triṃśo+adhyāyaḥ

Ca.1.30.1 athāto+arthedaśamahāmūlīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.30.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.30.3ab arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ /
Ca.1.30.3cd mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ //
Ca.1.30.4ab ṣaḍaṅgamaṅgaṃ vijñānamindriyāṇyarthapañcakam /
Ca.1.30.4cd ātmā ca saguṇaścetaścintyaṃ ca hṛdi saṃśritam //
Ca.1.30.5ab pratiṣṭhārthaṃ hi bhāvānāmeṣāṃ hṛdayamiṣyate /
Ca.1.30.5cd gopānasīnāmāgārakarṇikevārthacintakaiḥ //
Ca.1.30.6ab tasyopaghātānmūrcchāyaṃ bhedānmaraṇamṛcchati /
Ca.1.30.6cd yadhi tat sparśavijñānaṃ dhāri tattatra saṃśritam //
Ca.1.30.7ab tat parasyaujasaḥ sthānā tatra caitanyasaṃgrahaḥ /
Ca.1.30.7cd hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ //
Ca.1.30.8ab tena mūlena mahatā mahāmūlā matā daśa /
Ca.1.30.8cd ojovahāḥ śarīre+asmin vidhamyante samantataḥ //
Ca.1.30.9ab yenaujasā vartayanti prīṇitāḥ sarvadehinah /
Ca.1.30.9cd yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca.1.30.10ab yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca.1.30.10cd saṃvartamānaṃ hṛdayaṃ samāviśati yat purā //
Ca.1.30.11ab yasya nāśāttu nāśo+asti dhāri yaddhṛdayāśritam /
Ca.1.30.11cd yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ //
Ca.1.30.12ab tatphalā bahudhā vā tāḥ phalantīva (ā.ti/ mahāphalāḥ /
Ca.1.30.12cd dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ //
Ca.1.30.13ab tanmahat tā mahāmūlāstaccaujaḥ parirakṣatāḥ /
Ca.1.30.13cd parihāryā viśeṣeṇa manaso duḥkhahetavaḥ //
Ca.1.30.14ab hṛdyaṃ yat syādyadaujasyaṃ srotasāṃ yat prasādanam /
Ca.1.30.14cd tattat sevyaṃ prayatnena praśamo jñānameva ca //

Ca.1.30.15 atha khalvekaṃ prāṇavardhanānāmutkṛṣṭamamekaṃ balavardhanānāmekaṃ bṛṃhaṇānāmekaṃ nandanānāmekaṃ harṣaṇānāmekamayanānāmiti /

tatrāhiṃsā prāṇināṃ prāṇavardhanānāmutkṛṣtatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānām tattvāvabodho harṣaṇānāṃ brahmacaryamayanānāmiti evamāyurvedavido manyante //

Ca.1.30.16 tatrāyurvedavidastantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo+arthāvayavaśaśca pravaktāro mantavyāḥ /

tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo+arthāvayavaśaścoktāni bhavantīti //

Ca.1.30.17 atrocyate tantramārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //

Ca.1.30.18 buddhyā samyaganupraviśyārthatattvaṃ vāgbhirvyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhistrividhaśiṣyabuddhigamyābhirucyamānām vākyārthaśo bhavatyuktam //

Ca.1.30.19 tantraniyatānāmarthadurgāṇāṃ punarvibhāvanairuktamarthāvayavaśo bhvatyuktam //

Ca.1.30.20 tatra cet praṣṭāraḥ syuḥ caturṇāmṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimarthamāyurvedaḥ śāśvato+aśāśvato vā kati kāni cāsyāṅgāni kaiścāyamadhyetavyaḥ kimarthaṃ ca iti //

Ca.1.30.21 tatra bhiṣajā pṛṣṭenaivaṃ caturṇāmṛksāmayajuratharvavedānāmātmano+atharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //

Ca.1.30.22 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttirjīvitamanubandho dhāri cetyeko+arthaḥ //

Ca.1.30.23 tadāyurvedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇātaśca yatścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato+apyāyurvedaḥ /

tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa

Ca.1.30.24 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /

tatra śārīramānasābhyām rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate; asukhamato viparyayeṇa; hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādiṇaḥ śamaparasya parīkṣyakāriṇo+apramattasya trivargaṃ paraspareṇānupahatamupasevamānasya pūjārhasaṃpūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgarosṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidastatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitamāyurucyate ahitamato viparyayeṇa //

Ca.1.30.25 pramāṇamāyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇairupalabhyate+animittaiḥ ayamasmāt kṣaṇānmuhūrtāddivasāttripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarādvā svabhāvāmāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇamanityatā nirodha ityeko+arthaḥ ityāyuṣaḥ pramāṇam ato viparītamapramāṇamariṣṭādhikāre dehaprakṛtilakṣaṇamadhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //

Ca.1.30.26 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇamāyurasya vikārapraśamanaṃ ca //

Ca.1.30.27 so+ayamāyurvedaḥ śāśvato nirviśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /

na hi nābhūt kadācidāyuṣaḥ santāno buddhisantāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇamaparāparayogāt /

eṣa cārthsaṃgraho vibhāvyate āyurvedalakṣaṇamiti /

gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇām sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānairugurūṇāmupacayo bhavatyapacayo laghūnāṃ evamevetareṣāmiti eṣā bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /

na hyāyurvedasyābhūtvotpattirupalabhyate anyatrāvabodhopadeśābhyām etadvai dvayamadhikṛtyotpattimupadiśantyeke /

svābhāvikaṃ cāsya lakṣaṇamakṛtakaṃ yaduktamihādye+adhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /

bhāvasvabhāvanityatvamapi cāsya yathoktaṃ gurubhirabhyasyamānairugurūṇāmupacayo bhavatyapacayo laghūnāmiti //

Ca.1.30.28 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //

Ca.1.30.29 sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ /

tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /

tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktamadhyātmamanudhyāyati vedayatyanuvidhīyate vā so+asya paro dharmaḥ yā punarīśvarāṇāṃ vasumatāṃ vā sakāśāt susvopahāranimittā bhavatyarthāvāptirārakṣaṇaṃ ca yā ca svaparigṛhītānām prāṇināmāturyādārakṣā so+asyārthaḥ; yat punarasya vidvadgrahaṇayaścaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇāmārogyamādhatte so+asya kāmaḥ /

iti yathāpraśnamuktamaśeṣeṇa //

Ca.1.30.30 atha bhiṣagādita egva bhiṣajā praṣṭavyo+aṣtāvidhaṃ bhavati tantraṃ tantrārthān sthānām sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo+arthāvayāvaśaśceti& //

Ca.1.30.31 tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram& //

Ca.1.30.32 tantrārthaḥ punaḥ svalakṣaṇairupadiṣṭaḥ /

sa cārthaḥ prakaraṇairuvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayāddaśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //

tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīendriyacikitsatakalpasiddhisthānāni /

tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthāāni dvādaśakamindiryāṇāṃ triṃśakaṃ ciktisitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //

Ca.1.30.33 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /

tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakamindriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśakamindriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //

Ca.1.30.34 bhavati cātra

Ca.1.30.34ab dve triṃśake dvādaśakaṃ trayaṃ ca trīṇyaṣṭakānyeṣu samāptiruktā /
Ca.1.30.34cd ślokauṣadhāriṣṭavikalpasiddhinidānamānāśrayasaṃjñakeṣu //
Ca.1.30.35ab sve sve sthāne yathāsvaṃ ca sthānārtha upadekṣyate /
Ca.1.30.35cd saviṃśamadhyāyaśataṃ śṛṇu nāmakramāgatam //
Ca.1.30.36ab dīrghañjīvo 'pyapāmārgataṇḍulāragvadhādikau /
Ca.1.30.36cd ṣaḍvirekāśrayaśceti catuṣko bheṣajāśarayaḥ //
Ca.1.30.37ab mātrātasyāśitīyau ca navegāndhāraṇaṃ tathā /
Ca.1.30.37cd indriyopakramaśceti catvāraḥ svāsthyavṛttikāḥ //
Ca.1.30.38ab khuḍḍākaśca catuṣpādo mahāṃstisraiṣaṇastathā /
Ca.1.30.38cd saha vātakalākhyena vidyānnairdeśikān budhaḥ //
Ca.1.30.39ab snehanasvedanādhyāyāvubhau yaścopakalpanaḥ /
Ca.1.30.39cd cikitsāprābhṛtaścaiva sarva eva prakalpanāḥ //
Ca.1.30.40ab kiyantaḥśirasīyaśca triśophāṣṭodarādikau /
Ca.1.30.40cd rogādhyāyo mahāṃścaiva rogādhyāyacatuṣṭayam //
Ca.1.30.41ab aṣṭauninditasaṃkhyātastathā laṅghanatarpaṇe /
Ca.1.30.41cd vidhiśoṇitikaścaiva vyākhyātāstatra yojanāḥ //
Ca.1.30.42ab yajjaḥpuruṣasaṃkhyāto bhadrakāpyānnapānikau /
Ca.1.30.42cd vividhāśitapītīyaścātvāro 'nnaviniścayāḥ //
Ca.1.30.43ab daśaprāṇāyatanikastathā 'rthedaśamūlikaḥ /
Ca.1.30.43cd dvāvetau prāṇadehārthau proktau vaidyaguṇāśrayau //
Ca.1.30.44ab auṣadhasvasthanirdeśakalpanārogayojanāḥ /
Ca.1.30.44cd catuṣkāḥ ṣaṭ krameṇoktāḥ saptamaścānnapānikaḥ //
Ca.1.30.45ab dvau cāntyau saṃgrahādhyāyāviti triṃśakamarthavat /
Ca.1.30.45cd ślokasthānaṃ samuddiṣṭaṃ tantrasyāsya śiraḥ śubham //
Ca.1.30.46ab catuṣkāṇāṃ mahārthānāṃ sthāne 'smin saṃgrahaḥ kṛtaḥ /
Ca.1.30.46cd ślokārthaḥ saṃgrahārthaśca ślokasthānamataḥ smṛtam //
Ca.1.30.47ab jvarāṇāṃ raktapittasya gulmānāṃ mehakuṣṭhayoḥ /
Ca.1.30.47cd śloṣonmādanidāne ca syādapasmāriṇāṃ ca yat //
Ca.1.30.48ab ityadhyāyāṣṭakamidaṃ nidānasthānamucyate /
Ca.1.30.48cd raseṣu trividhe kukṣau dhvaṃse janapadasya ca //
Ca.1.30.49ab trividhe rogavijñāne srotaḥsvapi ca vartane /
Ca.1.30.49cd rogānīke vyādhirūpe rogāṇāṃ ca bhiṣagjite //
Ca.1.30.50ab aṣṭau vimānānyuktāni mānārthāni maharṣiṇā /
Ca.1.30.50cd katidhāpuruṣīyaṃ ca gotreṇātulyameva ca //
Ca.1.30.51ab khuḍḍikā mahatī caiva garbhāvakrāntirucyate /
Ca.1.30.51cd puruṣasy aśarīrasya vicayau dvau viniścitau //
Ca.1.30.52ab śarīrasāmkhyā sūtraṃ ca jāteraṣṭamamucyate /
Ca.1.30.52cd ityuddiṣṭāni muninā śārīrāṇyatrisūnunā //
Ca.1.30.53ab varṇasvarīyaḥ puṣpākhyastṛtīyaḥ parimarśanaḥ /
Ca.1.30.53cd caturtha indriyānīkaḥ pañcamaḥ pūrvarūpikaḥ //
Ca.1.30.54ab katamāniśarīrīyaḥ pannarūpo 'pyavākśirāḥ /
Ca.1.30.54cd yasyaśyāvanimittaśca sadyomaraṇa eva ca //
Ca.1.30.55ab aṇujyotiriti khyātastathā gomayacūrṇavān /
Ca.1.30.55cd dvādaśādhyāyakaṃ sthānamindriyāṇāmiti smṛtam //
Ca.1.30.56ab abhayāmalakīyaṃ ca prāṇakāmīyameva ca /
Ca.1.30.56cd karapracitakaṃ vedasamutthānaṃ rasāyanam //
Ca.1.30.57ab sāmyogaśaramūlīyamāsiktakṣīrakaṃ tathā /
Ca.1.30.57cd māṣaparṇabhṛtīyaṃ ca pumāñjātabalādikam //
Ca.1.30.58ab cātuṣkadvāyamapyetadadhyāyadvayamucyate /
Ca.1.30.58cd rasāyanamiti jñeyaṃ vājīkaraṇameva ca //
Ca.1.30.59ab jvarāṇāṃ raktapittasya gulmānāṃ mehakuṣṭhayoḥ /
Ca.1.30.59cd śoṣonmāde 'pyapasmāre kṣataśothodarārśasām //
Ca.1.30.60ab grahaṇīpāṇḍurogāṇāṃ śvāsakāsātisāriṇām /
Ca.1.30.60cd chardivīsarpatṛṣṇānāṃ viṣamadhayvikārayoḥ //
Ca.1.30.61ab dvivraṇīyaṃ trimarmīyamūrustambhikameva ca /
Ca.1.30.61cd vātaroge vātarakte yonivyāpatsu caiva yat //
Ca.1.30.62ab triṃśaccikitsitānyuktānyataḥ kalpān pracakṣmahe /
Ca.1.30.62cd phalajīmūtakekṣvākukalpo dhāmārgavasya ca //
Ca.1.30.63ab pañcamo vatsakasyoktaḥ ṣaṣṭhaśca kṛtavedhane /
Ca.1.30.63cd śyāmātrivṛtayoḥ kalpastathaiva caturaṅgule //
Ca.1.30.64ab tilvakasya sudhāyāśca saptalāśaṅkhinīṣu ca /
Ca.1.30.64cd dantīdravantyoḥ kalpaśca dvādaśo 'yaṃ samāpyate //
Ca.1.30.65ab kalpanā pañcakarmākhyā bastimūtrī tathaiva ca /
Ca.1.30.65cd snehavyāpadikī siddhirnetravyāpadikī tathā //
Ca.1.30.66ab siddhiḥ śodhanayoścaiva bastisiddhistathaiva ca /
Ca.1.30.66cd prāsṛtī marmasaṃkhyātā siddhirbastyāśrayā ca yā //
Ca.1.30.67ab phalamātrā tathā siddhiḥ siddhiścottarasaṃjñitā /
Ca.1.30.67cd siddhayo dvādaśaivaitāstantraṃ cāsu samāpyate //
Ca.1.30.68ab sve sve sthāne tathā 'dhyāye cādhyāyārthaḥ pravakṣyate /
Ca.1.30.68cd taṃ brūyāt sarvataḥ sarvaṃ yathāsvaṃ hyarthasaṃgrahāt //
Ca.1.30.69ab pṛcchā tantrādyathāmnāyaṃ vidhinā praśna ucyate /
Ca.1.30.69cd praśnārtho yuktimāṃstasya tantreṇaivārthaniścayaḥ //
Ca.1.30.70ab niruktaṃ tantraṇāttantraṃ sthānamrthapratiṣṭhayā /
Ca.1.30.70cd adhikṛtyārthamadhyāyanāmasaṃjñā pratiṣṭhitā //
Ca.1.30.71ab iti sarvaṃ yathāpraśanamaṣṭakaṃ saṃprakāśitam /
Ca.1.30.71cd kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ //
Ca.1.30.72ab santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca.1.30.72cd vartakānāmivotpātāḥ sahasaivāvibhāvitāḥ //
Ca.1.30.73ab tasmāttān pūrvasaṃjalpe sarvatrāṣṭakamādiśet /
Ca.1.30.73cd parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca.1.30.74ab śabdamātreṇa tantrasya kevalasyaikadeśikāḥ /
Ca.1.30.74cd bhramantyalpabalāstantre jyāśabdenenva vartakāḥ //
Ca.1.30.75ab paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca.1.30.75cd sa satyaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ //
Ca.1.30.76ab tadvadajño 'jñamadhyasthaḥ kaścinmaukharyasādhanaḥ /
Ca.1.30.76cd sthāpayatyāptamātmānamāptaṃ tvāsādya bhidyate //
Ca.1.30.77ab babhrurrgūḍhaṃ ivorṇābhirabuddhirabahuśrutaḥ /
Ca.1.30.77cd kiṃ vai vakṣyati sāmjalpe kuṇḍabhedī jaḍo yathā //
Ca.1.30.78ab sadvṛttairna vigṛhṇīyādbhiṣagalpaśrutairapi /
Ca.1.30.78cd hanyāt praśnāṣṭakenādāvitarāṃstvāptamāninaḥ //
Ca.1.30.79ab dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ /
Ca.1.30.79cd prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ //
Ca.1.30.80ab tattvajñānaprakāśārthamahaṅkāramanāśritaḥ /
Ca.1.30.80cd svalpādhārājñamukharānmarṣayenna vivādinaḥ //
Ca.1.30.81ab paro bhūteṣvanukrośastattvajñānaparā&{ā. jñāne} dayā /
Ca.1.30.81cd yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ //
Ca.1.30.82ab asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ /
Ca.1.30.82cd bhavantyanāptāḥ sve tantre prāyaḥ paravikalthakāḥ //
Ca.1.30.83ab tān kālapāśasadṛśān varjayecchāstradūṣakān /
Ca.1.30.83cd praśamajñānavijñānapūrṇāḥ sevyā bhiṣaktamāḥ //
Ca.1.30.84ab samagraṃ duḥkhamāyattamavijñāne dvayāśrayam /
Ca.1.30.84cd sukhaṃ samagraṃ vijñāne vimale ca pratiṣṭhitam //
Ca.1.30.85ab idamevamudārārthamajñānāṃ na prakāśakam /
Ca.1.30.85cd śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Ca.1.30.86 tatra ślokāḥ
Ca.1.30.86ab arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca.1.30.86cd ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca.1.30.87ab saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ /
Ca.1.30.87cd yathā vācyaṃ yadarthaṃ ca ṣaḍvidhāścaikadeśikāḥ //
Ca.1.30.88ab arthedaśamahāmūle sarvametat prakāśitam /
Ca.1.30.88cd saṃgrahaścāyamadhyāyastantrasyāsyaiva kevālaḥ //
Ca.1.30.89ab yathā sumanasāṃ sūtraṃ saṃgrahārthaṃ vidhīyate /
Ca.1.30.89cd saṃgrahārthaṃ tathā 'rthānāmṛṣiṇā saṃgrahaḥ kṛtaḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne+arthedaśamahāmūlīyo nāma triṃśo+adhyāyaḥ //
agniveśakṛte tantre carakapratisaṃskṛte /