nidānasthānam/

prathamo+adhyāyaḥ/

Ca.2.1.1 athāto jvaranidānaṃ vyākhyāsyāmaḥ//

Ca.2.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.1.3 iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānamityanarthāntaram/

tantrividham---asātmyendriyārthasaṃyogaḥ, prajñāparādhaḥ, pariṇāmaśceti//

Ca.2.1.4 atastrividhā vyādhayaḥ prādurbhavanti-āgneyāḥ, saumyāḥ, vāyavyāśca; dvividhāścāpare-rājasāḥ, tāmasāśca//

Ca.2.1.5 tatra vyādhirāmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram//

Ca.2.1.6 tasyopalabdhirnidānapūrvarūpaliṅgopaśayasaṃprāptitaḥ//

Ca.2.1.7 tatra nidānaṃ kāraṇamityuktamagre//

Ca.2.1.8 pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ//

Ca.2.1.9 prādurbhūtalakṣaṇaṃ punarliṅgam/ tatra liṅgamākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpamityanarthāntaram//

Ca.2.1.10 upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāṃ cauṣadhāhāravihārāṇāmupayogaḥ sukhānubandhaḥ//

Ca.2.1.11 saṃprāptirjatirāgatirityanarthāntaraṃ vyādheḥ//

Ca.2.1.12-1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣairbhidyate//

Ca.2.1.12-2 saṃkhyā tāvadyathā---aṣṭau jvarāḥ, pañca gulmāḥ, sapta kuṣṭhānyevamādiḥ//

Ca.2.1.12-3 prādhānyaṃ punardoṣāṇāṃ taratamābhyāmupalabhyate/

tatra dvayostaraḥ, triṣu tama iti//

Ca.2.1.12-4 vidhirnāma---dvividhā vyādhayo jijāgantubhedena, trividhāstridoṣabhedena, caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena//

Ca.2.1.12-5 &samavetānāṃ punardoṣāṇāmaṃśāṃśabalavikalpo vikalpo+asminnarthe//

Ca.2.1.12 balakālaviśeṣaḥ punarvyādhīnāmṛtvahorātrāhārakālavidhiviniyato bhavati//

Ca.2.1.13 tasmādvyādhīn bhiṣaganupahatasattvabuddhirhetvādibhirbhāvairyathāvadanubuddhyeta//

Ca.2.1.14 ityarthasaṃgraho nidānasthānasyoddiṣṭo bhavati/

taṃ vistareṇopadiśanto bhūyastaramato+anuvyākhyāsyāmaḥ//

Ca.2.1.15 tatra prathamata eva tāvadādyāṃllobhābhidrohakopaprabhavānaṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ, tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ/

&cikitsiteṣu cottarakālaṃ &yathopacitavikārānanuvyākhyāsyāmaḥ//

Ca.2.1.16 iha khalu jvara evādau vikārāṇāmupadiśyate, tatprathamatvācchārīrāṇām//

Ca.2.1.17 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ; tadyathā---vātāt, pittāt, kaphāt, vātapittābhyāṃ, vātakaphābhyāṃ, pittakaphabhyāṃ, vātapittakaphabhyaḥ, āgantoraṣṭamāt kāraṇāt//

Ca.2.1.18 tasya &nidānapūrvarūpaliṅgopaśayaviśeṣānanuvyākhyāsyāmaḥ//

Ca.2.1.19 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo+atisevitebhyo vāyuḥ prakopamāpadyate//

Ca.2.1.20 sa yadā prakupitaḥ &praviśyāmāśayamūṣmaṇā saha miśrībhūyādyamāhārapariṇāmadhātuṃ rasanāmānamanvavetya rasasvedavāhāni srotāṃsi pidhāyāgnimupahatya paktisthānādūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate, tadā jvaramabhinirvartayati//

Ca.2.1.21 tasyemāni liṅgāni bhavanti; tadyathā---viṣamārambhavisargitvam, ūṣmaṇo vaiṣamyaṃ, tīvratanubhāvānavasthānāni jvarasya, jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanamabhivṛddhirvā, viśeṣeṇa paraṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacāmatyarthaṃ kḷptībhāvaśca; anekavidhopamāścalācalāśca vedanāsteṣāṃ teṣāmaṅgāvayavānāṃ; tadyathā---pādayoḥ suptatā, piṇḍikayorudveṣṭanaṃ, jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam, ūrvoḥ sādaḥ, kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditam&athitacaṭitāvapāṭitāvanunnatvamiva, hanvoścāprasiddhiḥ, svanaśca karṇayoḥ, śaṅkhayornistodaḥ, kaṣāyāsyatā āsyavairasyaṃ vā, mukhatālukaṇṭhaśoṣaḥ, pipāsā, hṛdayagrahaḥ, śuṣkacchardiḥ, śuṣkakāsaḥ, kṣavathūdnāravinigrahaḥ, annarasakhedaḥ, prasekārocakāvipākāḥ, viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ, uṣṇābhiprāyatā, nidānoktānāmanupaśayo viparītopaśayaśceti &vātajvarasya liṅgāni bhavanti//

Ca.2.1.22 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo+atisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate//

Ca.2.1.23 tadyadā &prakupitamāmāśayādūṣmāṇamupasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānamanvavetya rasasvedavahāni srotāṃsi pidhāya dravatvādagnimupahatya paktisthānādūṣmāṇaṃ &bahirnirasya prapīḍayat kevalaṃ śarīramanuprapadyate, tadā jvaramabhinirvartayati//

Ca.2.1.24 tasyemāni liṅgāni bhavanti; tadyathā---yugapadeva kevale śarīre jvarasyābhyāgamanamabhivṛddhirvā bhuktasya vidāhakāle madhyandine+ardharātre śaradi vā viśeṣeṇa, kaṭukāsyatā, ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ, tṛṣṇā, mado, bhramo, mūrcchā, pittacchrdanam, atīsāraḥ, annadveṣaḥ, sadanaṃ, khedaḥ, pralāpaḥ, raktakoṭhābhinirvṛttiḥ śarīre, haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām, atyarthamūṣmaṇastīvrabhāvaḥ, atimātraṃ dāhaḥ, śītābhiprāyatā, nidānoktānupaśayo viparītopaśayaśceti &pittajvaraliṅgāni bhavanti//

Ca.2.1.25 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo+atisevitebhyaḥ śleṣmā prakopamāpadyate//

Ca.2.1.26 sa yadā prakupitaḥ praviśyāmāśayamūṣmaṇā saha miśrībhūyādyamāhārapariṇāmadhātuṃ rasanāmānamanbavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānādūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate, tadā jvaramabhinirvartayati//

Ca.2.1.27 tasyemāni liṅgāni bhavanti; tadyathā---yugapadeva kevale śarīre jvarasyābhyāgamanamabhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa, gurugātratvam, anannābhilāṣaḥ, śleṣmaprasekaḥ, mukhamādhuryaṃ, hṛllāsaḥ, hṛdayopalepaḥ, stimitatvaṃ, chirdiḥ, mṛdvagnitā, nidrādhikyaṃ, stambhaḥ, tandrā, kāsaḥ, śvāsaḥ, pratiśyāyaḥ, śaityaṃ, śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām, atyarthaṃ ca śītapiḍakā &bhṛśamaṅgebhya uttiṣṭhanti, uṣṇābhiprāyatā, nidānoktānupaśayo niparītopaśayaśca; iti (&śleṣmajvaraliṅgāni bhavanti)//

Ca.2.1.28 viṣamāśanādanaśanādannaparivartāddatuvyāpatterasātmyagandhopaghrāṇādviṣopahatasya codakasyopayogādgarebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānāmayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhavādyathānidānaṃ dvandvānāmanyatamaḥ sarve vā trayo doṣā yugapat prakopamāpadyante, te prakupitāstayaivānupūrvyā jvaramabhinirvartayanti//

Ca.2.1.29 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanāddvāndvikamanyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt//

Ca.2.1.30 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo+aṣṭamo jvaro bhavati/

sa kiṃcitkālamāgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate/

tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena, abhiṣaṅgajaḥ punarvātapittābhyām, abhicārābhiśāpajau tu sannipātenānubadhyete//

Ca.2.1.31 sa saptavidhājjvarādviśiṣṭaliṅgopakramasamutthānatvādviśiṣṭo veditavyaḥ, karmaṇā sādhāraṇena &copacaryate/

ityaṣṭavidhā jvaraprakṛtiruktā//

Ca.2.1.32 jvarastveka eva saṃtāpalakṣaṇaḥ/

tamevābhiprāyaviśeṣāddvividhamācakṣate, nijāgantuviśeṣācca/

tatra nijaṃ dvividhaṃ trividhaṃ caturvidhaṃ saptavidhaṃ cāhurbhiṣajo vātādivikalpāt//

Ca.2.1.33 tasyemāni pūrvarūpāṇi bhavanti; tadyathā---mukhavairasyaṃ, gurugātratvam, anannābhilāṣaḥ, cakṣuṣorākulatvam, aśrvāgamanaṃ, nidrādhikyam, aratiḥ,jṛmbhā, vināmaḥ, vepathuḥ, śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ, śabdaśītavātātapasahatvāsahatvam, arocakāvipākau, daurbalyam, aṅgamardaḥ, sadanam, alpaprāṇatā, dīrghasūtratā, ālasyam, ucitasya karmaṇo hāniḥ, pratīpatā svakāryeṣu, gurūṇāṃ vākyeṣvabhyasūyā, bālebhyaḥ pradveṣaḥ, svadharmeṣvacintā, mālyānulepanabhojanaparikleśanaṃ, madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ, amlalavaṇakaṭukapriyatā ca, iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt; api cainaṃ saṃtāpārtamanubadhnanti//

Ca.2.1.34 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām//

Ca.2.1.35 jvarastu khalu maheśvarakopaprabhavaḥ, sarvaprāṇabhṛtāṃ prāṇaharo, dehendriyamanastāpakaraḥ, &prajñābalavarṇaharṣotsāhahrāsakaraḥ, śramaklamamohāhāroparodhasaṃjananaḥ; jvarayati śarīrāṇīti jvaraḥ, nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathā+ayam/

sa sarvarogādhipatiḥ, nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate/

sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca; sa mahāmohaḥ, tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti, sarvaprāṇabhṛtāṃ ca jvara evānte prāṇānādatte//

Ca.2.1.36 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanamapatarpaṇaṃ vā, jvarasyāmāśayasamutthatvāt; tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam//

Ca.2.1.37 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya; sarpirhi snehādvātaṃ śamayati, saṃskārāt kaphaṃ, śaityāt pittamūṣmāṇaṃ ca; tasmājjīrṇajvareṣu sarveṣveva sarpirhitamudakamivāgnipluṣṭeṣu dravyeṣviti//

Ca.2.1.38 bhavanti cātra---

yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā/
narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam//
Ca.2.1.39 snehādvātaṃ śamayati, śaityāt pittaṃ niyacchati/
ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham//
Ca.2.1.40 nānyaḥ snehastathā kaścit saṃskāramanuvartate/
yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam//
Ca.2.1.41 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate/
tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate//

Ca.2.1.42 tatra ślokāḥ---

trividhaṃ nāmaparyāyairhetuṃ pañcavidhaṃ gadam/
gadalakṣaṇaparyāyān vyādheḥ pañcavidhaṃ graham//
Ca.2.1.43 jvaramaṣṭavidhaṃ tasya prakṛṣṭāsannakāraṇam/
pūrvarūpaṃ ca rūpaṃ ca bheṣajaṃ saṃgraheṇa ca//
Ca.2.1.44 vyājahāra jvarasyāgre nidāne vigatajvaraḥ/

bhagavānagneveśāya praṇatāya punarvasuḥ//

ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne jvaranidānaṃ nāma prathamo+adhyāyaḥ//1//