caturtho+adhyāyaḥ/

Ca.2.4.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ//

Ca.2.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.4.3 tridoṣakopanimittā viṃśatiḥ pramehā bhavanti vikārāścāpare+aparisaṃkhyeyāḥ/

tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathā+anuvyākhyāsyāmaḥ//

Ca.2.4.4 iha khalu nidānadoṣadūṣyaviśeṣebhyo vikāravighātabhāvābhāvaprativiśeṣā bhavanti/

yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ &nānubadhnantyathavā kālaprakarṣādabalīyāṃso+athavā+anubadhnanti na tadā vikārābhinirvṛttiḥ, cirādvā+apyabhinirvartante, tanavo vā bhavantyayathoktasarvaliṅgā vā; viparyaye viparītāḥ; iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttiheturbhavatyuktaḥ//

Ca.2.4.5 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti; tadyathā---hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ, tathā sarpiṣmatāṃ navahareśumāṣasūpyānāṃ, grāmyānūpaudakānāṃ ca māṃsānāṃ, śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ, kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ, mṛjāvyāyāmavarjanaṃ, svapnaśayanāsanaprasaṅgaḥ, yaśca kaścidvidhiranyo+api śleṣmamedomūtrasaṃjananaḥ, sa sarvo nidānaviśeṣaḥ//

Ca.2.4.6 bahudravaḥ śleṣmā doṣaviśeṣaḥ//

Ca.2.4.7 &bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ//

Ca.2.4.8 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate, prāgatibhūyastvāt; sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate, śarīraśaithilyāt; sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati, medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt; sa medasā miśrībhavan dūṣayatyenat, vikṛtatvāt; sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati, kledamāṃsayoratipramāṇābhivṛddhatvāt; sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati, aprakṛtibhūtatvāt; śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati, mūtravahānāṃ ca srotasāṃ &vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate; tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati, prakṛtivikṛtibhūtatvāt//

Ca.2.4.9 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ; tadyathā---śvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ, tatra yena guṇenaikenānekena vā &bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti//

Ca.2.4.10 te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti; tadyathā---udakamehaśca, ikṣuvālikārasamehaśca, sāndramehaśca, sāndraprasādamehaśca, śuklamehaśca, śukramehaśca, śītamehaśca, sikatāmehaśca, śanairmehaśca, ālālamehaśceti//

Ca.2.4.11 te daśa pramehāḥ sādhyāḥ; samānaguṇamehaḥsthānakatvāt, kaphasya prādhānyāt, samakriyatvācca//

Ca.2.4.12 tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti---//

Ca.2.4.13 acchaṃ bahu sitaṃ śītaṃ nirgandhamudakopamam/
śleṣmakopānnaro mūtramudamehī pramehati//
Ca.2.4.14 atyarthamadhuraṃ śītamīṣatpicchilamāvilam/
kāṇḍekṣurasasaṅkāśaṃ śleṣmakopāt pramehati//
Ca.2.4.15 yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane/
puruṣaṃ kaphakopena tamāhuḥ sāndramehinam//
Ca.2.4.16 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati/
sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ//
Ca.2.4.17 śuklaṃ piṣṭanibhaṃ mūtramabhīkṣṇaṃ yaḥ pramehati/
puruṣaṃ kaphakopena tamāhuḥ śuklamehinam//
Ca.2.4.18 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ/
śukramehinamāhustaṃ puruṣaṃ śleṣmakopataḥ//
Ca.2.4.19 atyarthamadhuraṃ śītaṃ mūtraṃ mehati yo bhṛśam/
śītamehinamāhustaṃ puruṣaṃ śleṣmakopataḥ//
Ca.2.4.20 mūrtānmūtragatān doṣānaṇūnamehati yo naraḥ/
sikatāmehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ//
Ca.2.4.21 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ/
śanairmehinamāhustaṃ puruṣaṃ śleṣmakopataḥ//
Ca.2.4.22 tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati/
ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ//

Ca.2.4.23 ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti//

Ca.2.4.24 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinastathā+atitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva &kṣipraṃ pittaṃ prakopamāpadyate, tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati//

Ca.2.4.25 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti; tadyathā---kṣāramehaśca, kālamehaśca, nīlamehaśca, lohitamehaśca, māñjiṣṭhamehaśca, hāridramehaśceti//

Ca.2.4.26 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti//

Ca.2.4.27 sarva eva te yāpyāḥ, saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti//

Ca.2.4.28 tatra ślokāḥ pittapramehaviśeṣavijñānārthā bhavanti---//

Ca.2.4.29 gandhavarṇarasasparśairyathā kṣārastathāvidham/
pittakopānnaro mūtraṃ kṣāramehī pramehati//
Ca.2.4.30 masīvarṇamajasraṃ yo mūtramuṣṇaṃ pramehati/
pittasya parikopeṇa taṃ vidyāt kālamehinam//
Ca.2.4.31 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ/
pittasya parikopeṇa taṃ vidyānnīlamehinam//
Ca.2.4.32 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ/
pittasya parikopeṇa taṃ vidyādraktamehinam//
Ca.2.4.33 mañjiṣṭhodakasaṃkāśaṃ bhṛśaṃ visraṃ pramehati/
pittasya parikopāttaṃ vidyānmāñjiṣṭhamehinam//
Ca.2.4.34 haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati/
pittasya parikopāttaṃ vidyāddhāridramehinam//

Ca.2.4.35 ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti//

Ca.2.4.36 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate//

Ca.2.4.37 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati; yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjamehamabhinirvartayati; yadā tu lasīkāṃ mūtrāśaye+abhivahanmūtramanubandhaṃ cyotayati lasīkātibagutvādvikṣepaṇācca vāyoḥ &khalvasyātimūtrapravṛttisaṅgaṃ karoti, tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ, taṃ hastimehinamācakṣate; aujaḥ punarmadhurasvabhāvaṃ, tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye+abhivahati tadā madhumehaṃ karoti//

Ca.2.4.38 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ, mahātyayikatvādviruddhopakramatvācceti//

Ca.2.4.39 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti; tadyathā---vasāmehaśca, majjamehaśca, hastimehaśca, madhumehaśceti//

Ca.2.4.40 tatra ślokā vātapramehaviśeṣavijñānārthā bhavanti---//

Ca.2.4.41 vasāmiśraṃ vasābhaṃ vā muhurmehati yo naraḥ/
vasāmehinamāhustamasādhyaṃ vātakopataḥ//
Ca.2.4.42 majjānaṃ saha mūtreṇa muhurmehati yo naraḥ/
majjamehinamāhustamasādhyaṃ vātakopataḥ//
Ca.2.4.43 hastī matta ivājasraṃ mūtraṃ kṣarati yo bhṛśam/
hastimehinamāhustamasādhyaṃ vātakopataḥ//
Ca.2.4.44 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ/
vātakopādasādhyaṃ taṃ pratīyānmadhumehinam//

Ca.2.4.45 ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti//

Ca.2.4.46 evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti//

Ca.2.4.47 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti; tadyathā---jaṭilībhāvaṃ keśeṣu, mādhuryamāsyasya, karapādayoḥ suptatādāhau, mukhatālukaṇṭhaśoṣaṃ, pipāsām, ālasyaṃ, malaṃ kāye, kāyacchidreṣūpadehaṃ, paridāhaṃ suptatāṃ cāṅgeṣu, ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ, mūtre ca mūtradoṣān, visraṃ śarīragandhaṃ, nidrāṃ, tandrā ca sarvakālamiti//

Ca.2.4.48 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti//

Ca.2.4.49 tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti//

Ca.2.4.50 bhavanti cātra--- gṛdhnumabhyavahāryeṣu snānacaṅkramaṇadviṣam/

pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ//

Ca.2.4.51 mandotsāhamatisthūlamatisnigdhaṃ mahāśanam/

mṛtyuḥ prameharūpeṇa kṣipramādāya gacchati//

Ca.2.4.52 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ/

sevate vividhāścānyāśceṣṭāḥ sa sukhamaśnute//

Ca.2.4.53 tatra ślokāḥ---

heturvyādhiviśeṣāṇāṃ pramehāṇāṃ ca kāraṇam/
doṣadhātusamāyogo rūpaṃ vividhameva ca//
Ca.2.4.54 daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ/
yathā ca vāyuścaturaḥ pramehān kurute balī//
Ca.2.4.55 sādhyāsādhyaviśeṣāśca pūrvarūpāṇyupadravāḥ/
pramehāṇāṃ nidāne+asmin kriyāsūtraṃ ca bhāṣitam//
ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne pramehavidhānaṃ nāma caturtho+adhyāyaḥ//4//