aṣṭamo+adhyāyaḥ/

Ca.2.8.1 athāto+apasmāranidānaṃ vyākhyāsyāmaḥ//

Ca.2.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.8.3 iha khalu catvāro+apasmārā bhavanti vātapittakaphasannipātanimittāḥ//

Ca.2.8.4 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante; tadyatā---rajastamobhyāmupahatacetasāmudbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratām-&atyupakṣayādvā doṣāḥ prakupitārajastamobhyāmupahatacetasāmantarātmanaḥ śreṣṭhatamamāyatanaṃ &hṛdayamupasṛtyopari tiṣṭhante, tathendriyāyatanāni ca/

tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasā+abhipūrayanti, tadā janturapasmarati//

Ca.2.8.5 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavādbībhatsaceṣṭamāvasthikaṃ tamaḥpraveśamācakṣate//

Ca.2.8.6 tasyemāni pūrvarūpāṇi bhavanti; tadyathā---bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇamanannābhilaṣaṇamarocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo+aṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti//

Ca.2.8.7 tato+anantaramapasmārābhinirvṛttireva//

Ca.2.8.8-1 tatredamapasmāraviśeṣavijñānaṃ bhavati; tadyathā---abhīkṣṇamapasmarantaṃ, &kṣaṇena saṃjñāṃ pratilabhamānam, utpiṇḍitākṣam, asāmnā vilapantam, udvamantaṃ phenam, atīvādhmātagrīvam, āviddhaśiraskaṃ, viṣamavinatāṅgulim, anavasthitapāṇipādam, aruṇaparuṣaśyāvanakhanayanavadanatvacam, anavasthitacapalaparuṣarūkṣarūpadarśinaṃ, vātalānupaśayaṃ, viparītopaśayaṃ ca &vātenāpasmarantaṃ vidyāt//

Ca.2.8.8-2 abhīkṣṇamapasmarantaṃ, &kṣaṇena saṃjñāṃ pratilabhamānam, avakūjantam, āsphālayantaṃ bhūmiṃ, haritahāridratāmranakhanayanavadanatvacaṃ, rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ, pittalānupaśayaṃ, viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt//

Ca.2.8.8-3 cirādapasmarantaṃ, cirācca saṃjñāṃ pratilabhamānaṃ, patantam, anativikṛtaceṣṭaṃ, lālāmudvamantaṃ, śuklanakhanayanavadanatvacaṃ, śuklagurusnigdharūpadarśinaṃ, śleṣmalānupaśayaṃ, viparītopaśayaṃ ca śleṣmaṇā+apasmarantaṃ vidyāt//

Ca.2.8.8-4 samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt, tamasādhyamācakṣate//

Ca.2.8.8 iti catvāro+apasmārā vyākhyātāḥ//

Ca.2.8.9 teṣāmāganturanubandho bhavatyeva kadācit, tamuttarakālabhupadekṣyāmaḥ/tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiñcit//

Ca.2.8.10 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ, mantrādīni cāgantusaṃyoge//

Ca.2.8.11 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatāmabhidraṛvaṇataraṇadhāvanaplavanalaṅghanādyairdehavikṣobhaṇaiḥ purā gulmotpattirabhūt, haviṣprāśāt pramehakuṣṭhānāṃ, bhayatrāsaśokairunmādānāṃ, vividhabhūtāśucisaṃsparśādapasmārāṇāṃ, jvarastu khalu &maheśvaralalāṭaprabhavaḥ, tatsaṃtāpādraktapittam, ativyavāyāt punarnakṣatrarājasya rājayakṣmeti//

Ca.2.8.12 bhavanti cātra---

apasmāro hi vātena pittena ca kaphena ca/
caturthaḥ sannipātena pratyākhyeyastathāvidhaḥ//
Ca.2.8.13 sādhyāṃstu bhiṣajaḥ prājñāḥ sādhyanti samāhitāḥ/
tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi//
Ca.2.8.14 yadā doṣanimittasya bhavatyāganturanvayaḥ/
tadā sādhāraṇaṃ karma pravadanti bhiṣagvidaḥ//
Ca.2.8.15 sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ/
bhiṣak sarvāmayān hanti na ca mohaṃ &nigacchati//
Ca.2.8.16 ityetadakhilenoktaṃ nidānasthānamuttamam/
nidānārthakaro rogo rogasyāpyupalabhyate//
Ca.2.8.17 tadyathā---jvarasaṃtāpādraktapittamudīryate/
raktapittājjvarastābhyāṃ &śoṣaścāpyupajāyate//
Ca.2.8.18 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca/
arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate//
Ca.2.8.19 pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ/
kṣayo rogasya hetutve śoṣasyāpyupalabhyate//
Ca.2.8.20 te pūrvaṃ kevalā rogāḥ paścāddhetvarthakāriṇaṃ/
ubhayārthakarā &dṛṣṭāstathaivaikārthakāriṇaḥ//
Ca.2.8.21 kaściddhi rogo rogasya heturbhūtvā praśāmyati/
na praśāmyati cāpyanyo &hetvarthaṃ kurute+api ca//
Ca.2.8.22 evaṃ kṛcchratamā nYṇāṃ dṛśyante vyādhisaṅkarāḥ/
prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt//
Ca.2.8.23 prayogaḥ śamayedvyādhiṃ yo+ayamanyamudīrayet/
nāsau viśuddhaḥ, śuddhastu śamayedyo na kopayet//
Ca.2.8.24 eko heturanekasya tathaikasyaika eva hi/
vyādherekasya cāneko bahūnāṃ bahavo+api ca//
Ca.2.8.25 jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ/
rūkṣeṇaikena cāpyeko jvara evopajāyate//
Ca.2.8.26 hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet/
rūkṣādibhirjvarādyāśca vyādhayaḥ saṃbhavanti hi//
Ca.2.8.27 liṅgaṃ caikamanekasya &tathaivaikasya lakṣyate/
bahūnyekasya ca vyādherbahūnāṃ &syurbahūni ca//
Ca.2.8.28 viṣamārambhamūlānāṃ liṅgamekaṃ jvaro mataḥ/
jvarasyaikasya cāpyekaḥ saṃtāpo liṅgamucyate//
Ca.2.8.29 viṣamārambhamūlaiśca jvara eko nirucyate/
liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ//
Ca.2.8.30 ekā śāntiranekasya &tathaivaikasya lakṣyate/
vyādherekasya cānekā bahūnāṃ bahvya eva ca//
Ca.2.8.31 śāntirāmāśayotthānāṃ vyādhīnāṃ laṅghanakriyā/
jvarasyaikasya cāpyekā śāntirlaṅghanamucyate//
Ca.2.8.32 tathā laghvaśanādyāśca jvarasyaikasya śāntayaḥ/
etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ//
Ca.2.8.33 sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate/
sādhyate kṛcchrasādhyastu yatnena mahatā cirāt//
Ca.2.8.34 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñītaḥ/
paro+asādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo+ativartate//
Ca.2.8.35 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām/
pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ//
Ca.2.8.36 vṛddhisthānakṣayāvasthāṃ &rogāṇāmupalakṣayet/
susūkṣmāmapi ca prājño dehāgnibalacetasām//
Ca.2.8.37 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ/
tasyāṃ tasyāmavasthāyāṃ &catuḥśreyaḥ prapadyate//
Ca.2.8.38 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram/
&teṣu na tvarayā kuryāddehāgnibalavit kriyām//
Ca.2.8.39 prayogaiḥ kṣapayedvā tān sukhaṃ vā koṣṭhamānayet/
jñātvā koṣṭhaprapannāṃstān &yathāsannaṃ haredbudhaḥ//
Ca.2.8.40 jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe/
vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ//
Ca.2.8.41 vikāraḥ prakṛtiścaiva dvayaṃ sarvaṃ samāsataḥ/
taddhetuvaśagaṃ hetorabhāvānnānuvartate//

Ca.2.8.42 tatra ślokāḥ---

hetavaḥ pūrvarūpāṇi rūpāṇyupaśayastathā/
saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt//
Ca.2.8.43 jvarādīnāṃ vikārāṇāmaṣṭānāṃ sādhyatā na ca/
pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ//
Ca.2.8.44 hetuparyāyanāmāni vyādhīnāṃ lakṣaṇasya ca/
nidānasthānametāvat saṃgraheṇopadiśyate//
ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne apasmāranidānaṃ nāmāṣṭamo+adhyāyaḥ/