tṛtīyo+adhyāyaḥ/

Ca.3.3.1 athāto janapadoddhvaṃsanīyaṃ vimānaṃ vyākhyāsyāmaḥ//

Ca.3.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.3.3 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo+antevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāramanuvicarañchiṣyamagniveśamabravīt//

Ca.3.3.4 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ &cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ, acirādito bhūrapi ca na yathāvadrasavīryavipākaprabhāvamoṣadhīnāṃ pratividhāsyati, tadviyogāccātaṅkaprāyatā niyatā/

tasmāt prāguddhvaṃsāt prāk ca bhūmervirasībhāvāduddharadhvaṃ saumya bhaiṣajyāni yāvannopahatarasavīryavipākaprabhāvāṇi bhavanti/

vayaṃ caiṣāṃ rasavīryavipākaprabhāvānupayokṣyāmahe ye cāsmānanukāṅkṣanti, yāṃśca vayamanukāṅkṣāmaḥ/

na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati//

Ca.3.3.5 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca---uddhṛtāni khalu bhagavan! bhaiṣajyāni, samyagvihitāni, *samyagavacāritāni ca; api tu khalu janapadoddhvaṃsanamekenaiva vyādhinā yugapadasamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti//

Ca.3.3.6 tamuvāca bhagavānātreyaḥ---evamasāmānyāvatāmapyebhiragniveśa! prakṛtyādibhirbhāvairmanuṣyāṇāṃ ye+anyebhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo+abhinirvartamānā janapadamuddhvaṃsayanti/

te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti; tadyathā---vāyuḥ, udakaṃ, deśaḥ, kāla iti//

Ca.3.3.7-1 tatra vātamevaṃvidhamanārogyakaraṃ vidyāt; tadyathā---yathartuviṣamamatistimitamaticalamatiparuṣamatiśītamatyuṣṇamatirūkṣamatybhiṣyandinamatibhairavārāvamatipratihataparasparagatimatikuṇḍalinamasātmyagandhabāṣpasikatāpāṃśudhūmopahatamiti;

Ca.3.3.7-2 udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulamapakrāntajalacaravihaṅgam-*upakṣīṇajaleśayamaprītikaramapagataguṇaṃ vidyāt;

Ca.3.3.7-3 deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulamupasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhistṛṇolūpopavanavantaṃ pratānādibahulamapūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇamudbhrāntavyathitavividhamṛgapakṣisaṅghamutsṛṣṭamaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ *śaśvatkṣubhitodīrṇasalilāśayaṃ *pratatolkāpātanirghātabhūmikampamatibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakamabhīkṣṇaṃ sasaṃbhramodvegamiva satrāsaruditamiva satamaskamiva guhyakācaritamivākranditaśabdabahulaṃ cāhitaṃ vidyāt;

Ca.3.3.7-4 kālaṃ tu khalu yathartuliṅgādviparītaliṅgamatiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet;

Ca.3.3.7 imānevaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ; ato+anyathābhūtāṃstu hitānācakṣate//

Ca.3.3.8 viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānāmabhayaṃ bhavati rogebhya iti //

Ca.3.3.9 bhavanti cātra---

vaiguṇyamupapannānāṃ deśakālānilāmbhasām/
garīyastvaṃ viśeṣeṇa hetumat saṃpravakṣyate//
Ca.3.3.10 vātājjalaṃ jalāddeśaṃ deśāt kālaṃ svabhāvataḥ/
*vidyādduṣparihāryatvādgarīyastaramarthavit//
Ca.3.3.11 vāyvādiṣu yathoktānāṃ koṣāṇāṃ tu viśeṣavit/
pratīkārasya saukarye nidyāllāghavalakṣaṇam//
Ca.3.3.12 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ/
bheṣajenopapādyante na bhavantyāturāstadā//
Ca.3.3.13 yeṣāṃ na mṛtyusāmānyaṃ sāmānyaṃ na ca karmaṇām/
karma pañcavidhaṃ teṣāṃ bheṣajaṃ paramucyate//
Ca.3.3.14 rasāyanānāṃ vidhivaccopayogaḥ praśasyate/
śasyate dehavṛttiśca bheṣajaiḥ pūrṛvamuddhṛtaiḥ//
Ca.3.3.15 satyaṃ bhūte dayā dānaṃ balayo devatārcanam/
sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ//
Ca.3.3.16 hitaṃ janapadānāṃ ca śivānāmupasevanam/
sevanaṃ brahmacaryasya tathaiva brahmacāriṇām//
Ca.3.3.17 saṃkathā dharmaśāstrāṇāṃ maharṣīṇāṃ jitātmanām/
dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ//
Ca.3.3.18 ityetadbheṣajaṃ proktamāyuṣaḥ paripālanam/
yeṣāmaniyato mṛtyustasmin kāle sudāruṇe//

Ca.3.3.19 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyamagniveśa uvāca---atha khalu bhagavan! kutomūlameṣāṃ vāyvādīnāṃ vaiguṇyamutpadyate? yenopapannā janapadamuddhvaṃsayantīti//

Ca.3.3.20 tamuvāca bhagavānātreyaḥ---sarveṣāmapyagniveśa! vāyvādināṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ, tanmūlaṃ vā+&asatkarma pūrvakṛtaṃ; tayoryoniḥ prajñāparādha eva/

tadyathā---yadā vaideśa-&nagaranigamajanapadapradhānā dharmamutkramyādharmeṇa prajāṃ vartayanti, tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmamabhivardhayanti, tataḥ so+adharmaḥ prasabhaṃ dharmamantardhatte, tataste+antarhitadharmāṇo devatābhirapi tyajyante; teṣāṃ tathā+antarhitadharmaṇāmadharmaṇāmadharmapradhānānāmapakrāntadevatānāmṛtavo vyāpadyante; tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati, vātā na samyagabhivānti, kṣitirvyāpadyate, salilānyupaśuṣyanti, auṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ; tata uddhvaṃsante janapadāḥ &spṛśyābhyavahāryadoṣāt//

Ca.3.3.21 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati/ye+atipravṛddhalobhakrodhamohamānāste durbalānavamatyātmasvajanaparopaghātāya śastreṇa parasparamabhikrāmanti, parān vā+abhikrāmanti, parairvā+abhikrāmyante//

Ca.3.3.22 rakṣogaṇādibhirvā vividhairbhūtasaṅghaistamadharmamanyadvā+apyapacārāntaramupalabhyābhihanyante//

Ca.3.3.23 tathā+abhiśāpaprabhavasyāpyadharma eva heturbhavati/

ye luptadharmāṇo dharmādapetāste guruvṛddhasiddharṣipūjyānavamatyāhitānyācaranti; tatastāḥ prajā gurvādibhirabhiśaptā bhasmatāmupayānti prāgevānekapuruṣakulavināśāya, *niyatapratyayopalambhādaniyatāścāpare//

Ca.3.3.24 prāgapi cādharmādṛte nāśubhotpattiranyato+abhūt/

ādikāle hyaditisutasamaujaso+ativimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico+abhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapaupavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvuramitāyuṣaḥ/

teṣām-*udārasattvaguṇakarmaṇāmacintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau/

bhraśyati tu kṛtayuge keṣāṃcidatyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravamāsīt, śarīragauravācchramaḥ, śramādālasyam, ālasyāt saṃcayaḥ, saṃcayāt parigrahaḥ, parigrahāllobhaḥ prādurāsīt kṛte/

tatastretāyāṃ lobhādabhidrohaḥ, abhidrohānṛtavacanam, anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ/

tatastretāyāṃ dharmapādo+antardhānamagamat/

tsyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ, pṛthivyādeśca guṇapādapraṇāśo+abhūt/

tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ/

tatastāni prajāśarīrāśi hīyamānaguṇapādairāhāravihārairayathāpūrvamupaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhirjvarādibhirākrāntāni/ataḥ prāṇino hrāsamavāpurāyuṣaḥ kramaśa iti//

Ca.3.3.25 bhavataścātra---

yuge yuge dharmapadaḥ krameṇānena hīyate/
guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate//
Ca.3.3.26 saṃvatsaraśate pūrṇe yāti saṃvatsaraḥ kṣayam/
dehināmāyuṣaḥ kāle yatra yanmānamiṣyate//

Ca.3.3.27 iti vikārāṇāṃ prāgutpattiheturukto bhavati//

Ca.3.3.28 evaṃvādinaṃ bhagavantamagniveśa uvāca---kinnu khalu bhagavan! niyatakālapramāṇamāyuḥ sarvaṃ na veti//

Ca.3.3.29 taṃ bhagavānuvāca---

ihāgniveśa! bhūtānāmāyuryuktimapekṣate/
daive puruṣakāre ca sthitaṃ hyasya balābalam//
Ca.3.3.30 daivamātmakṛtaṃ vidyāt karma yati paurvadaihikam/
smṛtaḥ puruṣakārastu kriyate yadihāparam//
Ca.3.3.31 balābalaviśeṣo+asthi tayorapi ca karmaṇoḥ/
dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamamuttamam//
Ca.3.3.32 tayorudārayoryuktirdīrghasya ca sukhasya ca/
niyatasyāyuṣo heturviparītasya cetarā//
Ca.3.3.33 madhyamā madhyamasyeṣṭā kāraṇaṃ śṛṇu cāparam/
daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate//
Ca.3.3.34 daivena cetarat karma viśiṣṭenopahanyate/
dṛṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ//
Ca.3.3.35 karma kiṃcit kvacit kāle vipāke niyataṃ mahat/
kiṃcittvakālaniyataṃ pratyayaiḥ pratibodhyate//

Ca.3.3.36 tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu/

nidarśanamapi cātrodāhariṣyāmaḥ---yadi hi niyatakālapramāṇamāyuḥ sarvaṃ syāt, tadā++āyuṣkāmāṇāṃ namantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran; nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ, na prapātagiriviṣamadurgāmbuvegāḥ, tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ, nārayaḥ, na pravṛddho+agniḥ, ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ, na sāhasaṃ, nādeśakālacaryā, na narendraprakopa iti; evamādayo hi bhāvā nābhāvakarāḥ syuḥ, āyuṣaḥ sarvasya niyatakālapramāṇatvāt/

na cānabhyastākālamaraṇabhayanivārakāṇāmakālamaraṇabhayamāgacchet prāṇināṃ, vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre, nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt, nāśvināvārtaṃ *bheṣajenopapādayetāṃ, na maharṣayo yatheṣṭamāyustapasā prāpnuyuḥ, na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyurupadeśeyurācareyurvā/

api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ *cakṣuḥ, idaṃ cāpyasmākaṃ tena pratyakṣaṃ; yathā---puruṣasahasrāṇāmutthāyotthāya^*āhavaṃ kurvatāmakurvatāṃ cātulyāyuṣṭvaṃ, tathā jātamātrāṇāmapratīkārāt pratīkārācca, aviṣaviṣaprāśināṃ cāpyatulyāyuṣṭvameva, na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ; tasmāddhitopacāramūlaṃ jīvitam, ato viparyayānmṛtyuḥ/

api ca deśakālātmaguṇaviparītānāṃ karmaṇāmāhāravikārāṇāṃ ca *kramopayogaḥ samyak, tyāgaḥ *sarvasya cātiyogāyogamithyāyogānāṃ, *sarvātiyogasaṃdhāraṇam, asaṃdhāraṇamudīrṇānāṃ ca gatimatāṃ, sāhasānāṃ ca varjanam, ārigyānuvṛtto hetumupalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti//

Ca.3.3.37 ataḥ paramagniveśa uvāca---evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan! kathaṃ kālamṛtyurakālamṛtyurvābhavatīti//

Ca.3.3.38 tamuvāca bhagavānātreyaḥ---śrūyatāmagniveśa! yathā yānasamāyukto+akṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayādevāvasānaṃ gacchet, tathā++āyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayādevāvasānaṃ gacchati; sa mṛtyuḥ kāle/

yathā ca sa evākṣo+atibhārādhiṣṭhitatvādviṣamapathādapathādakṣacakrabhaṅgādvāgyavāhakadoṣādaṇimokṣādanupāṅgāt paryasanāccāntarā+avasānamāpadyate, tathā++āyurapyayathābalamārambhādayathāgnyabhyavaharaṇādviṣamābhyavaharaṇādviṣamaśarīranyāsādatimaithunādasatsaṃśrayādudīrṇavegavinigrahādvidhāryavegāvidhāraṇādbhūtaviṣavāyvagnyupatāpādabhighātādāhārapratīkāravivarjanāccāntarā+avasānamāpadyate, sa mṛtyurakāle; tathā jvarādīnapyātaṅkānmithyopacaritānakālamṛtyūn paśyāma iti//

Ca.3.3.39 athāgniveśaḥ papraccha---kinnu khalu bhagavan! jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam, asti ca śītasādhyo+api dhāturjvarakara iti//

Ca.3.3.40 tamuvāca bhagavānātreyaḥ---jvaritasya kāyasamutthānadeśakālānabhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ/

jvaro hyāmāśayasamutthaḥ, prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ *pācanavamanāpatarpaṇasamarthāni bhavanti; pācanārthaṃ ca pānīyamuṣṇaṃ, tasmādetajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham/

taddhi teṣāṃ vātamanulomayati, agniṃ codaryamudīrayati, kṣipraṃ jarāṃ gacchati, śleṣmāṇaṃ pariśoṣayati, svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate; tathāyuktamapi caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam, uṣṇena hi dāhabhramapralāpātisārā bhūyo+abhivardhante, śītena copaśāmyantīti//

Ca.3.3.41 bhavati cātra---

śītenoṣṇakṛtān rogāñchamayanti bhiṣagvidaḥ/
ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam//

Ca.3.3.42 evamitareṣāmapi vyādhīnāṃ vidānaviparītaṃ bheṣajaṃ bhavati; yathā---apatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ, tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam//

Ca.3.3.43 apatarpaṇamapi ca trividhaṃ---laṅghanaṃ, laṅghanapācanaṃ, doṣāvasecanaṃ ceti//

Ca.3.3.44 tatra laṅghanam-*alpabaladoṣāṇāṃ, laṅghanena hyagnimārutavṛddhyā vātātapaparītamivālpamudakamalpo doṣaḥ praśoṣamāpadyate; *laṅghanapācane tu madhyabaladoṣāṇāṃ, laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣamāpadyate; bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ, na hyabhinne kedārasetau palvalāpraseko+asti, tadvaddoṣāvasecanam//

Ca.3.3.45 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt/

tadyathā---*anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmāruceratikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti/

evaṃvidhaṃ hyāturamupacaran bhiṣak pāpīyasā+ayaśasā yogamṛcchatīti//

Ca.3.3.46 bhavati cātra---

tadātve cānubandhe vā yasya syādaśubhaṃ phalam/
karmaṇastanna kartavyametadbuddhimatāṃ matam//
Ca.3.3.47 (alpodakadrumo yastu pravātaḥ pracurātapaḥ/
jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo+api ca//
Ca.3.3.48 pracurodakavṛkṣo yo nivāto durlabhātapaḥ/
anūpo bahudoṣaśca, samaḥ sādhāraṇo mataḥ//)

Ca.3.3.49 tatra ślokāḥ---

pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ/
deśoddhvaṃsasya bhaiṣajyaṃ hetūnāṃ mūlameva ca//
Ca.3.3.50 prāgvikārasamutpattirāyuṣaśca kṣayakramaḥ/
maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ//
Ca.3.3.51 yathā cākālamaraṇaṃ yathāyuktaṃ ca bheṣajam/
siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā//
Ca.3.3.52 tadātreyo+agniveśāya nikhilaṃ sarvamuktavān/
deśoddhvaṃsanimittīye vimāne munisattamaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne janapadoddhvaṃsanīyavimānaṃ nāma tṛtīyo+adhyāyaḥ//3//