caturtho+adhyāyaḥ/

Ca.3.4.1 athātastrividharogaviśeṣavijñānīyaṃ vimānaṃ vyākhyāmaḥ//

Ca.3.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.4.3 trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati; tadyathā---āptopadeśaḥ, pratyakṣam, anumānaṃ ceti//

Ca.3.4.4 tatrāptopadeśo nāmāptavacanam/

āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca/

teṣāmevaṃguṇayogādyadvacanaṃ tat pramāṇam/

apramāṇaṃ punar-*mattonmattamūrkharaktaduṣṭavacanamiti; pratyakṣaṃ tu khalu tadyat svayamindriyair-*manasā copalabhyate/

anumānaṃ khalu tarko yuktyapekṣaḥ//

Ca.3.4.5 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā *sarvamathottarakālamadhyavasānamadoṣaṃ bhavati, na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate/

trividhe tvasmin jñānasamudaye pūrvamāptopadeśājjñānaṃ, tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate/

kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt/tasmāddvividhā parīkṣā jñānavatāṃ pratyakṣam, anumānaṃ ca; trividhā vā sahopadeśena//

Ca.3.4.6 tatredamupadiśanti buddhimantaḥ---rogamekaikamevaṃprakopaṇamevaṃyonimevamutthānamevamātmānamevamadhiṣṭhānamevaṃvedanamevaṃsaṃsthānamevaṃśabdasparśarūparasagandhamevamupadravamevaṃvṛddhisthānakṣayasamanvitamevamudarkamevaṃnāmānamevaṃyogaṃ vidyāt; tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate//

Ca.3.4.7 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthānāturaśarīragatān parīkṣeta, anyatra rasajñānāt; tadyathā---antrakūjanaṃ, sandhisphuṭanamaṅgulīparvaṇāṃ ca, svaraviśeṣāṃśca, ye cānye+api keciccharīropagatāḥ śabdāḥ syu(s)tāñchrotreṇa parīkṣeta; *varṇasaṃsthānapramāṇacchāyāḥ, śarīraprakṛtivikārau, cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta; rasaṃ tu khalvāturaśarīragatamindriyavaiṣayikamapyanumānādavagacchet, na hyasya pratyakṣeṇa grahaṇamupapadyate, tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt, yūkāpasarpaṇena tvasya śarīravairasyaṃ, makṣikopasarpaṇena śarīramādhuryaṃ, lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitamabhakṣaṇāllohitapittamityanumātavyam, evamanyānapyāturaśarīragatān rasānanumimīta; gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta; sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam/

iti pratyakṣato+*anumānādupadeśataśca parīkṣaṇamuktam//

Ca.3.4.8 ime tu *khalvanye+apyevameva bhūyo+anumānajñeyā bhavanti bhāvāḥ/

tadyathā---agniṃ jaraṇaśaktyā parīkṣeta, balaṃ vyāyāmaśaktyā, śrotrādīni śabdādyarthagrahaṇena, mano+arthāvyabhicaraṇena, vijñānaṃ vyavasāyena, rajaḥ saṅgena, mohamavijñānena, krodhamabhidroheṇa, śokaṃ dainyena, harṣamāmodena, prītiṃ toṣeṇa, bhayaṃ viṣādena, dharmaviṣādena, *vīryamutthānena, avasthānamavibhrameṇa, śraddhāmabhiprāyeṇa, medhāṃ grahaṇena, saṃjñāṃ nāmagrahaṇena, smṛtiṃ smaraṇena, hriyamapatrapaṇena, śīlamanuśīlanena, dveṣaṃ pratiṣedhena, *upadhimanubandhena, dhṛtimalaulyena, vaśyatāṃ vidheyatayā, vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa, gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ, doṣapramāṇaviśeṣamapacāraviśeṣeṇa, āyuṣaḥ kṣayamariṣṭaiḥ, upasthitaśreyastvaṃ kalyāṇābhiniveśena, amalaṃ sattvamavikāreṇa, grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ *dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi//

Ca.3.4.9 bhavanti cātra---

āptataścopadeśena pratyakṣakaraṇena ca/ anumānena ca vyādhīn samyagvidyādvicakṣaṇaḥ//
Ca.3.4.10 sarvathā sarvamālocya yathāsaṃbhavamarthavit/
athādhyavasyettattve ca kārye ca tadanantaram//
Ca.3.4.11 kāryatattvaviśeṣajñaḥ pratipattau na muhyati/
amūḍhaḥ phalamāpnoti yadamohanimittajam//
Ca.3.4.12 jñānabuddhipradīpena yo nāviśati *tattvavit/
āturasyāntarātmānaṃ na sa rogāṃścikitsati//

Ca.3.4.13 tatra ślokau---

sarvarogaviśeṣāṇāṃ trividhaṃ jñānasaṃgraham/
yathā copadiśantyāptāḥ pratyakṣaṃ gṛhyate yathā//
Ca.3.4.14 ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ/
bhāvāṃstrirogavijñāne vimāne muniruktavān//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne trividharogaviśeṣavijñānīyaṃ vimānaṃ nāma caturtho+adhyāyaḥ//4//