saptamo+adhyāyaḥ/
Ca.3.7.1 athāto vyādhitarūpīyaṃ vimānaṃ vyākhyāsyāmaḥ//
Ca.3.7.2 iti ha smāha bhagavānātreyaḥ//
Ca.3.7.3 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ---guruvyādhitaḥ, laghuvyādhitaśca/
tatra---guruvyādhita ekaḥ sattvabalaśarīrasaṃpadupetatvāllaghuvyādhita iva dṛśyate, laghuvyādhito+aparaḥ sattvādīnām-*adhamatvādguruvyādhita iva dṛśyate/
tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvā+adhyavasyanto vyādhigurulāghave vipratipadyante//
Ca.3.7.4 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate/
vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante/
te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti, tadā tamalpadoṣaṃ matvā saṃśodhanakāle+asmai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti/
yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti, tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle+asmai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti/
evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti/
viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante, yatheṣṭamarthamabhinirvartayanti ceti//
Ca.3.7.5 bhavanti cātra---
Ca.3.7.8 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya, bhagavantamātreyamagniveśo+ataḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau//
Ca.3.7.9 athāsmai provāca bhagavānātreyaḥ---iha khalvagniveśa! viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ; te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti; tadyathā---purīṣajāḥ, śleṣmajāḥ, śoṇitajā, malajāśceti//
Ca.3.7.10 tatra malo bāhyaścābhyantaraśca/
tatra bāhyamalajātān malajān *saṃcakṣmahe/
teṣāṃ samutthānaṃ-mṛjāvarjanaṃ; sthānaṃ---keśaśmaśrulomapakṣmavāsāṃsi; saṃsthānam-aṇavastilākṛtayo bahupādāśca; varṇa-kṛṣṇaḥ, śuklaśca; nāmāni-yūkāḥ, pipīlikāśca; prabhāvaḥ-kaṇḍūjananaṃ, koṭhapiḍakābhinirvartanaṃ ca; cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ, malopaghātaḥ, malakarāṇāṃ ca bhāvānāmanupasevanamiti//
Ca.3.7.11 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ; sthānaṃ-raktavāhinyo dhamanyaḥ; saṃsthānam-aṇavo vṛttāścāpādāśca, sūkṣmatvāccaike bhavantyadṛśyāḥ; varṇaḥ-tāmraḥ; nāmāni-keśādā, lomādā, lomadvīpāḥ, saurasā, auḍumbarā, jantumātaraśceti; prabhāvaḥ-keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ, vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni, ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti; cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ, taduttarakālamupadekṣyāmaḥ//
Ca.3.7.12 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ; teṣāmāmāśayaḥ sthānaṃ, te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā; saṃsthānavarṇaviśeṣāstu---śvetāḥ pṛthubradhvasaṃsthānāḥ kecit, kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca, kecidaṇavo dīrghastantvākṛtayaḥ śvetāḥ; teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni-antrādāḥ, udarādāḥ, *hṛdayacarāḥ, curavaḥ, darbhapuṣpāḥ, saugandhikāḥ, mahāgudaśceti; prabhāvohṛllāsaḥ, āsyasaṃsravaṇam, arocakāvipākau, jvaraḥ, mūrcchā, jṛmbhā, kṣavathuḥ, ānāhaḥ, aṅgamardaḥ, chardiḥ kārśyaṃ, pāruṣyaṃ, ceti//
Ca.3.7.13 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ; teṣāṃ sthānaṃ pakvāśayaḥ, te pravardhamānāstvadho visarpanti, yasya punarāmāśayābhimukhāḥ *syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ; saṃsthānavarṇaviśeṣāstu-sūkṣmavṛttaparīṇāhāḥ śvetā *dīrghā ūrṇaṃśusaṃkāśāḥ kecit, kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ; teṣāṃ nāmāni kakerukāḥ, makerukāḥ, lelihāḥ; saśūlakāḥ, sausurādāśceti; prabhāvaḥ---purīṣabhedaḥ, kārśyaṃ, pāruṣyaṃ, lomaharṣābhinirvartanaṃ ca, ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate, ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti; ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ//
Ca.3.7.14 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ/
tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ, tataḥ prakṛtivighātaḥ, anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti//
Ca.3.7.15 tatrāpakarṣaṇaṃ-hastenābhigṛhya vimṛśyopakaraṇavatā+apanayanamanupakaraṇena vā; sthānagatānāṃ tu krimīṇaṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ, taccaturvidhaṃ; tadyathā---śirovirecanaṃ, vamanaṃ, virecanam, āsthāpanaṃ ca; ityapakarṣaṇavidhiḥ/
prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ, yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt; iti prakṛtivighātaḥ/
anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ---yaduktaṃ nidānavidhau tasya vivirjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām/
iti lakṣaṇataścikitsitamanuvyākhyātam/
etadeva punarvistareṇopadekṣyate//
Ca.3.7.16 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitā+asmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasaṃprayuktairbhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak/
atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanaistadaharevopapādayedupapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak//
Ca.3.7.17 athāhareti brūyāt---mūlakasarṣapalaśunakarañjaśirtumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṣṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ; tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā, *tamupayuktabhūyiṣṭhe+ambhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ; tathā+arkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā, tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa, tathā++āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasaṃpāditena, trivāraṃ saptarātraṃ vā++āsthāpayet//
Ca.3.7.18 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā; tasya vidhirupadekṣyate---madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātumasmai prayacchet, tadasya doṣamubhayato nirharati sādhu; evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak//
Ca.3.7.19 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet/
tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat; tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet/
pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret, vilepīkramāgataṃ cainamanuvāsayedviḍaṅgatailenaikāntaraṃ dvistrirvā//
Ca.3.7.20 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit, tataḥ svehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena//
Ca.3.7.21 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ,---*mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolū(dū)khale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt, tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā *vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet, anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavarga saṃsṛṣṭaṃ salavaṇamanupāyayet/anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānāmanyatamasmin kārayet pūpalikāḥ; tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ; svarasāṃścaiteṣāmekaikaśo dvandvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet//
Ca.3.7.22 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vā+aṣṭakṛtvo daśakṛtvo *vā++ātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet/
teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet//
Ca.3.7.23 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne *śarīramupaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet, sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet/
atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato+asmai mātrāṃ prayacchet pānāya; tena sādhu viricyate, viriktasya cānupūrvī yathoktā/
evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet//
Ca.3.7.24 anuvāsayec-*cainamanuvāsanakāle//
Ca.3.7.25 athāhareti brūyāt---śāradānnavāṃstilān saṃpadepetān; tānāhṛtya suviṣpūtānniṣpūya, suśuddhān *śodhayitvā, viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayedādoṣagamanāt, gatadoṣānabhisamīkṣya, *supralūnān praluñcya, punareva *suniṣpūtān niṣpūya, suśuddhān śodhayitvā, viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ *suparibhāvitān bhāvayitvā, ātape śoṣayitvā, ulū(dū)khale saṃkṣudya, dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā, droṇyāmabhyavadhāya, viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet; tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya, śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet//
Ca.3.7.26 athāhareti brūyāt---tilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa, tadardhamātrau śyāmātrivṛtayoḥ, ato+ardhamātrau dantīdravantyoḥ, ato+ardhamātrau ca cavyacitrakayoriti/
etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya, tattailaprasthaṃ samāvāpya, sarvamāloḍya, mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan/
sa yadā jānīyādviramati śabdaḥ, praśāmyati ca phenaḥ, prasādamāpadyate snehaḥ, yathāsvaṃ ca gandhavarṇarasotpattiḥ, saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānamanatimṛdvanatidāruṇamanaṅguligrāhi ceti, sa kālastasyāvatāraṇāya/
tatastamavatārya śītībhūtamahatena vāsasā paripūya, śucau dṛḍhe kalaśe samāsicya, pidhānena pidhāya, śuklena vastrapaṭṭenāvacchādya, sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet/
tato+asmai mātrāṃ prayacchet pānāya, tena sādhu viricyate; samyagapahṛtadoṣasya cānupūrvī yathoktā/
tataścainamanuvāsayedanuvāsanakāle/
etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ/
tenāgado bhavati//
Ca.3.7.27 *evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ/
viśeṣatastu svalpamātramāsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ, mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam; ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati/
tamannutiṣṭhatā yathāsvaṃ hetuvarjane prayatitavyam/
yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati//
Ca.3.7.28 bhavanti cātra---
Ca.3.7.31 tatra ślokau---