pañcamo+adhyāyaḥ/

Ca.4.5.1 athātaḥ puruṣavicayaṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.4.5.3 'puruṣo+ayaṃ lokasaṃnitaḥ'ityuvāca bhagavān punarvasurātreyaḥ/

yāvanto hi loke (101bhūrtimanto ) bhāvaviśeṣāstāvantaḥ puruṣe, yāvantaḥ puruṣe tāvanto loke; ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca---netāvatā vākyenoktaṃ vākyārthamavagāhāmahe, bhagavatā buddhyā bhūyastaramato+anuvyākhyāyamānaṃ śuśrūṣāmaha iti//

Ca.4.5.4 tamuvāca bhagavānātreyaḥ---aparisaṃkhyeyā lokāvayavaviśeṣāḥ, puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ; teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ, tānekamanā nibodha samyagupavarṇyamānānagniveśa! /

ṣaḍdhātavaḥ samuditāḥ 'puruṣa'iti śabdaṃ labhante; tadyathā---pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti, eta eva ca ṣaḍdhātavaḥ samuditāḥ 'puruṣa' iti śabdaṃ labhante//

Ca.4.5.5 tasya puruṣasya pṛthivī mūrtiḥ, āpaḥ kledaḥ, tejo+abhisantāpaḥ, vāyuḥ prāṇaḥ, viyat suṣirāṇi, brahma antarātmā/

yathā khalu brāhmī vibhūtirloke tathā puruṣe+apyāntarātmikī vibhūtiḥ, brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ, yastvindro loke sa puruṣe+ahaṅkāraḥ, ādityastvādānaṃ, rudro roṣaḥ, somaḥ prasādaḥ, vasavaḥ sukham, aśvinau kāntiḥ, marudutsāhaḥ, viśvedevāḥ sarvendriyāṇi saevendriyārthāśca, tamo mohaḥ, jyotirjñānaṃ, yathā lokasya sargādistathā puruṣasya garbhādhānaṃ, yathā kṛtayugamevaṃ bālyaṃ, yathā tretā tathā yauvanaṃ, yathā dvāparastathā sthāviryaṃ, yathā kalirevamāturyaṃ, yathā yugāntastathā maraṇamiti/

evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa! sāmānyaṃ vidyāditi//

Ca.4.5.6 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca---evametat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam/

kinnvasya sāmānyopadeśasya prayojanamiti//

Ca.4.5.7 bhagavānuvāca---śṛṇvagniveśa! sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ &satyā buddhiḥ samutpadyate/

sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti/

karmātmakatvācca hetvādibhiryuktaḥ sarvaloko+ahamiti viditvā jñānaṃ pūrvamutthāpyate+apavargāyeti/

tatra saṃyogāpekṣī lokaśabdaḥ/

ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ//

Ca.4.5.8 tasya hetuḥ, utpattiḥ, vṛddhiḥ, upaplavaḥ, viyogaśca /

tatra heturutpattikāraṇaṃ, utpattirjanma, vṛddhirāpyāyanam, upaplavo duḥkhāgamaḥ, ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ/ tasya mūlaṃ sarvopaplavānāṃ ca pravṛttiḥ, nivṛttiruparamaḥ/

pravṛttirduḥkhaṃ, nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam/

tasya hetuḥ sarvalokasāmānyajñānam/

etatprayojanaṃ sāmānyopadeśasyeti//

Ca.4.5.9 athāgniveśa uvāca---kiṃmūlā bhagavan! pravṛttiḥ, nivṛttau ca ka upāya iti//

Ca.4.5.10 bhagavānuvāca---mohecchādveṣakarmamūlā pravṛttiḥ/

tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyāstaruṇamiva drumamativipulaśākhāstaravo+abhibhūya puruṣamavatatyaivottiṣṭhante; yairabhibhūto na sattāmativartate /

tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno+ahamityahaṅkāraḥ, yanmanovākkāyakarma nāpavargāya sa saṅgaḥ, karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ, sarvāvasthāsvananyo+ahamahaṃ sraṣṭā svabhāvasaṃsiddho+ahamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ, mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāhamityabhyavapātaḥ, kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ, jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ, prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ/

evamayamadhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo+abhisaṃplutabuddhirabhyavapatito+anyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati/

evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ, sā ca mūlamaghasya//

Ca.4.5.11 nivṛttirapavargaḥ; tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ//

Ca.4.5.12 tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ/

tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ, tasyopadeśānuṣṭhānam, agnerevopacaryā, dharmaśāstrānugamanaṃ, tadārthāvabodhaḥ, tenāvaṣṭambhaḥ, tatra yathoktāḥ kriyāḥ, satāmupāsanam, asatāṃ parivarjanam, asaṅgatirjanena, satyaṃ sarvabhūtahitamaparuṣamanatikāle parīkṣya vacanaṃ, sarvaprāṇiṣu cātmanīvāvekṣā, sarvāsāmasmaraṇamasaṅkalpanamaprār thanamanabhibhāṣaṇaṃ ca strīṇāṃ, sarvaparigrahatyāgaḥ, kaupīnaṃ pracchādanārthaṃ, dhāturāganivasanaṃ, kanthāsīvanahetoḥ sūcīpippalakaṃ, śaucādhānahe torjalakuṇḍikā, daṇḍadhāraṇaṃ, bhaikṣacaryārthaṃ pātraṃ, prāṇadhāraṇārthamekakālamagrāmyo yathopapanno+abhyavahāraḥ, śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ, dhyānahetoḥ kāyanibandhanaṃ, vaneṣvaniketavāsaḥ, tandrānidrālasyādikarmavarjanaṃ, indriyārtheṣvanurāgopatāpanigrahaḥ, suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ, satkārastutigarhāvamānakṣamatvaṃ, kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ,śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhirasaṃcalanam, ahaṅkārādiṣūpasargasaṃjñā, lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ, kāryakālātyayabhayaṃ, yogārambhe satatamanirvedaḥ, sattvotsāhaḥ, apavargāya dhīdhṛtismṛtibalādhānaṃ; niyamanamindriyāṇāṃ cetasi, cetasa ātmani, ātmanaśca; dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ, sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ, 102sarvapravṛttiṣvaghasaṃjñā, sarvasaṃnyāse sukhamityabhiniveśaḥ; eṣa mārgo+apavargāya, ato+anyathā badhyate; ityudayanāni vyākhyātāni//

Ca.4.5.13 bhavanti cātra---

etairavimalaṃ sattvaṃ śuddhyulāyairviśudhyati/
mṛjyamāna ivādarśastailacelakacādibhiḥ//
Ca.4.5.14 grahāmbudarajodhūmanīhārairasamāvṛtam/
yathā+arkamaṇḍalaṃ bhāti bhāti sattvaṃ tathā+amalam//
Ca.4.5.15 jnalatyātmani saṃruddhaṃ tat sattvaṃ saṃvṛtāyane/
śuddhaḥ sthiraḥ prasannārcirdīlo dīlāśaye yathā//
Ca.4.5.16 śuddhasattvasya yā śuddhā satyā buddhiḥ pravartate/
yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ//
Ca.4.5.17 sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ/
yogaṃ yayā sādhayate sāṃkhyaḥ saṃladyate yayā//
Ca.4.5.18 yayā nolaityahaṅkāraṃ nolāste kāraṇaṃ yayā/
yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā//
Ca.4.5.19 yāti brahma yayā nityamajaraṃ 103śāntamavyayam /
vidyā siddhirmatirmedhā prajñā jñānaṃ ca sā matā//
Ca.4.5.20 loke vitatamātmānaṃ lokaṃ cātmani laśyataḥ/
larāvaradṛśaḥ śāntirjñanamūlā na naśyati//
Ca.4.5.21 laśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā/
brahmabhūtasya saṃyogo na śuddhasyolaladyate//
Ca.4.5.22 nātamanaḥ karaṇābhāvālliṅgamalyulalabhyate/
sa sarvakaraṇāyogānmukta ityabhidhīyate //
Ca.4.5.23 vilālaṃ virajaḥ śāntaṃ laramakṣaramavyayam/
amṛtaṃ brahma nirvāṇaṃ laryāyaiḥ śāntirucyate//
Ca.4.5.24 etattat saumya! vijñānaṃ yajjñātvā muktasaṃśayāḥ/
munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ//

Ca.4.5.25 tatra ślokau---

saprayojanamuddiṣṭaṃ lokasya luruṣasya ca /
sāmānyaṃ mūlamutlattau nivṛttau mārga eva ca //
Ca.4.5.26 śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī/
vicaye luruṣasyoktā niṣṭhā ca laramarṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne puruṣavicayaśārīraṃ nāma pañcamo+adhyāyaḥ//5//
  1. 'mūrtimantaḥ'iti gaṅgādharasaṃmataḥ pāṭhaḥ
  2. 'duḥkhasaṃjñā'iti pā+
  3. 'śāntamakṣaram'iti lā+