dvitīyo+adhyāyaḥ/

Ca.4.2.1 athāto+atulyagotrīyaṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.4.2.3 atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya/ kiṃ syāccatuṣpātprabhavaṃ ca 44ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ//
Ca.4.2.4 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya/
vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya//
Ca.4.2.5 saṃpūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī/
garbhaṃ cirādvindati saprajā+api bhūtvā+athavā naśyati kena garbhaḥ//
Ca.4.2.6 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca 45hitaistathā+annaiḥ/ garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ//
Ca.4.2.7 yonipradoṣānmanaso+abhitāpācchukrāsṛgāhāravihāradoṣāt/
akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajā+api//
Ca.4.2.8 [&'vibaddhaṃ'iti pā+]asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit/
garbhasya rūpaṃ hi karoti tasyāstadasṛgasrāvi vivardhamānam//
Ca.4.2.9 46tadagnisūryaśramaśokarogairuṣṇānnapānairathavā pravṛttam/
47dṛṣṭvā+asṛgekaṃ na ca garbhasaṃjñaṃ kecinnarā bhūtahṛtaṃ vadanti//
Ca.4.2.10 ojośanānāṃ rajanīcarāṇāmāhārahetorna śarīramiṣṭam/
garbhaṃ hareyuryadi te na māturlabdhāvakāśā na hareyurojaḥ//
Ca.4.2.11 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayāṃn bahūn vā/
kasmāt prasūte sucireṇa garbhameko+abhivṛddhiṃ ca yame+abhyupaiti//
Ca.4.2.12 raktena kanyāmadhikena putraṃ śukreṇa tena dvividhīkṛtena bījena kanyāṃ ca sutaṃ ca sūte yathāsvabījānyatarādhikena//
Ca.4.2.13 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte/
raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte//
Ca.4.2.14 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ/
tāvantyapatyāni yathāvibhāhaṃ karmātmakānyasvavaśāt prasūte//
Ca.4.2.15 āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ vā/
taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt//
Ca.4.2.16 karmātmakatvādviṣamāṃśabhedācchukrāsṛjorvṛddhimupaiti kukṣau/
eko+adhiko nyūnataro dvitīya 48evaṃ yame+apyabhyadhiko viśeṣaḥ //
Ca.4.2.17 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau/
vakrī tatherṣyābhiratiḥ kathaṃ vā saṃjāyate vātikaṣaṇḍako vā//
Ca.4.2.18 bījāt samāṃśādupataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ/
śukrāśayaṃ garbhagatasya 49hatvā karoti vāyuḥ pavanendriyatvan//
Ca.4.2.19 śukrāśayadvāravighṭṭanena 50saṃskāravāhaṃ kurute+anilaśca/
mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya//
Ca.4.2.20 māturvyavāyapratighena vakrī syādbījadaurbalyatayā pituśca/
īrṣyābhibhūtāvapi mandaharṣā-51vīrṣyāratereva vadanti hetum//
Ca.4.2.21 vāyvagnidoṣādvṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ/
ityevamaṣṭau vikṛtiprakārāḥ karmātmakānāmupalakṣaṇīyaḥ//
Ca.4.2.22 garbhasya sadyo+anugatasya kukṣau strīpuṃnapuṃsāmudarasthitānām/
kiṃ lakṣaṇaṃ? kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam//
Ca.4.2.23 niṣṭhīvikā gauravamaṅgasādastandrāpraharṣau hṛdaye vyathā ca/
tṛptiśca bījagrahaṇaṃ ca yonyāṃ garbhasya sadyo+anugatasya liṅgam//
Ca.4.2.24 savyāṅgaceṣṭā 52puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā/
53savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte//
Ca.4.2.25 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām/
garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte//
Ca.4.2.26 garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni/
āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe//
Ca.4.2.27 teṣāṃ viśeṣādbalavanti yāni bhavanti mātāpitṛkarmajāni/
tāni vyavasyet sadṛśatvahetuṃ sattvaṃ yathānūkamapi vyavasyet//
Ca.4.2.28 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā/
dehāt kathaṃ dehamupaiti cānyamātmā sadā kairanubadhyate ca //
Ca.4.2.29 bījātmakarmāśayakāladoṣairmātustathā++āhāravihāradoṣaiḥ/
kurvanti doṣā vividhāni duṣṭāḥ saṃsthānavarṇendriyavaikṛtāni//
Ca.4.2.30 varṣāsu kāṣṭhāśmaghanāmbuvegāstaroḥ saritsrotasi saṃsthitasya/
yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau viyatasya doṣāḥ//
Ca.4.2.31 bhūtaiścaturbhiḥ sahitaḥ susūkṣmairmanojavo dehamupaiti dehāt/
karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam//
Ca.4.2.32 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ/
sa cetanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa 54eva //
Ca.4.2.33 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe/
catvāri tatrātmani saṃśritāni sthitastathā++ātmā ca caturṣu teṣu//
Ca.4.2.34 bhūtāni mātāpitṛsaṃbhavāni rajaścaśukraṃ ca vadanti garbhe/
āpyāyyate śukramasṛk ca bhūtairyaistāni 55bhūtāni rasodbhavāni//
Ca.4.2.35 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham/
sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti//
Ca.4.2.36 rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ/
bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ//
Ca.4.2.37 atīndriyaistairatisūkṣmarūpairātmā kadācinna viyuktarūpaḥ/
na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ//
Ca.4.2.38 rajastamobhyāṃ hi mano+anubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ/
gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma//
Ca.4.2.39 rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam/
śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ//
Ca.4.2.40 prajñāparādho viṣamāstathā+arthā hetustṛtīyaḥ pariṇāmakālaḥ/
sarvāmayānāṃ trividhā ca śāntirjñānārthakālāḥ samayogayuktāḥ//
Ca.4.2.41 dharmyāḥ kriyā harṣanimittamuktāstato+anyathā śokavaśaṃ nayanti/
śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ//
Ca.4.2.42 rūpasya sattvasya ca santatiryā noktastadādirnahi so+asti kaścit/
tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca//
Ca.4.2.43 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam/
jitendriyaṃ nānupatanti rogāstatkālayuktaṃ yadi nāsti daivam//
Ca.4.2.44 daivaṃ purā yat kṛtamucyate tat 56tat pauruṣaṃ yattviha karma dṛṣṭam/
pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva//
Ca.4.2.45 haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmakamabhrakāle/
ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna 57jātu //
Ca.4.2.46 naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ/
dātā samaḥ satyaparaḥ kṣamāvānāptopasevī ca bhavatyarogaḥ//
Ca.4.2.47 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ/
jñānaṃ tapastatparatā ca yoge yasyāsti taṃ 58nānupatanti rogāḥ//

Ca.4.2.48 tatra ślokaḥ/

ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ/
atulyagotre bhagavān yathāvannirṇītanām jñānavivardhanārthaṃ//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne+atulyagatrīyaṃ śārīraṃ nāma dvitīyo+adhyāyaḥ//2//
  1. 'catuṣpadaṃ ṣaḍprabhavaṃ kimasya'iti pā+
  2. 'hitaistathā+arthaiḥ'iti pā+
  3. tadagnisūryaśramaroṣaśokaiḥ'iti pā+
  4. 'dṛṣṭvā+asṛgevaṃ'iti pā+
  5. 'yame+adhike+apyeṣa bhavedviśeṣaḥ'iti pā+
  6. 'gatvā'iti pā+
  7. 'saṃskāravāhaṃ hi karoti vāyuḥ'iti pā+
  8. '+vīrṣyāhvayasyaiva'iti pā+
  9. 'susukhārthinī yā'iti pā+
  10. 'savyāṅgagarbhā'iti pā+
  11. 'ekaḥ'iti pā+
  12. 'dehe rasajāni vidyāt'iti pā+
  13. 'tanmānuṣaṃ'iti pā+
  14. 'jantuḥ'iti pā+
  15. 'nānutapanti'iti pā+