429 svādhiṣṭhānopadeśa.jñāna.mātreṇa manomaya.devatā.niṣpattiṃ prajānanti | tasmād ahaṃ yoga.tantrānusāreṇa vajrasattva.niṣpatter1135 hetu.pratyayaṃ te1136 pratibodhayāmi |

CMP06.007/ tathyaṃ cittaṃ1137 varṇa.saṃsthāna.rahitam ābhāsa.mātraṃ1138 khasama.svabhāvaṃ paramārtha.satyam iva duḥsparśam1139 | kintu sābhāsam āloka.trayam | vāyuś ca dhātu.bhūtaḥ1140 sādhāraṇo laghus tena vāyunā vijñānaṃ sambadhyate | tataḥ prajñopāyam āloka.dvayaṃ1141 pañca.raśmi.sahitaṃ vicitraṃ sarva.guṇopetaṃ1142 māyopama.devatā.rūpam1143 utpadyate | ko 'sau1144 vāhano vāyu.dhātur iti | yaś citta.vajro 'śvam1145 ivâruhya yatrêcchati1146 tatra saṅkrāmatîti ||

CMP06.008/ vijñāna.saṅkrānti.sūtre 'pi vispaṣṭayann āha1147 ||

CMP06.009/ bhagavān āha || asyaîva mayā mahauṣadhe1148 gāthā.dvayasyârthe giri.śikha[B:41b]ra.taṭād ātmā mukto 'nekāni ca duṣkara.śatasāhasrāṇy anubhūtāni1149 | pṛccha tvaṃ

  1. vajrasattva.niṣpatter] C; B vajrasattva.niṣpatti..
  2. te] B; C Ø.
  3. cittaṃ] BC; Pn citta..
  4. ābhāsamātraṃ] B; C ābhāsa.traya.mātraṃ.
  5. duḥsparśam] C (also Pn); B duṣparśam.
  6. vāyuś ca dhātubhūtaḥ] B; C vāyu.dhātubhūtas.
  7. prajñopāyam āloka.dvayaṃ] B; C prajñopāyalokadvayaṃ.
  8. sarva.guṇopetaṃ] C (and TIB); B sarvajña.guṇopetaṃ.
  9. māyopama.devatā.rūpam] B; C māyopamaṃ devatā.rūpam.
  10. 'sau] BC; TIB suggests emending to 'smai.
  11. cittavajro 'śvam] C; B cittavajro am. in the main text (no caret), but has śva written below in the margin; Pn cittavajras tam.
  12. yatrecchati] C (and TIB); B yatregacchati; Pn yatra gacchati.
  13. āha] B; C Ø.
  14. mahauṣadhe] C (also Pn); B mahauṣadher.
  15. duṣkara.śatasāhasrāṇy anubhūtāni] rectification (also Pn); C duṣkara.śatasahasrāṇy anubhūtāni; B duṣkara.śatasahasrāṇānubhūtāni.