449

Chapter VIII :: apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 263--275

CMP08.001/ || vajraśiṣya uvāca || paramārtha.satyādhigame 'pagata.saṃśayaḥ1334 | kathaṃ punar bhagavan paramārtha.satyaṃ praviśya niḥsva[(C:64a)]bhāvo bhūtvā vyutthānaṃ karoti | ko 'sāv1335 atra sat.sukham1336 anubhavati | ko 'sāv avaivartiko bhavati | kim-artho1337 mokṣaḥ kuto mukta iti ||

CMP08.002/ vajragurur āha || sādhu sādhu mahāsattva prabhāsvarād vyutthāna.kramaṃ1338 tathāgata.sampradāya.bahir.mukhānām aviṣayam śrī.guhyasamāja.mahāyoga.tantrānusāreṇa te pratibodhayāmi | śṛṇv ekāgra.cittena |

CMP08.003/ atra vajrayāna1339 utpatti.kramābhyāsād aṣṭamīṃ bhūmiṃ1340 prāpya punaḥ punaḥ sugatāv1341 upapadya yāvan niṣpanna.kramaṃ na labhate tāvat kalyāṇa.mitram ārādhayate | kāya.vāk.ci[B:49b]tta.vivekādhigato 'pi daśamīṃ bhūmiṃ1342 prāpya māyopama.samādhiṃ pratilabhate | māyopama.samādhim adhigamyâbhāsa.viśuddhiṃ1343 pratilabhate | nirābhāsād vyutthāya yuganaddha.vāhi.krameṇa1344 buddha.kāyaṃ sākṣāt.kṛtvā vajropama.samādhinā sarva.guṇālaṅkṛto viharati | yathôktaṃ bhagavatā laṅkāvatāra.sūtre ||

450

CMP08.004/ 1345anupūrveṇa bhūmi.krama.samādhi.viṣayānugamanatayā1346 traidhātuka.svacitta.māyādhimuktitaḥ1347 prativibhāvayamāno māyopama.samādhiṃ pratilabhate1348 | sva.citta.nirābhāsāvatāra.mātreṇa prajñāpāramitā.vihārānuprāpta1349 utpāda.kriyā.yoga.rahito1350 vajra.bimbopamaṃ samādhiṃ tathāgata.kāyānugataṃ pratilabhate1351 | tathā nirmāṇānugataṃ balābhijñā.vaśitā.karuṇopāya.maṇḍitaṃ sarva-buddha-kṣetra-tīrthāyatanopapattiṃ1352 tac.citta.mano.manovijñāna.rahitaṃ1353 parāvṛtty.anuśaya.pūrvakaṃ1354 tathāgata.kāyaṃ mahāmate bodhisattvaḥ prati-451 lapsyate1355 | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgata.kāyānugama.pratilā[B:50a]bhibhiḥ1356 skandha.dhātv.āyatana.citta.hetu.pratyaya.kriyā.yogotpādana.
sthiti.bhaṅga.vikalpa.prapañca.rahitair bhavitavyam |

CMP08.005/ māyopama.samādhi.samāpanno 'pi yāvat paramārtha.satyābhigamanaṃ na labhate tāvad vaivartiko1357 bhavati | kasmād aviśuddham1358 ābhāsa.trayam | yāvat vijñāna.saṅkalpas tāvat1359 kleśa.vāsanā.prabandhaḥ kleśa.prabandhāt punar.bhavaḥ | sarva.cintā.rahitaṃ1360 tad viśuddhi.padam || yathôktaṃ paramādya.ma[C:64b]hāyoga.tantre ||

CMP08.006/ rāga.viśuddhi.padam etad yad uta bodhisattva.padam ||
CMP08.007/ dveṣa.viśuddhi.padam etad yad uta bodhisattva.padam ||
CMP08.008/ moha.viśuddhi.padam etad yad uta bodhisattva.padam iti |

CMP08.009/ kambalācārya.pādenâpy1361 uktam adhyātma.sādhane1362 |

CMP08.010/ sthūlaṃ śabda.mayaṃ prāhuḥ sūkṣmaṃ cintā.mayaṃ1363 tathā |
CMP08.011/ cintayā1364 rahitaṃ yat tad yogināṃ paramaṃ padam1365 iti |
452

CMP08.012/ yo 'nena nyāyenâbhisambodhi.krameṇaîva prabhāsvaropadeśaṃ1366 labdhavāṃs tasya kāya.vāk.citta.nirmala.svabhāva.sarva.śūnyatvād1367 vijñāna.traya.viśuddhaḥ1368 prajñāpāramitā.svabhāvo nâsti cintā1369 na tūṣṇīṃ so 'yaṃ nirvāṇa.dhātur amūrti[B:50b]r duḥsparśaḥ1370 | karma.janma.vinirmukto na ca1371 ravi.śaśi.cintāmaṇīnāṃ1372 prabhā.svabhāvo 'tisvacchaḥ1373 |

CMP08.013/ tasmāt1374 tāmasābhāsālokopalabdhodayo1375 bhavati | ālokopalabdhāt1376 svacchāditya.raśmy.ābhāsātapaḥ.svabhāva1377 ālokābhāsodayo bhavati | tasmāt svaccha.candra.raśmy.ābhāsa.śītala.svabhāvo1378 vyāpta.prajñā.jñānodayo1379 bhavati | paramādye 'py āha ||

CMP08.014/ ākāśād ākāśa.sambhūtaṃ sarvākāśaṃ mahānabha iti ||

CMP08.015/ ataś1380 catuḥ.śūnyaikībhūtam ālokaṃ1381 puñjavat khadyotakākāraṃ sarva.lokadhātv.avabhāsi1382 sūkṣma.dhātu.sahitaṃ chāyākāram acchedyābhedya-453 vajrakāya.svabhāvam acyutam anāsravaṃ sarva.kleśa.vāsanā.vinirmuktam icchā.vaśitā.prāptam | jalān mīnam iva suptaprabuddham1383 iva paramānanda.mūrti.svarūpaṃ1384 niṣpadyate1385 | yan nāma.rūpātmako mahāvajradhara iti | saṃsāra.bandhanān nirmuktatvān mokṣa1386 ity ucyate ||

CMP08.016/ imam1387 evârthaṃ dyotayann āha śrī.guhya.siddhau ||

CMP08.017/ sva.saṃvedyaṃ kṛtaṃ1388 tattvaṃ vaktuṃ nânyasya1389 pāryate |
CMP08.018/ bhakti.bhāvanayā [B:51a]gamyam agamyaṃ1390 cânyathā tu tat ||1391
CMP08.019/ jñātvā tattvaṃ tataḥ kṛtvā bhakti.bhāvam aharniśam |
CMP08.020/ tasmin parama.nirvāṇe pade śānte1392 hy anuttare ||
CMP08.021/ tatas tad1393 bhakti.sāmarthyād bhāvanā.bala.nirmitam |
CMP08.022/ tasminn utpadyate rūpaṃ kim apy ānanda.jaṃ param ||
CMP08.023/ dhagity.ākāra.sambhūtaṃ1394 sphurat.saṃhāra.kārakam1395 |
CMP08.024/ bhūr.bhuvaḥ.svar idaṃ sarvaṃ dyotayan1396 sacarācaram ||
454
CMP08.025/ bhāvanā.ba[(C:65a)]la.sāmarthyāt1397 prajñopāyātmakaṃ1398 śivam |
CMP08.026/ sarva.kleśa.vinirmuktaṃ1399 sarva.lakṣaṇa.bhūṣitam ||
CMP08.027/ śūnyatā.jñāna.sambhūtaṃ nirdvandvaṃ paramaṃ śivam1400 |
CMP08.028/ sarvākāra.varopetaṃ grāhya.grāhaka.varjitam ||
CMP08.029/ jñānaṃ māyopamaṃ śuddhaṃ svacchaṃ prakṛti.nirmalam |
CMP08.030/ śabda.gandha.rasātītaṃ tathā1401 saṃsparśa.varjitam1402 ||
CMP08.031/ dṛśyate param ekena samādhau jñāna.cakṣuṣā |
CMP08.032/ chāyā.māyopamaṃ divyaṃ divya.saṃsthāna.saṃyutam ||
CMP08.033/ sphuraj jñānāgni.mālābhir1403 vividhāneka.vigraham |
CMP08.034/ indrāyudha.nibhaṃ kāyaṃ labhate tattva.bhāvakaḥ1404 ||
CMP08.035/ bhāvanā.yoga.sāmarthyāt samayānāṃ ca pālanāt |
CMP08.036/ īdṛśaṃ prāpyate rūpam avācyaṃ1405 yaj jinair api ||
CMP08.037/ yatra na1406 kāyo na vāk.cittaṃ sthānaṃ 1407sarva.gaṃ param |
CMP08.038/ sampradāya.vaśāt tatra yasya1408 rūpaṃ vibhāvyate ||
455
CMP08.039/ aho suvismayakaram mahāśāntam1409 atīndriyam |
CMP08.040/ aho parama.gambhī[B:51b]raṃ buddhatvaṃ padam uttamam1410 iti ||

CMP08.041/ imam eva vyutthāna.kramaṃ śrī.guhyasamāja.mahāyoga.tantre1411 sarva.tathāgatā varṇayanti ||

CMP08.042/ aho vajra aho vajra aho vajrasya1412 deśanā ||
CMP08.043/ yatra na kāya.vāk.cittaṃ tatra rūpaṃ vibhāvyata1413 iti ||

CMP08.044/ bhaṭṭāraka.pādenâpi varṇitaḥ1414 ||

CMP08.045/ sauṣīryaṃ1415 nâsti te kāye1416 māṃsāsthi.rudhiraṃ na ca |
CMP08.046/ indrāyudham ivâkāśe kāyaṃ darśitavān asi ||
CMP08.047/ nâmayo1417 nâśuciḥ kāye kṣut.tṛṣṇā.sambhavo1418 na ca |
CMP08.048/ tvayā lokānuvṛtty.arthaṃ1419 darśitā1420 laukikī kriyêti1421 ||

CMP08.049/ sarva.kalpa.samuccaye 'py āha ||

CMP08.050/ gṛhītvā hṛdayaṃ śuddhaṃ vajradeha.vibhāvanā |
CMP08.051/ dṛḍhaṃ sāram asauṣīryaṃ1422 vajra.kāyaṃ sa labdhavān iti ||

CMP08.052/ samādhi.rāja.sūtre candra.prabha.kumāreṇâpi tathāgata.kāyo varṇitaḥ ||

456
CMP08.053/ khasamā virajā vara.rūpa.dharā aśarīra alakṣaṇa prajña.sutā1423 |
CMP08.054/ sugambhīra.guṇodadhi kāruṇikā1424 dada mūrdhni pāṇi1425 mama apratimā iti1426 ||

CMP08.055/ āryāṣṭasāhasrikāyām1427 apy āha ||

CMP08.056/ nirvāṇaṃ māyopamaṃ svapnopamam iti vadāmi | nirvāṇād anyaḥ [B:52a]kaścid viśiṣṭataro dharmaḥ syāt tam apy ahaṃ1428 māyopamaṃ svapnopamam iti vadāmi1429 ||

CMP08.057/ atha tasyaîva1430 viśeṣaṇam | na ca rūpaṃ na cârūpaṃ na satyaṃ na ca mṛṣêti || evaṃ na bhāvo nâpy abhāvo nôcchedo nâpi śāśvato | na sākāro na nirākāro na dharmo [C:65b]nâdharmo na saṅkleśo na vyavadānaṃ na saṃsāro na nirvāṇaṃ na nityo nânityo nâtmā na cânātmā1431 nâparātmā1432 nâdhyātmā na bahirdhā na laukikaṃ1433 na lokottaraṃ na dvayaṃ nâdvayam iti |

CMP08.058/ asya1434 yuganaddhātmakasya pariniṣpanna.vajrakāyasya nāma.paryāyaḥ1435 kaścid avatāryate || mahāvidyā.puruṣa.mūrtiḥ | satya.dvaya-457 naye sthitaḥ | prakṛti.prabhāsvarātmakaḥ | prajñopāyātmakaḥ1436 | trilokātmakaḥ1437 | trikālātmakaḥ |1438 triyānātmakaḥ1439 | trimaṇḍalātmakaḥ | sarvakulātmakaḥ | tathā1440 sat.puruṣaḥ | agra.puruṣaḥ | mahāpuru[B:52b]ṣaḥ | puruṣa.nāgaḥ | puruṣa.śūraḥ | puruṣa.vīraḥ | puruṣa.damyaḥ | puruṣa.damakaḥ | puruṣottamaḥ | puruṣa.sārathiḥ | puruṣa.siṃhaḥ | ākāśa.puruṣaḥ | sarvātmakaḥ | puruṣaḥ śuddhātmaka1441 iti ||

CMP08.059/ evaṃ tīrṇa.saṃsāra.sāgaraḥ1442 | sthala.gataḥ | kṣema.prāptaḥ | abhaya.prāptaḥ1443 | utkṣipta.parighaḥ | mardita.kaṇṭakaḥ |1444 niṣprapañcaḥ |1445 bhikṣuḥ | arhan | kṣīṇāsravaḥ | niṣkiñcanaḥ | śramaṇaḥ | brāhmaṇaḥ | kṣatriyaḥ | buddha.putraḥ | niḥkleśaḥ | vaśībhūtaḥ | suvimukta.cittaḥ | suvimukta.prajñaḥ | ājāneyo1446 mahānāgaḥ | kṛta.kṛtyaḥ | kṛta.karaṇīyaḥ | apahṛta.bhāraḥ | anuprāpta.svakārthaḥ | parikṣīṇa.bhava.saṃyojanaḥ |1447 samyagājñā.suvimukta.cittaḥ | sarva.ceto.vaśī | parama.pāramitā.prāptaḥ | saṃsāra.pārakoṭi.sthaḥ | jñāna.mūrtiḥ1448 | svayambhūr ity ucyate ||

458

CMP08.060/ imam eva vajropama.samādhiṃ viśeṣayann āha bhagavān śūraṅgama.sūtre ||

CMP08.061/ buddha.viṣayānugatās te satpuruṣāḥ sva.jñāna.vaśavartino yair ayaṃ sūraṅgama.samādhiḥ1449 pratilabdhaḥ | nâhaṃ taṃ bodhisattvam iti vadāmi | apratilabdhatvād a[B:53a]sya samādheḥ1450 | nâhaṃ taṃ bodhisattvam abhijñā.prāptam iti1451 vadāmi | apratilabdhatvād asya samādheḥ1452 | nâhaṃ taṃ bodhisattvaṃ dāna.śīla.kṣānti.vīrya.dhyāna.prajñā.sampannam iti vadāmi | apratilabdhatvād asya samādheḥ1453 | nâhaṃ taṃ bodhisattvaṃ bahu.śrutaṃ pratibhāna.sampannam iti vadāmi | apratilabdhatvād asya samādheḥ1454 || tasmāt tarhi kulaputra sarva.niryāṇa.patheṣu1455 niryātu.kāmena bodhisattvena mahāsattvenêha śūraṅgama.samā[(C:66a)]dhau śikṣitavyam iti ||

CMP08.062/ || apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedo1456 'ṣṭamaḥ ||

  1. 'pagata.saṃśayaḥ] BC; Pn 'pagataḥ saṃśayaḥ.
  2. ko 'sāv] Correction: for ko 'sav in CMP ed. read ko 'sāv.
  3. sat.sukham] emendation (TIB[Chag]: bde ba dam pa); B sva.sukham; TIB suggests *atra sammukham or *atrâbhimukhīm ('dir mngon du phyogs pa).
  4. kim-artho] Correction: for kim artho in CMP ed. read kim-artho.
  5. vyutthāna.kramaṃ] B; Pn vyutthāna.krama..
  6. vajrayāna] rectification; B vajrayāni, poss. corrected to vajrayāna; Pn reads vajrapāṇi and emends to vajrayāne.
  7. aṣṭamīṃ bhūmiṃ] rectification (also Pn); B aṣṭamī.bhūmiṃ.
  8. sugatāv] rectification; B sugatād.
  9. daśamīṃ bhūmiṃ] rectification (also Pn); B daśa.bhūmiṃ.
  10. adhigamyâbhāsa.viśuddhiṃ] rectification (also Pn); B adhigamyabhāsa.viśuddhiṃ.
  11. yuganaddha.vāhi.krameṇa] rectification (also Pn); B yugavanaddha.vāhi.krameṇa.
  12. The extant Sanskrit text (MS B) begins its citation at this point. As this passage falls in one of the lacunae in MS C, we have only this witness upon which to rely. I think it highly likely that C would have confirmed this, as the Subhāṣita.saṅgraha (which is largely based on the CMP, and copies its scriptural quotations frequently) also cites this passage of the LAS from here. The Tibetan translation, however, cites more of the text at the beginning. The passage quoted in the Tibetan (as found in Nanjio) reads: mahākaruṇopāya.kauśalyānābhoga.gatena mahāmate prayogeṇa sarvasattvadhātu.māyāpratibimba.samatayā anārabdha.pratyayatayā adhyātma.bāhya.viṣaya.vimuktatayā citta.bāhyādarśanatayā animittādhiṣṭhānānugatā. The text preserved in MS B renders the subjects and verbs (plural in the sūtra) in the singular. Thus, if the above passage were native to the CMP, the final word would presumably animittādhiṣṭhānānugato ['nupūrveṇa].
  13. bhūmi.krama.samādhi.viṣayānugamanatayā] rectification (LAS); B bhūmi.kramaṃ samādhi.viṣayānugamanatayā; SS and some LAS MSS .gamatayā.
  14. traidhātuka.svacitta.māyādhimuktitaḥ] rectification (LAS); B traidhātukaṃ svacitta.māyādhimuktitaḥ; SS traidhātukaṃ svacittaṃ māyādhimuktitaḥ.
  15. prativibhāvayamāno...pratilabhate] B prativibhāvayamāno...pratilavabhate; LAS prativibhāvayamānā...pratilabhante and Pn prativibhāvyamānā...pratilabhante. However, MS B consistently the singular, so emendation is not appropriate here. SS pratibhāvyamānā....
  16. prajñāpāramitā.vihārānuprāpta] B; LAS and Pn prajñāpāramitā.vihārānuprāptā.
  17. utpāda.kriyā.yoga.rahito] B; LAS utpāda.kriyā.yoga.rahitāḥ; Pn utpāda.kriyā.yoga.virahitā; SS utpādādi.kriyā.yoga.rahitāḥ.
  18. pratilabhate] B; Pn pratilabhante.
  19. sarva-buddha-kṣetra-tīrthāyatanopapattiṃ] Correction: for sarva-buddha-kṣetra-tīrthāyanopapattiṃ in CMP ed. read sarva-buddha-kṣetra-tīrthāyatanopapattiṃ; Correction: to CMP ed. add new note - emendation (also Pn); B sarva-buddha-kṣetra-tīrthāyanopapattiṃ; SS sarva-buddha-kṣetra-tīrthāyatanotpannaṃ; LAS sarva-buddha- kṣetra-tīrthāyatanopagataṃ.
  20. tac.citta.mano.manovijñāna.rahitaṃ] rectification (LAS): B tac.cittam mano.manovijñāna.rahitaṃ; SS citta.manovijñāna.rahitaṃ.
  21. parāvṛtty.anuśaya.pūrvakaṃ] emendation (SS); B parāvṛttyāsayānupūrvakaṃ; LAS and Pn parāvṛttyānuśrayānupūrvakaṃ; perhaps parāvṛtty.āśayānuśaya.pūrvakaṃ?
  22. bodhisattvaḥ pratilapsyate] rectification (SS); B bodhisattvaḥ pratilapsate; LAS, SS, and Pn bodhisattvāḥ pratilapsyante.
  23. tathāgata.kāyānugama.pratilābhibhiḥ] B and SS; Pn tathāgata.kāyānugamena pratilābhibhiḥ; LAS (Vaidya) tathāgata.kāyānugamena pratilābhinā.
  24. tāvad vaivartiko] B (or, perhaps, tāvadvavaivartiko); the context and TIB suggest tāvad vaivartiko; Pn tāvad avaivartiko.
  25. aviśuddham] B; Pn viśuddham.
  26. yāvat vijñāna.saṅkalpaḥ tāvat] B; Pn yāvat [tāvad vijñāna.saṅkalpaḥ, yāvat] saṅkalpas tāvat.
  27. sarva.cintā.rahitaṃ] For .rahitas in CMP ed. read .rahitaṃ; For note 24 in CMP ed. read emendation; SS sarva.cintā.rahitas; B (also Pn) sarva.cittā.rahitas. However, see Kambala verse infra.
  28. kambalācārya.pādenâpy] B; C kambalācāryapādair apy; SS kambalāmbarapādair apy.
  29. adhyātma.sādhane] B; C ādhyātma.sādhane; Pn emends (after TIB) to adhyātma.sādhanopāyikāyām.
  30. cintā.mayaṃ] C and CGKV; B cittāmayan; SS citta.mayaṃ; Pn cittāmayan.
  31. cintayā] C and CGKV; B cittayā; Pn cittayā.
  32. paramaṃ padam] BC; CGKV padam avyayam.
  33. prabhāsvaropadeśaṃ] BC; Pn prabhāsvarapade.
  34. kāyavākcitta.nirmala.svabhāva.sarvaśūnyatvād] B; C kāyavākcitta.nirmala.svabhāvaḥ | sarvaśūnyatvād.
  35. vijñānatraya.viśuddhaḥ] B; C vijñānatraya.viśuddhiḥ.
  36. cintā] C; B cittā.
  37. duḥsparśaḥ] rectification (also Pn); BC dusparśaḥ.
  38. ca] C (also Pn); B Ø.
  39. ravi.śaśi.cintāmaṇīnāṃ] BC; Pn ravi.candrāgni.maṇīnāṃ.
  40. 'tisvacchaḥ] BC; Pn [bhāsate].
  41. tasmāt] B (and TIB); C tasmāt svacchāt (presumably a scribal/editorial interpolation).
  42. tāmasābhāsālokopalabdhodayo] BC; Pn tāmasābhāsā''lokopalabdhyudayo.
  43. ālokopalabdhāt] C; B alokopalabdhāt; Pn ālokopalabdhyā.
  44. svacchāditya.raśmy.ābhāsātapaḥ.svabhāva] B svecchāditya.raśmy.ābhāsātrapaḥ.svabhāva; C svacchāditya.raśmy.ābhāsātpaḥ.svabhāvā.; Pn (unnecessarily emending from TIB) araśmy.ābhāsoṣṇasvabhāva.
  45. svaccha.] C (and TIB); B svacchāt (or svacchās); Pn svacchāś.
  46. vyāpta.prajñā.jñānodayo] B; C vyāpakaṃ prajñā.jñānodayo..
  47. ataś] B; C tataś.
  48. ālokaṃ] B; C āloka.
  49. sarvalokadhātv.avabhāsi] C; B sarvalokadhātv.avabhāsinaṃ.
  50. suptaprabuddham] B; C susuptaprabuddham.
  51. paramānanda.mūrti.svarūpaṃ] rectification (also Pn); B paramānanda.mūrtti.svarūpa; C paramānanda.mūrti.rūpaṃ
  52. niṣpadyate] B; C niṣpādyate.
  53. mokṣa] B; C mokṣam.
  54. imam] B; C amum.
  55. kṛtaṃ] B; C tat; Pn and GS tu tat.
  56. nânyasya] C (also Pn); B nābhyasya.
  57. gamyaṃ agamyaṃ] B, C and GS; Pn gamyaṃ na gamyaṃ.
  58. tu tat |] B; C tat | tat; Pn and GS nu tat |.
  59. pade śānte] B and GS; C upaśānte.
  60. tad] B, C and Pn; GS tu.
  61. dhagityākāra.sambhūtaṃ] rectification (GS, also Pn); B dhagityākāraṃ sambhūtaṃ; C jhaṭiti.jñāna.sambhūtaṃ.
  62. sphurat.saṃhāra.kārakam] B and GS; C sphuret saṃhāra.kārakam.
  63. dyotayan] C; B dyotayet; Pn and GS dyotayat.
  64. bhāvanā.bala.sāmarthyāt] B; GS bhāvanā.tattva.sāmarthyāt; C seems to concur with GS, reading bhāvanāta..
  65. prajñopāyātmakaṃ] rectification; B prajñopātmakaṃ.
  66. In B, after sarvakleśa., the text reads dvaṃ svacchaṃ prakṛti.nirmalam, and then proceeds from that point on (i.e. the text skips six pāda-s). However, the missing portion (with some repeated, i.e. .vinirmuktaṃ...prakṛtinirmalam) is written along the lower margin of the text.
  67. śivam] B; GS padam.
  68. tathā] B; GS rūpa..
  69. saṃsparśa.varjitam] B; GS rūpa.sparśa.vivarjitam; Pn sparśa.vivarjitam.
  70. sphuraj jñānāgni.mālābhir] emendation (GS); B sphurat jñānormimāliābhir; Pn sphuraj jñānormimālābhir.
  71. labhate tattva.bhāvakaḥ] B; Pn and GS labhante tattva.bhāvakāḥ.
  72. avācyaṃ] B; Pn and GS na vācyaṃ.
  73. na] B; Pn and GS Ø.
  74. Pn and GS insert yat.
  75. yasya] B and GS; Pn svasya.
  76. mahāśāntam] B; Pn and GS aho śāntam.
  77. buddhatvaṃ padam uttamam] B; GS bodhicitta.vikurvaṇam.
  78. śrīguhyasamāja.mahāyogatantre] rectification (TIB); B śrīguhyasamāja.yogatantre.
  79. vajrasya] rectification (also Pn); B vajrasa.
  80. vibhāvyata] B; SS prabhāvyate.
  81. varṇitaḥ] emendation; B varṇayanti; Pn uktaṃ.
  82. sauṣīryaṃ] For sauṣiryaṃ in CMP ed. read sauṣīryaṃ; For note 79 in CMP ed. read rectification; B sauśiryaṃ; PK-Poussin (p. 36) and CS-Tucci (p. 318) śauṣiryaṃ; CS-Patel (p. 319) śauṣīryaṃ (allegedly citing PK-Poussin).
  83. kāye] rectification (PK; also Pn); B kāyo.
  84. nāmayo] B, CS-Tucci, and PK(MS E); PK and CS-Patel nāmayā.
  85. kṣut.tṛṣṇā.sambhavo] B and both CS-Tucci and CS-Patel; Pn kṣut.tṛṣṇā.sambhavau; PK kṣut.tṛṣā.sambhavo.
  86. lokānuvṛtty.arthaṃ] Correction: for lokānuvṛty.arthaṃ in CMP ed. read lokānuvṛtty.arthaṃ.
  87. darśitā] rectification (PK and CS); B darśita.
  88. kriyêti] B; Pn kriyā iti.
  89. asauṣīryaṃ] B asausīryaṃ.
  90. prajñasutā] B (also Pn); SRS prajñasūtā or prajñāśūnyā.
  91. kāruṇikā] rectification (SRS; also Pn); B karuṇikā.
  92. pāṇi] rectification (TIB and SRS; also Pn); B prāṇi.
  93. apratimā iti] rectification (SRS; also Pn); B apratimāḥ with miti written in the margin below.
  94. āryāṣṭasāhasrikāyām] rectification (also Pn); B āryāṣṭhasahasrikāyām.
  95. ahaṃ] rectification (ASPP; also Pn); B āhaṃ.
  96. ASPP (Vaidya ed., p. 20) reads: subhūtir āha | nirvāṇaṃ apy devaputrā māyopamaṃ svapnopamam iti vadāmi | kiṃ punar anyaṃ dharmam | te devaputrā āhuḥ | nirvāṇam apy ārya subhūte māyopamaṃ svapnopamam iti vadasi | āyuṣmān subhūtir āha | tad yadi devaputrā nirvāṇād apy anyaḥ kaścid dharmo viśiṣṭataraḥ syāt tam apy ahaṃ māyopamaṃ svapnopamam iti vadeyam |.
  97. tasyaiva] rectification (also Pn); B tasaiva.
  98. na cānātmā] C; B: nā mā   (spaced thus); Pn nânātmā.
  99. nāparātmā] B (and TIB); C Ø.
  100. laukikaṃ] C (also Pn): B laukika.
  101. asya] B; C tasya.
  102. nāma.paryāyaḥ] C; B nāma.paryāyasyaḥ: Pn nāma.paryāyasya.
  103. prajñopāyātmakaḥ] B; C prajñopāyātmaka.
  104. trilokātmakaḥ] B; C trilokātmaka.
  105. trikālātmakaḥ |] B (and TIB); C trikāyātmakas.
  106. triyānātmakaḥ] BC; Pn trinayātmakaḥ.
  107. tathā] B (and TIB); C tathāgatapuruṣas.
  108. sarvātmakaḥ | puruṣaḥ śuddhātmaka] rectification (TIB and Pn); B sarvātmakaḥ puruṣa.śuddhātmaka; C sarvātmaka.puruṣaḥ | śuddhātmaka.
  109. tīrṇa.saṃsāra.sāgaraḥ] C; B tīrṇa.pāragaḥ.
  110. abhaya.prāptaḥ] C; B Ø.
  111. utkṣipta.parighaḥ | mardita.kaṇṭakaḥ |] C (and TIB); B utkṣipta.parighaḥ | marjita.kaṇṭako (perhaps for mārjita°?); Pn utkṣiptaḥ parigha.marjita.kaṇṭako.
  112. niṣprapañcaḥ |] B niṣprapañcaḥ; C niṣprapañco.
  113. ājāneyo] B; C ajāneyo.
  114. parikṣīṇa.bhava.saṃyojanaḥ |] C; B parikṣīṇabhavaṃsayojanaḥ; Pn parikṣīṇa.bhavaṃ(bhavaḥ) sayojanaḥ.
  115. .mūrtiḥ] BC; Pn .mūrttiḥ.
  116. sūraṅgama.samādhiḥ] B; C sūraṅgama.samādhi..
  117. samādheḥ] C; B samādhiḥ.
  118. iti] B; not found in C.
  119. samādheḥ] C (also Pn); B samādhiḥ. TIB here inserts another sentence not found in SKT. Pn reconstructs as: nāhaṃ taṃ bodhisattvaṃ viśuddhikaram iti vadāmi apratilabdhatvād asya samādheḥ.
  120. samādheḥ] C (also Pn); B samādhiḥ.
  121. samādheḥ] C (also Pn); B samādhiḥ.
  122. sarva.niryāṇa.patheṣu] C; B sarva.niryāṇa.pathe.
  123. apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedo] rectification; B apratiṣṭhita.nirvāṇa.dhātu.melāvaṇa.saṃsaya.paricchedo; Pn apratiṣṭhita.nirvāṇa.dhātu.melāvaṇa.saṃśaya.paricchedo.