366
CMP02.096/ na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |
CMP02.097/ bodhi.citta.mahā.yogād yoginas353 tena devatāḥ ||354
CMP02.098/ ātmā vai sarva.buddhatvaṃ sarva.sauritvam eva ca |
CMP02.099/ svādhidaivata.yogena355 tasmād ātmaîva sādhayed iti ||
CMP02.100/ punas tri.vidhatāṃ yānti kāya.vāk.citta.yogata356

CMP02.101/ ity asya sūtrasyârthaḥ ||

CMP02.102/ || vajraśiṣya uvāca || sarva.kulātmakā357 buddha.bodhisattvāḥ358 sva.kāya.vāk.citte359 saṅgṛhītā ity apagata.saṃśayaḥ360 | kula.trayaṃ361 punaḥ kathaṃ tri.vajrābhedyātmakaḥ kāya.vajro bhavati brūhi bhagavan brūhi362 vajraguruḥ363 śāstā364 ||

CMP02.103/ vajragurur āha || sādhu sādhu mahāsattva sāmājikānāṃ hitārthāya kāya.vivekasya paryantaṃ paripṛcchasi | tasmāc chṛṇv365 ahaṃ te kāya.vāk.cittasyânyonya.hetuka.tvaṃ pratipādya kāya.vajra.samādhau pratiṣṭhāpayāmi366 ||

  1. bodhicitta.mahāyogād yoginas] A bodhicitta.mahāyo‸ginas in the main text, but the missing syllables .gādyo. are written in the margin above; C bodhisattva.mahodyogāt yoginaḥ; Pn bodhicitta.mahāyoga.yoginas.
  2. devatāḥ] rectification (also Pn); AC both devatā.
  3. svādhidaivata.yogena] C; A svādhidevadyogena; Pn svādhidaivadya(ta)yogena.
  4. kāya.vāk.citta.yogata] A; C (also Pn) kāyavākcittayogataḥ |.
  5. sarva.kulātmakā] AC; Pn sarva.kulātmakāḥ.
  6. buddha.bodhisattvāḥ] A (and TIB); C sarva.buddha.bodhisattvāḥ.
  7. sva.kāya.vāk.citte] C (and TIB); A sva.kāya.vāk.cittena.
  8. apagata.saṃśayaḥ] AC; Pn apagataḥ saṃśayaḥ.
  9. C inserts tu.
  10. brūhi bhagavan brūhi] C brūhi bhagavan; A vyūhi bhagavan vyūhi.
  11. vajraguruḥ] A; C vajraguro.
  12. śāstā] A; C śāstṛ.
  13. tasmāc chṛṇv] AC; Pn tasmāt śṛṇv.
  14. pratiṣṭhāpayāmi] A; C pratiṣṭhāpayami.