उपेक्षा तदवधीरणं यथा—

1120‘उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
237
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः ।1121

रभसत्रासहर्षादे रसान्तरात् कोपभ्रंशो यथा ममैव1122

अभिव्यक्तालीकः सकलविफलोपायविभव- श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् ।
इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥

  1. A.T.A. gives these lines from the Kirātārjunīya correctly, unlike the N.S.P.

  2. किरात॰ १ । ३९-४०
  3. mamaiva is missing in A.T.A. here, but on the previous occasion under II.50, it was given so for the same verse.