अथ रौद्रः—

क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजः क्षोभश्चाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैः पुनः ।
शस्त्रोल्लासविकत्थनांसधरणीघातप्रतिज्ञाग्रहै- स्तत्रामर्षमदौ स्मृतिश्चपलतासूयौग्र्यवेगादयः ॥ ७५ ॥

मात्सर्यविभावो रौद्रो यथा वीरचरिते—

त्वं ब्रह्मवर्चसधनो यदि वर्तमानो यद्वा स्वजातिसमयेन धनुर्धरः स्याः ।
अग्रेण भोस्तव तपस्तपसा दहामि पक्षान्तरस्य सदृशं परशुः करोति ॥1156

246 वैरिवैकृताद् यथा वेणीसंहारे—

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥1157
इत्येवमादिभिर्विभावैः प्रस्वेदरक्तवदननयनाद्यनुभावैरमर्षादिव्यभिचारिभिः क्रोधपरिपोषो रौद्रः परशुरामभीमसेनदुर्योवनादिव्यापारेषु वीरचरितवेणीसंहारादाववगन्तव्यः ।

क्रोध इति । मात्सर्यवैरिवैकृतादिभिः समानेषूत्पन्नः क्रोधस्थायिभावजन्मा चित्तक्षोभाधरदंशनादिभिरनुभावितोऽमर्षप्रभृतिभिर्व्याभिचारिभावैः परं प्रकर्षामागतो रौद्ररसो भवतीत्यर्थः ।

  1. ३ । ४४
  2. १ । ८