अथ धृतिः—

संतोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत्837 ॥ १२ ॥

ज्ञानाद् यथा भर्तृहरिशतके—

वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥838

निर्विशेषा विशेषा839 इति । वल्कलादयो विशेषा न व्यावर्तका इत्यर्थः ।

  1. A.T.A. bhāvakṛt.

  2. वैराग्य॰ श्लो॰ ५३
  3. The pratīka is thus given in plural in all MSS. and not as nirviśeṣo viśeṣaḥ.