187 अथ निद्रा—

मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः ।
तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वप्नतादयः ॥ २३ ॥

यथा—

866नीद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि ।
अद्यापि मे मृगदृशो मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥

यथा च माघे—

प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः ।867

  1. N.S.P. gives within brackets Bilhaṇa as the author of this verse. In Vallabhadeva’s Subhāṣitāvalī this is attributed to Kalaśaka. This verse occurs in the Locana at the end of the first Udyota. The authorship of Bilhaṇa does not seem to be correct. Similar verses seem to have been known long before Bilhaṇa. Under II.2.10 Vāmana in his Kāvyālaṃkāra-sūtravṛtti quotes adyāpi smarati rasālasaṃ mano me mugdhāyāḥ smaracaturāṇi ceṣṭitāni.

  2. ११।४