परिन्यासमाह—

तन्निष्पत्तिः परिन्यासो

यथा तत्रैव—

प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलभ्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः ॥154
इत्यनेन यौगंधरायणः स्वव्यापारस्य दैवयोगात्155 निष्पत्तिमुक्तवानिति परिन्यासः ।

  1. रत्ना॰ १।८
  2. N.S.P. svavyāpāradaivayor niṣpattim, etc.