विलोभनमाह—

गुणाख्यानाद् विलोभनम् ॥ २७ ॥

यथा रत्नावल्याम्—

अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवा- वास्थानीं समये समं नृपजनः सायंतने संपतन् ।
संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो 156दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥157
22 इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समागमहेत्वनुरागबीजानुगुण्येनैव विलोभनाद् विलोभनमिति ।

यथा च वेणीसंहारे—

मन्थायस्तार्णवाम्भः प्लुतकुहरवलन्मन्दरध्वानधीरः158 कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः 159 कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥160
इत्यादिना यशोदुन्दुभिः161 इत्यन्तेन द्रौपद्या विलोभनाद् विलोभनमिति ।

  1. A.T.A. diśām.

  2. १।२४
  3. A.T.A. -pratikuhara-, etc.

  4. A.T.A. kuruśata and nirghātapātaḥ.

  5. १।२२
  6. १।२५