अथ विधूतम्—

विधूतं स्यादरतिस्

यथा रत्नावल्याम्—

सागरिका

229सहि, अहिअं मे संतावो बाधेदि ।

सुसंगत दीर्घिकातो नलिनीदलानि मृणालिकाश्चानीयास्या अङ्गे ददाति
सागरिका
तानि क्षिपन्ती

230सहि, अवणेहि एदाइं । किं अआरणे अत्ताणं आयासेसि ? णं भणामि—

31 दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं णवर एक्कं ॥231232
इत्यनेन सागरिकाया 233अनुरागबीजान्वयेन शीतोपचारविधूननाद् विधूतम् ।

यथा च वेणीसंहारे234 भानुमत्या 235दुःस्वप्नदर्शनेन दुर्योधनस्यानिष्टशङ्क्या पाण्डवविजयशङ्क्या चारतेः विधूननमिति ।

  1. ‘सखि, अधिकं मे संतापो बाधते ।’ इति च्छाया.

  2. ‘सखि, अपनयैतानि । किमकारण आत्मानमायासयसि ? ननु भणामि—दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥’ इति च्छाया.

  3. रत्ना॰ २।१
  4. पृ॰ ५०
  5. N.S.P. bījānvayena.

  6. पृ॰ ४१—५१
  7. N.S.P. duḥkhapradarśanena.