अथ नर्मद्युतिः—

धृतिस्तज्जा द्युतिर्मता ॥ ३३ ॥

यथा रत्नावल्याम्—

सुसंगता

251सहि, अदक्खिणा252 दाणिं सि तुमं । जा एवं पि भट्टिणा हत्थावलंबिदा कोवं ण मुंचसि ।

सागरिका
सभ्रूभङ्गमीषद्विहस्य ।

253सुसंगदे, दाणिं पि ण विरमसि ।254

इत्यनेनानुरागबीजोद्धाटनान्वयेन255 धृतिर्नर्मजा द्युतिरिति दर्शितमिति ।

  1. ‘सखि, अदक्षिणेदानीमसि त्वम् । यैवमपि भर्त्रा हस्तावलम्बिता कोपं न मुञ्चसि ।’ इति च्छाया.

  2. N.S.P. adiṇiṭṭhurā.

  3. ‘सुसंगते, इदानीमपि न विरमसि ।’ इति च्छाया.

  4. पृ॰ ८३
  5. A.T.A. udghāṭanena.