अथ ग्रथनम्—

ग्रथनं तदुपक्षेपो

यथा रत्नावल्याम्—

यौगंधरायणः

देव, क्षग्यतां यद्देवस्यानिवेद्य मयैतत् कृतम् ।406

इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाद् ग्रथनम् ।

यथा च वेणीसंहारे—

भीमः

पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना । तिष्ठतु । स्वयमेवाहं संहरामि ।407

इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपाद् ग्रथनम् ।

  1. पृ॰ १८३
  2. पृ॰ १९६