63 अथ प्रशस्तिः—

प्रशस्तिः शुभशंसनम् ।

यथा वेणीसंहारे—

प्रीततरश्चेद् भवान्, तदिदमेवमस्तु—441

442अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषं भवतु भगवन् भक्तिर्द्वैतं विना पुरुषोत्तमे ।
कलितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवित् सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः ॥443
इति शुभशंसनात् प्रशस्तिः ।

इत्येतानि चतुर्दश निर्वहणाङ्गानि । एवं चतुःषष्ट्यङ्गसमन्धिताः पञ्चसंधयः प्रतिपादिताः ।

  1. पृ॰ २०६
  2. ‘अकृपणमरुक्‏श्रान्तं जीव्यात्’ इति पाठः.

  3. वे॰ सं॰ ६।४६