प्राप्त्याशामाह—

उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।

18 उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा । यथा रत्नावल्यां तृतीयेऽङ्के136 वेषपरिवर्ताभिसरणादौ समागमोपायस्य137 वासवदत्तालक्षणापायशङ्कायाश्च—138एवं जदि अआलवादावली विअ आअच्छिअ अण्णदो ण णइस्सदि वासवदत्ता । इत्यादिना दर्शितत्वादनिर्धारितैकान्ता 139सागरिकासमागमप्राप्तिरुक्त ।

उपायापायशङ्काभ्यामित्यत्र शङ्कापदमुत्तरत्रैव अन्वेति न पूर्वत्रेति दर्शयति उपायस्यापायशङ्कायाश्च भावादिति ।

  1. पृ० १२९
  2. N.S.P. samāgamopāye sati, and … -pāyaśaṇkāyā evaṃ.

  3. ‘एवं यदि अकालवातावलीवागत्यान्यतो न नेष्यति वासवदत्ता ।’ इति च्छाया.

  4. N.S.P. omits sāgarikā.