अथ धृष्टः—

व्यक्ताङ्गवैकृतो धृष्टो

यथामरुशतके—

लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
85
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥533

  1. श्लो॰ ६०