देशभेदभिन्नवेषादेस्तु नायकादिव्यापारः प्रवृत्तिरित्याह—

देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः ।
लोकादेवावगम्यैता684 यथौचित्यं प्रयोजयेत् ॥ ६३ ॥

देशभाषात्मिकायाः प्रवृत्तेर्लक्षणाकरणे हेतुमाह लोकादेवेति । शेषं सुगमम् ।

  1. ‘अधिगम्य’, ‘उपगम्य’, ‘अनुगम्य’ इति पाठाः