तत्र वयोमुग्धा यथा—
यथा च ममैव—
काममुग्धा यथा—
रतौ वामा यथा—
मृदुः कोपे यथा—
यथा—
कितवचरितेनेति । कितवानां यच्चरितं तेनेत्यर्थः । एवमन्येऽपीति । अन्येऽपि लज्जया संवृतोऽनुरागो येषां निबन्धनं ते मुग्धाव्यवहाराः प्रबन्धे निबन्धनीया इत्यर्थः ।
- कुमार॰ ८।२↩