अथ मध्या—
95 संप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या ।
तत्र यौवनवती यथा—
कामवती यथा—559
मध्यासंभोगो यथा—
मध्येतिसूत्रस्यायमर्थः562 । उद्यद्यौवनम् अनङ्गश्च यस्याः, या च मोहपर्यन्ते सुरते क्षमा भवति, सा मध्येति । तथैव व्याचष्टे संप्राप्ततारुण्येति । कामो नाम संकल्पः । स चाभिप्रायविशेष एव । तेनाह मध्याभावो यथेति563 । ताव च्चिअ564 ।
96 एवमिति । एवं मध्यायां धीरायाम् अधीरायां धीराधीरायामपि उदाहरणानि दर्शनीयानीति ।
-
A.T.A. smararasanadī-.
↩ - अमरु॰ श्लो॰ १०४↩
- गाथा॰ १।५↩
-
Daśarūpaka-kārikās are referred to as sūtra by the commentator.
↩ -
It appears from this that according to Bh.Nṛ the reading in the Avaloka here was madhyābhāvaḥ, and not madhyāsaṃbhogaḥ. Avaloka MSS. read -saṃbhogaḥ.
↩ -
Gr.MS. and T.MS. are not clear here.
↩ -
T.MS. and M.G.T. read yāvannavakuvalayadalasacchāye, and Tri.MS. reads as yāvannavakuvalayasacchāye. Gr.MS. is not clear.
↩