दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ॥ ३४ ॥
संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।
अम्बरग्रहणादीनि प्रत्यक्षाणि नि निर्दिशेत् ॥ ३५ ॥

अङ्के नैवोपनिबध्नीयात् प्रवेशकादिभिरेव सूचयेदित्यर्थः ।

153 ननु सर्वथैवानिर्देशो न युक्त इति चेत् प्रत्यक्षाणि न निर्दिशेदित्युक्तमित्याह अङ्के नैवोपनिबध्नीयादिति769 ।

  1. N.S.P. reads aṅkair naivopanibadhnīta. What is given in the text is according to Bh.Nṛ.’s pratīka.