नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ।

अधिकृतनायकवधं प्रवेशकादिनापि न सूचयेत् । आवश्यकं तु देवपितृकार्याद्यवश्यमेव क्वचित् कुर्यात् ।

क्वापीति सामान्यतो निषिद्धम् । तत्रावश्यकं तु देवपितृकार्यादि प्रवेशकादिना सूचयेदित्याह आवश्यकं त्विति ।