146 अथ नालिका—
सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥ १९ ॥
  यथा मुद्राराक्षसे—
   744हंहो बम्हण, मा कुप्प । किं पि तुह उवज्झाओ जाणादि । किं पि अम्हारिसा जणा जाणंति । किमस्मदुपाध्यायस्य सर्वज्ञत्वमपहर्तुमिच्छसि ? 745यदि दे उवज्झाओ सव्वं जाणादि ता जाणादु दाव कस्स चंदो अणभिप्पेदो त्ति । किमनेन ज्ञातेन भवति ? चन्द्रगुप्तादपरक्तान् पुरुषान् जानामीत्युक्तं भवति746
    
  चरः
    
    
  शिष्यः
    
    
  चरः
    
    
 इत्युपक्रमे 
  शिष्यः
    
    
 इति ।चाणक्यः
    
