150

तृतीयः परार्थानुमानपरिच्छेदः ।


स्वार्थ-परार्थानुमानयोः स्वार्थं व्याख्याय परार्थ व्याख्यातुकाम आह--


त्रिरूपलिङ्गाख्यानं 815परार्थमनुमानम् ॥ १ ॥


त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि--अन्वय-व्यतिरेक-पक्षधर्मत्वसंज्ञकानि यस्य
तत् त्रिरूपम् । त्रिरूपं च 816तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेनेति—
त्रिरूपं 817लिङ्गमिति आख्यानम् । किं पुनस्तत् ? वचनम् । वचनेन हि त्रिरूपं818 लिङ्गमा
ख्यायते । परस्मायिदं 819परार्थम् ॥


ननु 820च सम्यग्ज्ञानात्मकमनुमानमुक्तम् । तत् किमर्थं संप्रति वचनात्मकमनुमान
मुच्यत इत्याह--


कारणे कार्योपचारात् ॥ २ ॥


कारणे कार्योपचारादिति । 821त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते822 ।
स्मृतेश्चानुमानम् । 823तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्
कारणे वचने कार्यस्य अनुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचन-


त्रिरूपं लिङ्गं ज्ञातमपि वक्तुमविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं
यत्परार्थमनुमानमुक्तं तद् व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूपयोरभिधानादेकस्य
गम्यमानत्वादाख्यायते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति विवृतं न त्वभिधीयतेऽनेनेति ।
अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यमिति प्रकाश्यते इत्यनेन द्वयोः सङ्ग्रहः ।
येनार्थक्रमेणात्मनः परोक्षार्थज्ञानमुत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पिपादयिषया
त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थमनुमानमिति द्रष्टव्यम् ॥


कारणे वचने कार्यस्य ज्ञानस्योपचारात् समारोपात् ।


कथं पुनर्वचनस्यानुमानहेतुत्वमित्याह--त्रिरूपेति ।



151

मनुमानशब्देनोच्यते । औपचारिकं824 वचनमनुमानम्, न मुख्यमित्यर्थः । न यावत्825 किंचिदु
पचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्वं व्याख्येयम् । किन्त्वनुमानं व्याख्यातुकामेनानु
मानस्वरूपस्य826 व्याख्येयत्वान्निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं
वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति827 । तस्माल्लिङ्गस्य स्वरूपं
828च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपाद
कश्च829 शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्दे
नोक्तवानाचार्य इति परमार्थः ॥


परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह--


तद् द्विविधम् ॥ ३ ॥


ननु च त्रिरूपलिङ्गाभिधानादवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः
स्मर्यते । तत्कथं त्रिरूपलिङ्गवचनात् तत्स्मृतिरुत्पद्यते इत्युच्यत इति चेत् । उच्यते ।
गृह्यमाणमपि धूमादिवस्तु न तावल्लिङ्गं यावद् वह्न्यादिसाध्याविनाभूततया न ज्ञायते ।
तथात्वं च तस्य न तदा ग्राह्यमपि तु पूर्वगृहीतमेव स्मर्त्तव्यमिति सूक्तं त्रिरूपलिङ्गस्मृति
रुत्पद्यत
इति । स्मृतेरिति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।


अयमर्थः--वचनमपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवदु
पचारादनुमानमुच्यत इति ।


अथाबाधितत्वाद्यपि लिङ्गस्य लक्षणमित्याचक्षते केचिदिति विप्रतिपत्तिदर्शनात् तद्व्यु
त्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावादिति चेत् । न अत्राप्यव्याप्तिव्यति
रेकाभ्यां निगदन्तो विप्रतिपन्ना इत्यस्यापि व्युत्पादनं न्याय्यम् ।


अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनमुपचारादनुमानमिति व्युत्पाद्यते
तर्हि जिज्ञासास्वास्थ्यादिकमपि परम्परयाऽनुमानहेतुत्वादनुमानशब्देन वक्तुं शक्यमिति तदपि
किं नोच्यत इत्याह--न यावदिति ।


ननु स्वास्थ्यादिकमपि निमित्तमिति तदवस्थो दोषः । न । निमित्तं व्याख्पेयमित्य
व्यहितमसाधारणं निमित्तमाख्येयमित्यर्थः ।


ननु स्वयं प्रतीतं लिङ्गमनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्याह—
तच्चेति । चो यस्मादर्थे । वाशब्दो विकल्पार्थः । यतः परेण प्रतिपादितमपि तल्लिङ्ग
मनुमानस्य निमित्तं ततस्तस्मादवश्यं वक्तव्यं प्र58a तिपादकं लिङ्गप्रतिपादकं वचनं दर्शयन्न
नुमानशब्देनोक्तवानाचार्यः
 ।




152

तद् द्विविधमिति । तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तद् द्विविधम् ॥
कुतो द्विविधमित्याह--


प्रयोगभेदात् ॥ ४ ॥


प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगोर्थाभिधानम् । शब्दस्यार्थाभि
धानव्यापारभेदाद् द्विविधमनुमानम् ॥


तदेवाभिधानव्यापारनिबन्धनं830 द्वैविध्यं दर्शयितुमाह--


साधर्म्यवद्वैधर्म्यवच्चेति831 ॥ ५ ॥


साधर्म्यवद्वैधर्म्मवच्चेति । समानो धर्मोऽस्य832 सोऽयं सधर्मा । तस्य भावः साधर्म्यम् ।
विसदृशो धर्मोऽस्य विधर्मा । विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः
सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यंमुच्यते । 833तत्र यस्य साधन
वाक्यस्य साधर्म्यमभिधेयं तत् साधर्म्यवत् । यथा--यत कृतकं तदनित्यं यथा घटः, तथा च
कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधर्म्यम
भिघेयं तद् वैधर्म्यवत् । यथा--यन्नित्यं तदकृतकं दृष्टं यथाकाशम् । शब्दस्तु कृतक इति
834कृतकत्वाऽकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् ॥


यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यमित्याह--


नानयोरर्थतः कश्चिद्भेदः ॥ ६ ॥


नानयोरर्थत इति अर्थः प्रयोजनम्835 । यत् प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्या
नुमाने प्रयुज्येते, ततः 836प्रयोजनादनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् ।
तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्गं प्रकाश्यत एव । ततः प्रकाश
यितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् ॥


अनेनैतदाह-न स्वास्थ्यादि प्रतिपन्नमपि परोक्षार्थप्रतिपादकं येन तदुच्येत । तद्वचन
मवश्यं दर्शयितव्यमनुमानशब्देनाभिलप्येत । स्वयमशक्तमपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसू
चकत्वादनुमानशब्देनोक्तमिति । इति परमार्थ एवमस्योपचारस्य परमः प्रकृष्टोऽर्थः प्रयोजनम् ॥


विधशब्देन च विगृह्णतोऽभिप्रायः प्रागेव प्रदर्शितः ॥


अभिधानमर्थप्रकाशनम् ॥



153

अभिधेयभेदोऽपि तर्हि न स्यादित्याह--


अन्यत्र प्रयोगभेदात् ॥ ७ ॥


अन्यत्र प्रयोगभेदादिति । प्रयोगोऽभिधानं वाचकत्वम् । वाचकत्वभेदादन्यो भेदः
प्रयोजनकृतो नास्तीत्यर्थः ।


एतदुक्तं भवति । अन्यदभिधेयमन्यत् प्रकाश्यं प्रयोजनम् । तत्राभिघेयापेक्षया
वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेक
गतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभि
धेयभेदस्तत्र सामर्थ्यगम्योऽप्यर्थो837 भिद्यते । यस्मात् पीनो देवदत्तो दिवा न भुङ्क्ते पीनो
देवदत्तो रात्रौ भुङ्क्ते
इत्यनयोर्वाक्ययोरभिधेयभेदेपि गम्यमानमेकमेव838 तद्वदिहाभिधेयभेदेपि
गम्यसानं वस्त्वेकमेव ॥


केन कस्य किं कृतं च साधर्म्यं वैधर्म्यं चेत्याह--दृष्टान्तेति । सादृश्यं हेतुकृतमिति
हेतुसद्भावद्वारकम् । असादृश्यं च हेतुकृतमिति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् । वतुबर्थं
प्रयोजयितुमाह--तत्रेति वाक्योपन्यासे । यस्य वाक्यस्य साधर्म्य सादृश्यमभिधेयमस्ति ।
एतदेवोदाहरणेन दर्शयन्नाह--यथेति । यत्कृतकमिति । यद् यद् कृतकमिति वीप्सार्थों
विवक्षितः, तदित्यत्रापि । तथा च कृतकः शब्द इति पक्षधर्मताकथनमिदम् । न त्वेवं
पक्षधर्मो दर्शनीयः । कृतकश्च शब्दः इत्येतावतैव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् । ततः
कृतकश्च शब्दः इत्येव दर्शनीयः । इतरथा परेषामिवोपनयप्रयोगः स्यात् । स चायुक्त
इति । यन्नित्यमिति साध्याभावानुवादस्तदकृतकमिति साधनाभावविधिः ॥


अभिधेयं भिन्नमिति ब्रुवतोऽयमाशयः--साधर्म्यवत्प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया ।
अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः ।


अर्थः प्रयोजनवाच्याचार्येणोक्तो नाभिधेयवाचीति दर्शयति यदुद्दिश्येति स्पष्टयन्
प्रयुज्यतेऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्त्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनमिति दर्शयति ।
प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच्चाभिन्नं साधारणं द्वयोरपि प्रयोगयोः, द्वाभ्यामपि तस्यैव
प्रतिपादनात् । अनुमानहेतुत्वादनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते । तत इति प्रयोजन-
समानाधिकरणं न हेतुपदमेतत् ॥


नन्वभिधेयमेव प्रकाश्यं तत्कथं प्रकाश्याभेद इत्याशङ्क्याह--एतदुक्तं भवतीति ।
अन्यत्प्रकाश्यमिति सामर्थ्यगम्यं प्रकाश्यम् । न तु तत्राभिधाव्यापार इत्याकूतम् । तत्रेति
वाक्योपक्षेपे ।


यदि साधर्म्यवद्वाक्येऽन्वयोऽभिधेयस्तर्हि कथं व्यतिरेकः प्रकाश्यतां गतः ? बैधर्म्यवाक्ये

154

तत्र साधर्म्यवत्प्रोगः839--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽस
द्व्यवहारविषयः सिद्धः । यथाऽन्यः कश्रिद् दृष्टः शशविषाणादिः । नोपलभ्यते
च क्वचित् प्रदेशविशेष840 उपलब्धिलक्षणप्राप्तो घट841 इत्यनुपलब्धिप्रयोगः ॥ ८ ॥


तत्रेति तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत् 842तावदुहारन्ननुपलब्धिमाह—
यदित्यादिना । यदुपलब्धिलक्षणप्राप्तं--यद् दृश्यं सन्नोपलभ्यते इत्यनेन दृश्यानुपलम्भोऽ
नूद्यते । सोऽसद्व्यवहारविषयः843 सिद्धः--तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्व्यवहार
योग्यत्वस्य844 विधिः कृतः । ततश्चासद्व्यवहारयोग्यत्वे845 दृश्यानुपलम्भो नियतः कथितः ।
दृश्यमनुपलब्धमसद्व्यवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्ति-


च यदि व्यतिरेकोऽभिधेयः, कथमन्वयः प्रकाश्यतामापन्न इत्याह--अन्वय इति । हिर्यस्मात् ।
वक्ष्यमाणेन साधर्म्येणापि ही त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता ।


स्यान्मतम्--ययोरभिधेयं भिन्नं तयोः सामर्थ्यगम्यमप्यवश्यं भिद्यते--यथा गङ्गायां
घोषः, कूपे गर्गकुलमित्याशङ्क्याह--न चेति । चो यस्मादर्थे । अर्थः प्रयोजनं यदुद्दिश्य
प्रवृत्तं वाक्यम्
 ।


उपपत्तिमाह--यस्मादिति । एकस्य वाक्यस्य दिवा भोजनाभावोऽभिधेयोऽन्यस्य
रात्रिभोजनमित्यनयोर्वाक्य58b योरभिधेयभेदोऽस्ति । तस्मिन् सत्यपि यथा भोजनविशिष्टं
देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वदत्राभिधेयस्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेक
पक्षधर्मतालक्षणस्य भेदेऽपि गम्यमानमेकमभिन्नम् ।


अथ गम्ययानं सामर्थ्यात् प्रतीयमानमुच्यते । तच्च दृष्टान्तदार्ष्टान्तिकयोर्भिद्यत एव ।
तथाहि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु
गम्यमानं दिवा भोजननिषेधनम्, तथा दार्ष्टान्तिकेपि साधन 846 वद् वाक्ये व्यतिरेको
गम्यमानो वैधर्म्यवद्वाक्ये चान्वयो गम्यमानः । यदेकस्याभिधेयं तदेकस्य गम्यमानम्, यदन्यस्य
गम्यमानं तदितरस्याभिधेयमिति संक्षेपः । ततः कथमुच्यते वाक्ययोर्गम्यमानमेकमिति ।
किन्नोच्यते ? गम्यमानशब्दस्येहान्यार्थस्य विवक्षितत्वात् । तथाहि गम्यमानशब्देनात्राभिधेयं
सामर्थ्यप्रकाश्यञ्च । यत्तु द्वयं प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच्च दृष्टान्तवाक्ययो
र्भोजननिमित्तपीनत्वलक्षणं दार्ष्टान्तिकवाक्ययोश्चान्वयतिरेकपक्षधर्मतात्मकरूपत्रययोगलिङ्ग
लक्षणमेकमभिन्नमित्यनवद्यमेतत् ॥


साधर्म्यमभिधेयं यस्य विद्यते तदुदाहरणेन दर्शयन्ननुपलब्धिमाह । तावच्छब्दः क्रमे ।

155

कथनम् । यथोक्तम् व्याप्ति847 र्व्यापकस्य तत्र भाव एव, व्याप्यस्य 848वा तत्रैव भावः इति ।
हेतु० पृ० ५३ व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह--यथान्य
इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति प्रमाणेन849 निश्चितः । शशविषाणं हि
न चक्षुषा विषयीकृतम् अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् ।
शशविषाणमादिर्यस्यासद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भ
मात्रनिमित्तोऽसद्वयवहारः850 प्रमाणेन सिद्धः । तत एव851 प्रमाणादनेन852 वाक्येनाभिधीयमाना
व्याप्तिर्ज्ञातव्या ।


संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह--नोपलभ्यते चेति ।


स च द्विरावृत्त्याऽनुपलब्धिमित्यत्रापि द्रष्टव्यः । तेनायमर्थः--साधर्म्यवत्तावदुदाहरन्ननुप
लब्धिमाह । पश्चाद् वैधर्म्यवदुदाहरन् वक्ष्यति । तथाऽनुपलब्धिं तावदाह पश्चात्स्वभावकार्ये
वक्ष्यतीति ।


नन्वाचार्येणैव साधर्म्यवद् वैधर्म्यवच्चोदाहृतमत्रेति किमिति धर्मोत्तरेण--यथा यत्कृतक
मित्यादिना साधर्म्यवद् वैधर्म्यवच्चोदाहृतं प्रागिति चेत् । नैष दोषः । दृष्टान्तसाध्यधर्मिणोः
सादृश्याख्यं साधर्म्यम्, वैसदृश्याख्यं वैधर्म्यं च हेतुद्वारकमेव न तु सामान्येन, अन्यथा प्रतियोग्य
पेक्षयाऽपि साधर्म्यं वैधर्म्यं च केनचिदाकारेणास्तीति न तन्निराकृतं स्यादिति दर्शयितुं तदुदा
हृतम्, न त्वाचार्येण नोदाहृतमित्युदाहृतमिति । तेनात्राप्याचार्यीये निदर्शने हेतुकृतमेव
तत्प्रत्येतव्यं व्यवस्थितम् ।


असद्व्यवहारः--असदिति ज्ञानमसदित्यभिधानं निःशङ्का च गमागमादिका प्रवृत्तिः ।
यतो दृश्यानुपलम्भोऽभूदतोऽसद्व्यवहारयोग्यत्वं विहितम् । ततस्तस्मात् । चोऽवधारणे ।


अयमाशयः--यदनूद्यते तद् व्याप्यम् । यद् विधीयते तद् व्यापकम् । व्याप्यं च
व्यापके नियतं भवतीति । एवमुत्तरत्राप्यनुवादविधिक्रमो द्रष्टव्यः ।


अथ द्व्यवयवे साधनवाक्ये दर्शयितव्ये व्याप्तिः पक्षधर्मता च दर्शनीया । न चात्र
व्याप्तिरुपदर्शिता, केवलमनुवादविधिक्रमो दर्शितः, पक्षधर्मता च दर्शयिष्यते । तत्कथं परिपूर्णं
साधनवाक्यमिदं भविष्यतीत्याशङ्क्याह--साधनस्येति । चो हेतौ ।


ननु परोक्षार्थप्रतिपत्तौ सर्वथाऽनुपयोगी दृष्टान्तस्तत्किं तेनाख्यातेनेत्याह व्याप्तीति ।
व्याप्यव्यापकधर्मलक्षणा 59a व्याप्तिः साध्यते निश्चीयते येन प्रमाणेन तस्य विषयो यत्र

156

प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यतेऽन्यस्मादिति विशेषः एकः । प्रदेशविशेष
इत्येकस्मिन् प्रदेशे । क्वचिदिति । प्रतिपत्तुः प्रत्यक्ष853 एकोऽपि प्रदेशः । स एवाभाव
व्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा
चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ॥


स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह--


तथा स्वभावहेतोः प्रयोगः--यत् सत् तत् सर्वमनित्यम्, यथा घटादि
रिति शुद्धस्य854 स्वभावहेतोः प्रयोगः ॥ ९ ॥


तथेति । यथाऽनुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः । यत् सदिति


प्रवृत्तं प्रमाणं साध्यसाधनयोर्व्याप्तिमवस्यति । स च विषयो दृष्टो निश्चितः साध्यसाधनयो
रन्तोऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्निति व्युत्पत्त्या दृष्टान्तशब्दोऽ
भिलप्यः । तमेव ख्यापयितुमाहाचार्यः । अनेनैतदाकूतम्--व्याप्तिसाधकप्रमाणस्याधिकरणतां
गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् । न तु साक्षात्साधनस्य । नापि
साध्यसिद्धेः । तद्वचनमपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते । अत एव वचनसाधन
वाक्यस्यावयवोऽथ च प्रयोक्तव्य इति । कुतोऽन्य इत्याह--साध्यधर्मिण इति । शशवि
षाणादेश्च व्याप्तिसाधकप्रमाणाधिकरणत्वेन दृष्टान्तरूपत्वाद् दृष्टान्त इत्यर्थ इति स्पष्टयति ।


ननु दृष्टश्चक्षुषा ज्ञात इति किं न व्याख्यायते ? किं पुनरेवं व्याख्यायत इत्याह—
शशेति । हीति यस्मात् । विषयीकृतं विज्ञातमिति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि
व्याप्तिग्रहणं दर्शयति । कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्याह--शशेति ।
हिर्यस्मात् । दृश्यानुपलम्भ एव तन्मात्रं तन्निमित्तं यस्य स तथा । अनेन व्याप्तिसाधक
प्रमाणाधिकरणत्वात्तस्य दृष्टान्तरूपतामाह । किं तत्प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भा
भावव्यवहारयोग्यत्वयोर्व्याप्तिः साध्यत इति चेत् । उच्यते । वादन्यायोक्तेन न्यायेन बुद्धिव्य
पदेशाभावादेरसद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपलम्भ एवान्यनिरपेक्षो
निमित्तम् । यच्च यन्मात्रनिमित्तं तत्तस्मिन् सति भवति । यथा बीजादिसामग्रीमात्रनि
मित्तोऽङ्कुरः सति तस्मिन् भवति । दृश्यानुपलम्भमात्रनिमित्तश्चासद्व्यवहार इत्यनुमानं तत्र
प्रबृत्तं साध्यसाधनयोर्व्याप्तिमवस्यतीति ।


अनेन वाक्येन यदुपलब्धिलक्षणप्राप्तमित्यादिनाऽभिधीयमाना प्रकाश्यमाना । तत एव
प्राक्प्रवृत्तादनन्तरोक्तादनुमानात्मनः प्रमाणाद् व्याप्तिर्ज्ञातव्या ।


एतदुक्तं भवति तत्प्रमाणसिद्धैव व्याप्तिरनेन वाक्येन स्मर्यत इति ॥


स्वभावेत्यादिना स्वभावहेतोः साधर्म्यवत्प्रयोगं विवरितुमुपक्रमते । सर्वशब्दस्याऽ
शेषताऽर्थः । तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो

157
सत्त्वमनूद्य तत् सर्वमनित्यमित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वमनित्यम् ।
न किञ्चिन्नानित्यम् । यत् सत् तदनित्यमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं
सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् ।
यथा घटादिरिति 855व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्येति निर्विशेषणस्य
स्वभावस्य 856प्रयोगः ।


सविशेषणं दर्शयितुमाह--


यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥ १० ॥


यदुत्पत्तिमदिति ।857 उत्पतिः स्वरूपलाभो858 यस्यास्ति तद् उत्पत्तिमत् । उत्पत्ति
मित्त्वमनूद्य तदनित्यमित्यनित्यत्वविधिः859 । तथा च सत्युत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।


स्वभावं860 भूतः 861तदात्मको धर्मः । तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । 862अनुत्प
न्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव863 इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा
वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते--भावस्य उत्पत्तिरिति । तया च व्यति
रिक्तयेवोत्पत्त्या विशिष्टं864 वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन


भवतीति नियमख्यापनार्थं सर्वग्रहणं भवति । अन्यथा निःशेषत्वानुपपत्तेरिति । सर्वमित्या
द्यस्यैव स्पस्टीकरणम् । तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति । इदं
वाक्यं
यत्सत्तदनित्यमित्यात्मकम् । व्याप्तिसाधकस्य प्रमाणस्येति यस्य क्रमाक्रमाऽयोगो न तस्य
क्वचित्सामर्थ्यं यथाऽऽकाशकुशेशयस्य । अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भवस्या
नुमानस्येति द्रष्टव्यम् । एतच्च बहुवाच्यमन्यत्र विपञ्चितं नेहाप्रकृतत्वात्प्रतन्यते ।


कथं पुनरुत्पत्तिर्भावस्य विशेषणमित्याह--स्वभावमिति । स्वभावं भूतः प्राप्त इति
कर्त्तरि निष्ठा द्वितीयापाणिनि २. १. २४.इति योगविभागा59b त्समासः । अस्यैव
स्पष्टीकरणं तदात्मक इति । यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनाद् इत्याह—


158

विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः ॥


यत् कृतकं तदनित्यमित्युपाधिभेदेन ॥ ११ ॥


यत् कृतकमिति कृतकत्वमनूद्य अनित्यत्वं विधीयत इति 865अनित्यत्वे नियतं कृतकत्व
मुक्तम् । अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति
संबन्धः । उपाधिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।


866इह कदाचिच्छुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचि
द्व्यतिरिक्तेन । देवदत्त इति शुद्धः, लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यति
रिक्तचित्रगवीविशिष्टः । तद्वत् सत्त्वं शुद्धम्, उत्पतिमत्त्वमव्यतिरिक्तविशेषणम्, कृतकत्वं
व्यतिरिक्तविशेषणम् ॥


तस्येति । भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन । स्वभावभूतः
स्वभावात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् । भेदेनेतीयं तृतीया हेताविति दर्शयन्नाह—
भेदमिति । व्यवहारसिद्धं भेदमुत्पत्तुः सकाशादन्यत्वं हेतूकृत्य निबन्धनीकृत्य प्रयोगः सवि
शेषणस्य स्वभावहेतोरिति प्रकरणात् ।


कल्पनयाऽपि कथं भेदो येनोत्पत्त्या विशिष्टमुत्पत्तिमदुच्यत इत्याह--अनुत्पन्नेभ्य
इति । हिर्यस्मात् । अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्तिं व्यवच्छेदमाश्रित्य परिकल्प्य ।
यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तर्हि कथमुत्पत्तिरस्येति प्रयोग इत्याह--सैवेति ।
व्यावृत्त्यन्तरं
महत्त्वादि तन्निरपेक्षा वक्तुमिष्यते यदा तदा । तेन परमार्थः स्वभावभूते
नोत्पत्त्याख्येन धर्मेण कल्पितः समारोपितो भेदोऽर्थान्तरत्वं यस्य ये867न अव्यतिरिक्तेन
विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्यर्थः ।


पूर्वमव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः । अधुना तु भिन्नविशेषण
विशिष्टस्येति भेदस्तदाह--भिन्नेनेति । यद्वा भिन्नेन पूर्वस्मादन्यादृशेन सङ्केतवशादन्तर्भा
वितेन, न तु विद्यमानस्ववाचकेन । अत एवायमन्यतो भिद्यते प्रयोगः ।


इहेति परप्रतिपादनार्थे शब्दप्रयोगे । शुद्धो निर्विशेषणः । अथ किमेकोऽर्थः शुद्धः
कदाचिदव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद् व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टैः
प्रयुज्यमानो येनैवमुच्यमानं परभागं पुष्णातीत्याह--देवदत्त इति । वक्ष्यमाणतद्वत्शब्दात्
यद्वत्शब्दोऽत्र द्रष्टव्यः । चित्रा चासौ गौश्चेति गोरतद्धितलुकि पाणिनि ५. ४. ६२ इति
टच्, टित्वाङ्ङीप् तया विशिष्टः । यथाक्रममेव दृष्टान्तदार्ष्टान्तिकयोजना कार्या ।


चित्रगुशब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह--ननु चेति । कारणा नां
व्यापारो
नियतप्राग्भाव स्तदतिरेकिणो व्यापारस्याभावात् । ननु च कृतकशब्दे न विशेषण
वाचिशब्दोऽस्तीति यदुक्तं तत्तदवदस्थमेवेत्याह--यद्यपीति । अन्तर्भावितं प्रकाशितम् । कथं

159

ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्चास्ति ।
कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोस्तीत्याशङ्क्याह--


अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ॥ १२ ॥


अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ--निष्पत्त्यर्थमपेक्षितः
परव्यापारो यन स तथोक्तः । हीति यस्मादर्थे । यस्मादपेक्षितपरव्यापारः कृतक उच्यते
तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं
868 प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं 869विशेषणपदमन्तर्भावितम् । अत एव
संज्ञाप्रकारोऽयं कृतकशब्दो यस्मात् संज्ञायामयं कन्प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भा
व्यते तत्र विशेषणपदं न प्रयुज्यते ।


क्वचित्तु870 प्रतीयमानं विशेषणं यथा कृत इत्युक्ते हतुभिरित्यतत् प्रतायते । तत्र871
च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते ॥


एवं प्रत्ययभेदभेदित्वादयोऽपि872 द्रष्टव्याः ॥ १३ ॥


प्रयुज्यमानस्व873 शब्दश्च यथा प्रत्ययभेदभेदिशब्दे874 प्रत्ययभेदशब्दः875 । यथा च876
कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी एवं प्रत्ययभेदभेदित्वमादिर्येषां प्रयत्नान्तरीय
कत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः ।


प्रत्ययानां कारणानां भेदो विशेषस्तेन प्रत्ययकालाभेदेनं भेत्तुं शीलं यस्यस प्रत्ययभेदभेदी
शब्दस्तस्य भावः प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते ।
प्रयत्नानन्तरीयकत्वादनित्यत्वम्877 । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी
प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः ।


पुनः कृतकशब्देनान्तर्भावितमित्याह--यस्मादिति । संज्ञायां नाम्नि कन्प्रत्ययो विहितस्त
स्मादन्तर्भावितमिति । अत एव संज्ञाया कनो विधानादेवायं कृतकशब्दः संज्ञाप्रकारः संज्ञा
विशेषः संज्ञाशब्द इति यावात् ।


अन्तर्भावेऽपि कथं विशेषणपदाप्रयोग इत्याह--यत्रेति । चो यस्मादर्थे । अथावसि
तस्याप्यस्ति प्रयोगो यथा कृतक इत्युक्ते हेतुनेति प्रतीतावपि हेतुशब्दप्रयोग इत्याह--क्वचि
दि
ति । तुः पूर्वस्माद् वैधर्म्यं 878 । प्रतीयमानं स्वत उत्पादायोगात् सामर्थ्यादवसीयमानम् ।

160

तदेवं त्रिविधः स्वभावहेतुप्रयोगो879 दर्शितः शुद्धोऽव्यतिरिक्तविशेषणो व्यतिरिक्त
विशेषणश्च ।


880एवमर्थं चैतदाख्यातम्--वाचकभेदान्मा भूत् कस्यचित्स्वभावहेतावपि प्रयुक्ते
व्यामोह इति ॥


881सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम्882 ॥ १४ ॥


अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विदसिद्ध
सम्बन्ध इत्याशङ्क्य सिद्धसम्बन्धे प्रयोक्तव्या इति दर्शयितुमाह--


सर्व एते साधनधर्मा यथास्वं प्रमाणौः सिद्धसाधनधर्ममात्रानुवन्ध एव
साध्यधर्मेऽवगन्तव्याः ॥ १५ ॥


सर्व एत इति । गमकत्वात् साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव


अयमस्याशयः--न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारोऽत्र
प्रतीयते येनात्रापि विशेषण 60a पदस्य प्रयोगो वक्तुरिच्छातः स्याद् वा न वा किन्तु स्वोत्पत्ता
वपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतोऽनयोः साम्यमिति ।


एवं तावत्कश्चिद् विशेषणभूतोऽर्थोऽर्थात्प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुरिच्छा
वशादिति प्रतिपाद्य कश्चित्पुनर्विशेषणभूतोऽर्थः प्रतीयमानोऽप्यवश्यं स्वशब्देनोपादेय इति
दर्शयितुमाह--प्रयुज्यमानेति । प्रयुज्यमान उपादीयमानः । स्वशब्दः स्ववाचको यस्य
विशेषणरूपस्यार्थस्य स तथोक्तः । कोऽसावीदृश इत्याह--यथेति । प्रत्ययभेदः प्रत्ययभेद
लक्षणोऽर्थो विशेषणात्माऽवश्यं स्ववाचकेन प्रत्ययभेदशब्देनाभिधीयत इति प्रकरणात् ।


भेत्तुं भिदां गन्तुं । कस्मिन् साध्ये साधनमिदमित्याह--शब्दस्येति । एतच्च
मीमांसकादीनां प्रति द्रष्टव्यम् ।


तदेवमित्यादिनोपसंहारः । स्वभावहेतोः साधर्म्यवत्प्रयोगमात्रे दर्शयितव्ये किमनेकस्य
स्वभावहेतोः प्रयोगो दर्शित इत्याशङ्क्य फलमस्योपदर्शयन्नाह--एवमर्थं चैतदिति । एवं
वक्ष्यमाणकोऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः । चोऽवधारणे हेतौ वा । एतदिति त्रैविध्यम् ।
एवमर्थं चैतत् हेतुजातमिति क्वचित्पाठस्तत्र च जातं वृन्दं द्रष्टव्यम् । तमेवार्थं वाचकेत्यादिना
दर्शयति । वाचके व्यामोहो भ्रमस्तस्मात् । कस्यचित्प्रतिपत्तुः स्वभावहेतावपि प्रयुक्ते
व्यामोहो नायं स्वभावः इति विपर्ययज्ञानम् ।


एतदुक्तं भवति--यदि त्रयाणामन्यतम उपादीयेत तदा कदाचिदन्येनान्यथा प्रयुक्ते
स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचकभिन्नत्वात् नायं स्वभाववाचकः इति वाचके

161

साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धोऽनुगमनमन्वयः ।
सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्याह--यथास्वं प्रमाणैरिति883 ।
यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभे
दत्वात् संबन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचननिर्देशः । गमयित
व्यत्वात् साध्यः, पराश्रितत्वाच्च धर्मः साध्यधर्मः ।


तदयं परमार्थः--न हेतुः प्रदीपवद् योग्यतया गमकोऽपि तु नान्तरीयकतया विनि
श्चितः884 । साध्याविनाभावित्वनिश्चयनमेव885 हि हेतोः साध्यप्रतिपादनव्यापारो नान्यः
कश्चित् ।


व्यामुह्य नायं स्वभावः इति साधनेऽपि व्यामुह्येत । स व्यामोहो मा भूदित्येतदर्थं त्रिविधः
स्वभावहेतुरुक्तः ।


अथेति सम्बोधने । सिद्धो निश्चितः सम्बन्धस्तादात्म्यलक्षणो यस्य तस्मिन् । यस्य
साध्यधर्मस्य यदात्मीयमिति
येन प्रमाणेन यस्य साध्यस्य साधनव्यापत्वं निश्चीयते ।
तदेव तस्येत्यभिप्रायेणोक्तम् । व्यक्तिभेदविवक्षया बहूनीत्युक्तम् ।


साध्यसाधनयोः सम्बन्धो वास्तवोऽस्तु । किं तन्निश्चयेनेत्याह--तदयमिति । यत
एवं तत्तस्मादयमभिधास्यमानस्तात्पर्यार्थः सर्व इत्यादेर्वाक्यस्य । प्रदीपो वैधर्म्यदृष्टान्तः ।
योग्यतया तथाशक्यतया ।


ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाद् हेतुर्गमकः तत्किं साध्यनान्तरीयकत्वनिश्चयेने
त्याह--साध्येति । हिर्यस्मादर्थे । साध्याविनाभावित्वनिश्चयनमत्रापीदमेतत्स्वभावमिति
निश्चयः । तदेव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपा
दकत्वमित्यर्थः । यद्येवमनिश्चितसम्बन्धेऽपि साध्यधर्मे साधनधर्मस्तन्नान्तरीयकतया निश्चेतुं
शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसृतेनेत्याह--प्रथममिति । प्रथमं हेतुप्रयोगात्प्राक्,
बाधकेन साध्यविपर्ययो हेतो60b 886 ... ... ...
... ... ...
... ... ...
... ... ...

...61a साध्यसाधनभाव इति चेत् । यद्दर्शनद्वारायातावेतौ कृतकत्वानित्यत्वविकल्पौ
व्यावृत्तिनिष्ठौ परमार्थतस्तस्य तादात्म्यादित्युक्तप्रायमित्यदोषः । तादात्म्यावसायः कुत इति चेद्
विपर्यये वाधकप्रमाणवशात् । तत एव तर्हि साध्यं सिद्धमिति किं साध्यत इति चेत् । न ।
ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेरप्रवृत्त्यङ्गस्योदयात् । यत्पुनरियं घर्मकालविशे


162

887प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले888
साधनं साध्य889 नान्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्य890 स्वभावमिति सामा
न्येन स्मृतमर्थ891 पुनर्विशेषे योजयति--इदमपि कृतकत्वं शब्दे वर्तमानमनित्य892 स्वभावमेवेति ।


तत्र सामान्यस्मरणं लिङ्गज्ञानम्893 । विशिष्टस्य तु शब्दगतकृतकत्वस्या894 ऽनित्य
त्वस्वभावस्य स्मरणमनुमानज्ञानम्895 । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थ
प्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभावहेतवः प्रयोक्तव्या
नान्यत्रेत्युक्तम् ॥


यद्येवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह । साधनधर्ममात्रानुबन्धस्तु
साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह--


896तस्यैव तत्स्वभावत्वात् ॥ १६ ॥


तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति साधनधर्मरवभावत्वात् ।
यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवात् स एव तस्य साधनधर्मस्य स्वभावो नान्यः ॥


भवतु ईदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः ?


स्वभावस्य च897 हेतुत्वात् ॥ १७ ॥


स्वभावस्य च898 हेतुत्वात् । स्वभाव एव899 इह हेतुः प्रक्रान्तः । तस्मात् स एव
साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवांश्च900 स्वभावो नान्यः ॥


यदि साध्यधर्मः साधनस्य स्वभावः901 स्यात् प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यादित्याह--


वस्तुतस्तयोस्तादात्म्यम्902 ॥ १८ ॥


वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् । समारोपितस्तु
साध्यसाधनभेदः903 । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन


षानवच्छेदेन तदात्मताप्रतीतिः प्रवृत्त्यङ्गमियमस्मादेव लिङ्गादिति किमवद्यम् ? एवं सत्त्वहेता
वपि द्रष्टव्यम् । एतच्चोक्तमपि स्वार्थानुमानेऽधिकाभिधानार्थं पुनरुक्तमिहेति द्रष्टव्यम् ॥



163

भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नमिति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद्धि शाखादिमानर्थो
बृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्मादभिन्नमपि वस्तु
निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन । तस्मान्निश्चयारूढरूपापेक्षया अन्यत् साधनम अन्यत्
साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति ॥


कस्मात् पुनः साधनधर्ममात्रानुबन्ध्येव904 साध्यः स्वभावो नान्य इत्याह--


तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात्905 ॥ १९ ॥


तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स906 तन्निष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्ता
वनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावौ
च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदेकस्यैवार्थस्य
भावाभावौ स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मक
त्वादेकत्वाभावस्य ।907


किञ्च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः । ततो
निष्पन्नानिष्पन्नयोर्विरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् ?
तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्यः ॥


मा भूत् पश्चान्निष्पन्नः पूर्वजस्य स्वभावः । साध्यस्तु कस्मान्न भवतीत्याह--


व्यभिचारसंभवाच्च ॥ २० ॥


908व्यभिचारेत्यादि । पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः परित्यागो यस्तस्य संभवाच्च


ननु किमस्य सम्भवोऽस्ति यदुतैकात्मन एवैका व्यावृत्तिर्निश्चीयते नेतरेत्याह--दूरादिति ।
हिर्यस्मात् । अथ चेति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः । वृक्षः शिंशपेति
चोपलक्षणमेतत् ।


तस्मादित्यादिनोपसंहारः । वास्तवं वस्तुस्वरूपादागतमसमारोपितमित्यर्थः । तुशब्दार्थ
श्चकारः ॥


यः साध्यधर्मो यं साधनधर्मं नानुबध्नाति, नानुगच्छति, तस्मिन् सति नियमेन नोपति ठत
इति यावत् । कस्मात् तत्स्वभावत्वमयुक्तमित्याह--यत इति । भवतां भावाभावरूपे तथाऽपि
किं तयोस्तत्स्वभावत्वमित्याह--भावेति । चो यस्मादर्थे । यदिच्छ909ति चशब्दो
वक्तव्यान्तरसमुच्चये ।



164

न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्येव910 स्वभावः । स
एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभावहेतवः प्रयोक्तव्या
इति स्थितम् ॥


कार्यहेतोः911 प्रयोगः--यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति
चेह धूम इति ॥ २१ ॥


कार्यहेतोः प्रयोगः । साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति धूममनूद्य
तत्राग्निरित्यग्ने912 र्विधिः । तथा च 913नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता
व्याप्तिर्दर्शिता ।


व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह--यथा महानसादाविति । महानसादौ हि
प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः ।


अस्ति चेहेति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥


इहापि सिद्ध एव कार्यकारणभावे कारणे साध्ये 914कार्यहेतुर्वक्तव्यः ॥ २२ ॥


इहापीति । न केवलं स्वभावहेताविहापि कार्यहेतौ915 । सिद्ध एवेति निश्चिते कार्य
कारणत्वे । कार्यकारणभाव916 निश्चयो ह्यवश्यं कर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु
नान्तरीयकत्वादित्युक्तम् ॥


एवं विरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपादयितुमाह—
किञ्चेति निपातसमुदायो वक्तव्यान्तरसमुच्चये । पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङ्गेन
पश्चादुत्पादायोगादिति भावो भिन्नहेतुकमिति ब्रुवतः । भिन्नहेतुकत्वेऽपि कथं भेद इत्याह—
हेतुभेदेति । चो हेतौ । तत इत्यादिनोऽपसंहारः । तस्मादित्यादिनाऽऽद्यस्योपसंहारः ॥


पूर्वस्मिन् काले जातः पूर्वजः । व्यभिचारस्तदन्तरेणाऽपि केवलस्य स्थितिः । चोऽस्व
भावतापेक्षयाऽसाध्यतां समुच्चिनोति । तस्मादित्यादिना साधनधर्ममात्रानुबन्धिनस्तत्स्वभावत्वं
साधनस्वभावत्वञ्चोपसंहरति । चशब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं
समुच्चिनोति । तथा च तन्निष्पत्तावेव निष्पन्नस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति ॥



165

साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह--


वैधर्म्यवतः917 प्रयोगः--यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत
एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत
उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ॥ २३ ॥


वैधर्म्यवत 918इति यत् सदुपलब्धिलक्षणप्राप्तमिति यत् सत् दृश्यमित्यस्तित्वानुवादः ।
तदुपलभ्यत इत्युपलम्भविधिः । 919तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्,
असत्त्वनिवृत्तिश्च सत्त्वम । अनुपलम्भनिवृत्तिश्च उपलम्भः । तेन साध्यनिवृत्त्यनुवादेन
साधननिवृत्तिर्विहिता । तथा च920 साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात् साधननिवृत्त्या
व्याप्ता कथिता । यदि च धर्मिणि साध्यधर्मो न भवेद् 921हेतुरपि न भवेत् । 922हेत्वभावेन
923साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः924 । अतो व्यापकस्य साधनाभा925 वस्याभावाद्
व्याप्यस्य926 साध्याभावस्याभाव इति साध्यगति927 र्भवति । ततो वैधर्म्यप्रयोगे साधनाभावे
साध्याभावो928 नियतो दर्शनीयः सर्वत्रिति न्यायः ॥


प्रकरणात्साधर्म्यवत्प्रयोगदर्शनप्रस्तावात् । तथा चेति धूमानुवादेनाग्निविधाने सतीत्यर्थः ।
नियमोऽव्यभिचारः, तल्लक्षणोऽर्थः प्रतिपाद्यतयाऽभिधेयः प्रयोजनं वाऽस्य--यत्र धूम इत्यादेः
प्रयोगस्येति प्रस्तावात्, सोऽनुगन्तव्यः प्रत्येतव्यः । पूर्ववदनुपलब्ध्यादिवत् ।


एतदेव व्यनक्ति तदिति यत एवं तत्तस्मात् । व्याप्तिरविनाभावः, साध्यनियतत्वं
साधनस्येति यावत् । दर्शिता प्रदर्शिता । किंनिमित्ता सेत्याह--कार्येति ।


अयमाशयः--व्याप्तिः खलुः प्रतिबन्धः साध्यायत्तत्वम् । तच्चार्थान्तरस्यार्थान्तरे प्रति
बद्धत्वं कार्यकारणभाववशादिति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादा61b त्म्यम् ।


महानसः सूपकारशाला । आदिशब्देनायस्कारकुट्यादेर्ग्रहणम् । किं तत्र व्याप्तिसाधकं
प्रमाणं यदपेक्षया तस्य विषयत्वमित्याह--प्रत्यक्षेति । हिर्यस्मादर्थे । प्रत्यक्षानुपलम्भानां
प्रत्येकं जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भाभ्यामित्युक्तम् । परमार्थतस्तु त्रिभिरनुपलम्भैर्द्वाभ्यां
प्रत्यक्षाभ्यामित्यवसेयम् । कार्यकारणभावादात्मा निश्चयारूढः स्वभावो यस्येति विग्रहः कार्योऽ
न्यथा युक्तिविरोधः स्ववचनविरोधश्चाऽस्य स्यात् । अविनाभावोऽव्यभिचारः साध्यायत्तता
साधनस्येति यावत् ।


पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनमित्यर्थः ॥



166

स्वभावहेतोर्वैधर्म्यप्रयोगमाह--


असत्यनित्यत्वे नास्त्येव929 सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा ।930
संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ॥ २४ ॥


असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत931 उच्यते ।
तेन हेत्वभावेन932 साध्याभावो व्याप्त933 उक्तस्त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान् कृतको
वा शब्द इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह934 च साधनाभावस्य व्यापकस्याभाव
उक्तः । ततो व्याप्योऽपि साध्याभावो निवर्तत935 इति साध्यगतिः ॥


कार्यहेतोर्वैध936 र्म्यवत्प्रयोगमाह--


असत्यग्नौ न भवत्येव धूमः ।
अत्र चास्ति धूम937 इति कार्यहेतोः प्रयोगः ॥ २५ ॥


असत्यग्नाविति । इहापि938 वह्न्यभावो धूमाभावेन व्याप्त उक्तः । 939अस्ति
चात्र धूम इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य वह्न्यभावस्याभावे
साध्यगतिः ॥


ननु च साधर्म्यवति940 व्यतिरेको नोक्तः । वैधर्म्यवति चान्वयः । तत् कथमेतत्
त्रिरूपलिङ्गाख्यानमित्याह--


दृष्टान्तदार्ष्टान्तिकयोर्हेतुसद्भावासद्भावद्वारकं वैधर्म्यं विद्यते प्रतिपाद्यतया यस्य
तं दर्शयितुमाह वार्तिककारः ।


तथा चेति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्यर्थः । साध्यनिवृत्तिरभावः
साधन
स्य निवृत्त्याऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता । कुत इत्याह—
साधनस्य निवृत्तावभावे नियतत्वादव्यभिचारित्वात्साध्यनिवृत्तेरिति प्रक्रमात् । यतो यत्र
साध्याभावस्तन्नियतत्वमस्य । इमामेव व्याप्तिं व्यनक्ति यदीति । चो हेतौ । धर्मिणीत्यने
धर्मिमात्रमुपदर्शयन् सर्वोपसंहारवतीं व्याप्तिमाह । कुतः पुनः साध्याभावे साधनाभाव इत्याह—
हेत्वभावेनेति । अस्ति हेतुर्श्दृयानुपलम्भः । अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः ।
अतो व्यापकाभावात्साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते । यत एवम्



167

साधर्म्येणापि हि प्रयोगेऽर्थाद्वधर्म्यगतिरिति941 ॥ २६ ॥


साधर्म्येणेति । साधर्म्येणापि अभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात्942 सामर्थ्यात्
वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति943 । हीति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानमेतत्944 ।


यदि नाम व्यतिरेकोऽन्वयवता945 नोक्तस्तथापि अन्वयवचनसामर्थ्यादेवावसीयते ॥
कथम् ?


असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥ २७ ॥


असति तस्मिन् व्यतिरेके946 947बुद्ध्याध्यवसिते साध्येन हेतोरन्वयस्य 948बुद्ध्याध्यवसित-949
स्याभावात् । 950साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् ।


इतिस्तस्मात् । साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिरवसायो भवति, सर्वत्र हेतुत्रयवैधर्म्य
प्रयोगे ॥


स्वभावहेतुमधिकृत्याह--स्वभावेति । वैधर्म्यप्रतिपादकः प्रयोगस्तथोक्तः । कथं पुनरत्र
साध्यनिश्चयो जायत इत्याह--इहेति स्वभावहेतुप्रयोगत्रये । चो यस्मात् साधनाभावस्य
सत्त्वादिनिवृत्तेरभावः सत्त्वादिविधिरुक्तः । ततस्तस्मात् । व्याप्योऽपि क्षणिकत्वाभावोऽपि ।
अपिः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्तिं समुच्चिनोति । यत एवमितिस्तस्मात् ।
साध्यस्य क्षणिकत्वस्य गतिर्निश्चय इति ॥


कार्यहेतुमुद्दिश्याह--कार्येति । न केवलं पूर्वयोरित्यपिशब्दः । धूमाभावस्याभावो धूमसत्तैव
प्रतिषेधप्रतिषेधस्य विधिरूपत्वादेवं पूर्वत्रापि विज्ञेयम् । ततो व्यापकस्य घूमाभावस्याभावात्
व्याप्यस्य वह्र्यभावस्याभाव952 न्यायसिद्धे सति ॥


न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्यपिशब्दः । अभिधेयेन साक्षादभिधाविश्राम
विषयेण । सामर्थ्यादन्यथाऽनुपपत्तेः ।


एतदिह ज्ञातव्यम्--अन्वयव्यतिरेकयोर्भेदस्य व्यावृत्तिनिबन्धनत्वाद् वस्तुतस्तादात्म्यात्
स्वभावहेतुजानुमानबलादितरप्रतीतिर्न त्वन्यथाऽनुपपत्तिलक्षणार्थापत्तिरनेनोच्यत इति ।



168

इतरथा 953साध्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः ।
अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः ॥


तथा वैधर्म्येणाप्यन्वयगतिः ॥ २८ ॥


तथेति । यथाऽन्वयवाक्ये तथाऽर्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः ॥
कथम् ?


असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥ २९ ॥


असति तस्मिन् अन्वये बुद्धिगृहीते 954साध्याभावे हेत्वभावस्यासिद्धेरनवसायात् ।
हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः ।
इतरथा हेत्वभावे955 नियतो957 न स्यात् प्रतीतः । हेतुसत्त्वे च साध्यसत्त्व958 गतिरन्वयगतिः ।
अतः साधनाभाव959 नियतस्य साध्याभावस्याभिधानसामर्थ्याद् व्यतिरेकवाक्येऽन्वयगतिः ॥


एतदेव दर्शयितुमाह--यदि नामेति । विशेषाभिधाननिमित्ताभ्युपगमे चायं निपात
समुदायः । अन्वयवताऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् । अन्वयवचनसामर्थ्यादन्व
62a याभिधानबलात् ॥


अभिप्रायमजानानः पर आह--कथमिति ।


असतीत्यादि सिद्धान्तवादी । अभिधेयतया स्थित इत्याशङ्कामपाकर्त्तुमाह--बुद्ध्येति ।
तादात्म्यतदुत्पत्तिनिबन्धने प्रतिबन्धेन प्रतिबद्धत्वात्साधनमिदं साध्याभावे न भवत्येवेति बुद्धयाऽ
ध्यवसिते विषयीकृतेऽसति । साध्येन हेतोरन्वयस्य--अन्वीयमानत्वस्य--यत्र साधनं तत्र
सर्वत्रावश्यं साध्यमित्येवंरूपस्य बुद्ध्याऽध्यवसितस्येत्येतदन्वयवाक्योपस्थापितया बुद्ध्या गृहीत
स्याभावादभावप्रसङ्गादित्यर्थः ।


एतदुक्तं भवति । यदि साध्याभावेऽपि साधनं स्यात् तदा यत्रैवादः साध्याभावेऽपि
वृत्तमिष्यते तत्रैव तत्साधनमप्यस्ति न च साध्यमिति कथं यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्म
इति सर्वोपसंहारेणान्वय उक्तः स्यादिति । तस्माद् हेतोरन्वयाभावाद् हेतोः साध्ये नियतं
साध्याविनाभाविसाधनमन्वयवाक्वादिवा960स्यता प्रतियता साध्याभावे साधनं नाशङ्कनीयं
न सन्देहनीयम् । आशङ्कानिषेधेन च विपर्ययोऽत्यन्तं निषिद्धः ।


कथं पुनस्तेनैवं नाशङ्कनीयमित्याह--इतरथेति--अतोऽन्येन प्रकारेण । अस्तु साध्याभावे
साधनाभावावसायो व्यतिरेकस्तु कथं प्रतीयत इत्याह--साध्येति । चो यस्मादर्थे । यत

169

यदि नामाकाशादौ साध्याभावे साधनाभावस्तथापि किमिति हेतुसंभवे साध्यसंभव
इत्याह--


न हि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन
निवृत्तिः ॥ ३० ॥


नहीति । 961स्वभावेन प्रतिबन्धो यस्तस्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य
साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥


स च द्विप्रकारः सर्वस्य । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चे
त्युक्तम् ॥ ३१ ॥


एवमतो हेतोरित्यादिनोपसंहारः । असति व्यतिरेके प्रतिबन्धानाक्षेपादन्वयस्यैवासत्त्वादसतश्च
सत्त्वेन तत्प्रतिपादनायोगात्प्रेक्षावतामन्वयवचनमेव न प्रयुक्तं स्यादिति समुदायार्थः ॥


वैधर्म्येणाभिधेयेन युक्त इत्यध्याहारः । प्रयोगे साधनवाचकशब्दसमूहे ॥


कथमिति परः ।


असतीत्यादि सिद्धान्तवादी । बुद्धिगृहीत इति बुद्ध्यन्तरगृहीत इति ग्राह्यम् । एतदेव
प्रतिपादयन्नाह--हेत्वभाव इति । इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न
स्यात्प्रतीतः
साध्याभाव इति शेषः ।


मा भून्नियतोऽनुगतः किं नश्छिन्नमित्याह--हेतुसत्त्वे इति । चः समुच्चये ।


अयमाशयः--सति साधनेऽवश्यं साध्यमित्येवंलक्षणोऽन्वयोऽस्त्येव । केवलं व्यतिरेक
वाक्यान्न प्रतीयत इत्युच्यते पूर्वपक्षवादिना । यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत
इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यमित्येवंरूपोऽन्वयः सिद्ध्येत् । तत्रैवं सम्भावना
विषये हेतुभावेऽपि साध्याभावादिति ।


यत एवमतोऽस्माद् हेतोरित्यादिनोपसंहारः । अत्राप्ययमाशयः--यदि यत्र साधनं
तत्रावश्यं साध्यमिति न स्यात्तदा तत्रैव तावदसत्यपि साध्ये साधनं वृत्तमिति कुतः साध्याभावे
साधनं न वर्त्तत इत्येवंरूपो व्यतिरेकः सिद्ध्येदिति ॥


अत्राभिप्रायमपरिज्ञायमानः 962 प्राह--यदि नामेति ।


नहीत्यादि प्रतिविधानमाचार्यीयं नहीत्यादिना व्याचष्टे । अयं च मौलो हिशब्दः
पश्चाद् व्याख्यास्यते । नियमेनावश्यंतया । या चावश्यं भाविनी निवृत्तिः सा नियमेन युक्ता
भवतीत्यर्थकथनमेतत् ॥


170

स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य 963प्रतिबद्धस्य । तादात्म्यं लक्षणं निमित्तं यस्य
स तथोक्तः । तदुत्पत्तिर्लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स
प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्यस्मिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद्
द्विप्रकारः स इत्युक्तम् । स च सार्ध्येऽर्थे लिङ्गस्य इत्यत्रान्तरेऽभिहितः ॥


तेनं हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्ति
वचनमाक्षिप्तप्रतिबन्धोपदर्शनभेव भवति । यच्च प्रतिबन्धोपदर्शनं 964तदेवान्व
यवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासप
क्षयोर्लिङ्गस्य सदसत्त्वख्यापनं 965कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ॥ ३२ ॥


966हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावस्तेन967 साध्यस्य निवृत्तौ
साधनस्य968 निवृत्तिं कथयता प्रतिबन्धो निवर्त्यनिवर्तकयोर्दर्शनीयः । यदि हि साधनं साध्ये
प्रतिबद्धं भवेद् एवं साध्यनिवृत्तौ 969तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः
तस्मात् साध्यनिवृत्तौ यत् साधननिवृत्तिवचनं970 तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च
तदाक्षिप्तं971 प्रतिबन्धोपदर्शनं तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यो न वक्त
व्यस्तर्ह्यन्वयः । यस्माद् दृष्टान्ते प्रमाणेन प्रतिबन्धो972 दर्श्यमान एवान्वयो नापरः कश्चित्,


अथ स्वभावप्रतिबन्धश्चेदेकनिवृत्तावपरनिवृत्तिनिबन्धनं तदा कार्यहेतोरेव व्यतिरेको न
स्वभावहेतो62b रिति973...तस्यासौ न तर्हि कार्यंहेतावित्याह--स चेति । चो यस्मादर्थे ।
स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् । कस्यासावित्याशङ्कायामाह--प्रतिबद्धस्य
साधनस्य । सर्वस्येत्यनेन व्याप्तिं दर्शयति । तत्र संयोगादिनिमित्तशङ्काव्युदासायाभिमतं
द्वितं974दर्शयन्नाह--तादात्म्यमित्यादि । लक्ष्यतेऽनेनेति लक्षणम् । अत एवाह निमित्तमिति
किम्पुनस्तेन स्वभावेन975...मित्याह--अन्यस्मिन्नस्वभावेऽकारणे च । संयोगसमवाययोः
प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेरिति भावः । यत एवं तस्माद् हेतोः । इति
प्रतिबन्धः ॥


पूर्वकं हिशब्दमिदानीं यथायोगं व्याचष्टे--हिरिति यस्मादर्थवृत्तिं हिशब्दम् । अस्य

171

तस्मान्निवर्त्यनिवर्तकयोः976 प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इति
शब्दो हेतौ । यस्मादन्वयेऽपि977 व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद् एकेनापि सपक्षे
चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।


अन्वयो मुखमुपायोऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं
978यस्येति । इति979 हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मादेकस्मिन् साधनवाक्ये
द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्त्तव्यः ।


अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः, किं शब्दप्रयोगेण ? 980एकमेवान्वयवाक्यं
व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥


अनुपलब्धावपि--यत् सद् उपर्लाब्धलक्षणप्राप्तं तद् उपलभ्यत
एवेत्युक्ते--अनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः ॥ ३३ ॥


हिशब्दस्य अर्थं कृत्वा शब्दपदार्थकस्या981...एवमुक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् ।
अमुमेव यस्मादर्थमपेक्ष्य तेनेति योजयितुमिति दर्शयितुमाह--यस्मादिति । एतच्च नहीत्यादि
वाक्यस्य प्रकाश्यमर्थं गृहीत्वोक्तं न त्वभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् ।


ननु प्रतिबन्धः प्रतिबद्धत्वम् । स च निवर्त्तमानस्यैव न निवर्त्तकस्य । यदि हीत्यादिना
982...दर्शयिष्यति । तत्कथमिह निवर्त्यनिवर्त्तकयोरित्युक्तम् । सत्यम् । केवलमत्र
प्रतिबन्धशब्देन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् ।


तेनायमर्थः । प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् । तथा च न कश्चिद् दोषः ।


कस्मात्पुनः प्रतिबन्धो दर्शनीय इत्याशङ्क्याह--यदीति । हीति यस्मात् । तेन
व्यतिरेकवचनेनाक्षिप्तं प्रकाशितं । प्रतिबन्धस्तादात्म्यतदुत्पत्तिनिबन्धनं दर्शयष्यिते प्रकाश्यतेऽ
नेनेति तथा । प्रतिबन्धोऽवश्यदर्शयितव्योऽन्यथा व्यतिरेकस्यैवासिद्धेरिति भावः । भवतु
तत्तथा--यदिति । चोऽवधारणे । तदयमर्थः--यदेवाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचन
न्वयप्रकाशनम् ।


ननूपदर्श्यतां प्रतिबन्धो983...स कथं तेनोक्तो भवतीत्याह--प्रतिबन्ध इति । यद्यवश्यं
दर्शयितव्यो
नियमेन ख्यापनीयस्तर्हि न वक्तव्यः प्रतिपादयितव्योऽन्वयः ।


ननु च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्वन्वयः ।
तत्कथं वक्तव्यस्तेन वाक्येनेत्याह--यस्मादिति । तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य
वाऽन्वयात्मकत्वादिति भावः ॥



172

अनुपलब्धावपि व्यतिरेकेणो984 क्तेनान्वयगतिः । यत् सद् उपलब्धिलक्षणप्राप्तमिति
साध्यस्य--असद्व्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्व985 रूपामाह । तदुपलभ्यत एवेत्यनुपलम्भस्य
निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । यदि च
साधनसंभवेपि 986साध्यनिवृत्तिर्भवेत् न साधनाभावेन987 व्याप्ता भवेत् । अतो व्याप्तिं988 प्रति
पद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह--अनुपलभ्यमानं
तादृशमिति दृश्यमसदिति प्रतीतेः989 संप्रत्ययाद् अन्वयसिद्धिरिति ॥


द्वयोरप्यनयोः प्रयोगयो990र्नावश्यं पक्षनिर्देशः ॥ ३४ ॥


यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य-ददुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः,
तस्मात् पक्षोऽवश्यमेव न निर्देश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि
दृष्टात्991 साध्यप्रतीतिः । अतो न किंचित् साध्यनिर्देशेनेति ॥


निवृत्तिवचनं चैतदुपलक्षणं द्रष्टव्यम् । तेनान्वयवचनेपि सर्वं यथायोगं द्रष्टव्यम् ।


यस्मादेवमनुवादविधिक्रमस्तत् तस्मादनेन वाक्येन दर्शिता प्रकाशिता । भवत्वभाक्यो
र्व्याप्यव्यापकभावस्तथाप्यन्वयः कथं सिद्ध्यतीत्याह--यदीति । चो हेतौ । न व्याप्ता भवेत्
साध्यनिवृत्तिरि
ति प्रकृतत्वात् ॥


तस्मात्पक्षोवश्यमेव न निर्देश्य इत्यनेन नावश्यं पक्षनिर्देश इत्यस्यार्थः कथितः ।


एवञ्च व्याचक्षाणेन यत्कैश्चित्स्वयूथ्यैर्विद्वस्यमानैः अवश्यं पक्षनिर्देशो न; किन्तर्हि ?
कदाचिन्निर्देशः, कदाचिन्न
इति व्याख्यातं तदपहस्तितं द्रष्टव्यम् । कदाचिदपि तस्य प्रयोगार्हत्वे
प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् । तथात्वे च वादन्यायस्य63a 992 विरोधः स्यात् ।


नन्वसति साध्यनिर्देशे कुतस्तदवगतिर्येन तदनिर्देश इत्याशङ्क्याह--यदिति । साध्य
नियतं
साध्यनान्तरीयकम् । प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्थम् । तत एव साधनात्
धर्मिणि विवादास्पदीभूते दृष्टात् प्रमाणेनावगतात् साध्यस्य धर्मधर्मिसमुदायस्य प्रतीतिर्भवति ।


एतदुक्तं भवति...प्रतीतार्थप्रतिपादकेन कर्त्तव्यमिति । शङ्कराचार्य...ईश्वर
कारणे...विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थं साध्यवचनमिति
समाधानात् । तथाहि तस्य प्रबन्धस्यायमर्थः--असति साध्यवचने यत् कृतकं तद् सर्वमनित्यं

173
यथाः...कुतश्चिद् भ्रान्तिनिमित्तादीदृशं व्याप्तिवचनं संभाव्यते । अथ तथाविधा
भिप्रायो वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यत्वेन व्याप्तिं ब्रूयात् । तदयुक्तम् । यतस्त
योर्व्याप्तिं ब्रुवाणो...कथयेत्...चेत् साधन... ... ...
साधनविकलः साध्यविकलो वा मा भूद् दृष्टान्त इति यत् कृतकं तदनित्यमिति प्रयोगोपि विरुद्ध
वाद्येव द्रष्टव्यः । ... तदेतद्भौ ताख्यानं किमत्र ब्रूमः तथा हि कः खलु प्रेक्षावान्
साधनविकलं विहायसं साध्यविकलं च कुम्भमालोचयितुमीशानोऽभिप्रेतनित्यत्वविरुद्धेनानित्य
त्वेन साध्ये 993 विकलतया कुम्भसन्निभ एव घटे व्याप्तिं दर्शयेत् । भ्रान्त्या चेत् ।
साधनवैकल्यमाकाशस्य... ...वाऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्निं न
प्रदर्शयेत् । तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य...कुम्भतुल्येपि घटे व्यामुह्यति,
भ्रान्तेर्नियतनिमित्तत्वादिति चेत् । एवं तर्हि पक्षवचनेपि कथं...संभाव्यत्वात् ।
...समानोपि विसंवादनाभिप्रायो न...। न चाप्युत्पत्तौ न चान्यदास्यान्यादृशं
वचनमिदानीं तु द्रुतादिभेदभिन्नमित्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतोऽ
भिप्रायोऽवधार्यते । तेन... ...तदनित्यमित्यभिधातरि...विशेषः । वचनसांकर्यान्नैवं
तत्र निश्चय इति चेत् । एतत् पक्षवचनेपि समानम् । एवं निश्चेतुं शक्येति तस्य तत्र
तथात्वावगमो भविष्यतीति चेत् सर्वं समानमन्यत्राऽविशेषात् । किञ्च स एवं वादी तपस्वी
...63b स्वयमेव तावद् दुष्यति । न हि कश्चित्साधनवादी प्रतिज्ञाहेतूदाहरणान्ये
वाभिधायोपरमते । किन्तर्हि ? निगमनमप्युपादत्ते--तस्मादनित्यः शब्द इति । एवमुक्ते
च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत् ? ततश्च निगमनेनैव विरुद्धशङ्का
व्यवच्छेदस्य कृतत्वात्पक्षवचनमपार्थकम् । यदाहाक्षपादः994--साध्ये विपरीतशङ्काव्यवच्छेदार्थ
निगमनमिति
 । तथा हेतुवचनस्याप्यनुत्थानमायातम् । निगमनेऽनाश्वास इति चेद् । हन्त
प्रतिज्ञावचनेऽप्यनाश्वासस्तुल्यः । यत्तत्र समाधानं तन्निगमनेऽपि भविष्यति । तस्मात् तन्मतेऽपि
निगमनादेवाभिप्रेतसाध्यप्रतीतेर्न विरुद्धाशङ्कानिरासार्थं पक्षवचनं करणीयम् । तदयं यथा नाम
कश्चित् स्वाङ्गुलिज्वालया परं दिधक्षुः स परं दहेद्वा न वा, स्वाङ्गुलिदाहमेव तावदनुभवतीति
वृत्तान्तो जातः ।


यद्येवं निगमनमप्यपार्थकमापद्यत इति चेत् । अयमपरोऽस्तु दोषः । कथं नाम ताथागता
यन्ति ? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्थं पक्षवचनं न कार्यम् । निगमनेनैव
तदाशङ्काव्यवच्छेदस्य कृतत्वादित्युच्यत इति ।


त्रिलोचनः पुनर्न्यायभाष्यटीकायामिदमवादीत्--साध्यवचनमसाधनाङ्गवचनं न भवति,
यतो विवादेषु परप्रतिपत्तिमधिकृत्य न प्रयोगनियमः शक्यः । पटुमन्दादिभावेन परप्रतिपत्तीना
मनवस्थानात् । तथा हि हेतुवचनादेव कश्चित्प्रत्येति । कश्चित्पुनरन्तरेणापि हेतुवचनं
वक्तृस्वरूपपरिशीलनात्प्रागेव शब्दनिष्पत्तेरोष्ठादिस्थानव्यापारोपलब्धेर्वक्तुरभिप्रेतमन्वेति ।
तस्मादनपेक्षितपरप्रतिपत्तिरेवायं ज्ञाता ज्ञानस्थमर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्याऽऽरूढस्यार्थस्य
174

995एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति--


यस्मात् साधर्म्यवत्प्रयोगेऽपि--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते
सोऽसद्व्यवहारविषयः996 । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते
सामर्थ्यादेव नेह घट इति भवति ॥ ३५ ॥


साधर्म्यवति प्रयोगेपि सामर्थ्यादेव नेह प्रदेशे997 घट इति भवति ।


किं पुनस्तत् सामर्थ्यमित्याह--यदुपलब्धिलक्षणप्राप्तं998 सन्नोपलभ्यते--इत्यनुपलम्भा
नुवादः । सोऽसद्व्यवहारविषयः--इत्यसद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानु-


वाचकं शब्दं प्रयोक्तुमर्हति । स्वप्रतिपत्तिश्च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्णिमभिनिविशते ।
तस्मात्परस्य विवादयित्रा ज्ञानस्थमर्थं परो बोद्धव्य इति स एव परं प्रत्युपाय इति ।


तदेतत्कार्पटिककर्णाटरटितमश्रद्धेयं धीमताम् । तथा हि--सत्यम्, स्वप्रतिपत्त्याऽऽरूढ
एवार्थः परस्मै प्रतिपाद्यते । केवलमिदमालोच्यताम्--किं पक्षधर्मवचनाद् व्याप्तिवचनसहिता
त्सोऽर्थः प्रतिपादितो भवति नवेति । प्रतिपादने किं प्रतीतप्रत्यायकेन तद्वचनेन कार्यम् ?
तावतो वचनात्तत्प्रतिपत्तिमपह्नवानेव 999 तु नापहनुतं नाम किञ्चिद् । अवश्यं चैतदन्यथा
स्वार्थानुमानकाले प्रतिज्ञावचनमन्तरेण कथं प्रतिपत्तिः स्यात् ? स्वप्रतिपत्तिकाले च यावतोऽ
थात्साध्यप्रतीतिरासीत् परार्थानुमानकालेऽपि तावत एव वचनमुपादेयम् । तत्र च न प्रज्ञापनीय
धर्मविशिष्टधर्मिदर्शनपूर्वकादिसाधनादिदर्शनात् साध्यप्रतीतिरासीत् । किन्तर्हि ? पक्ष
धर्मदर्शनात् तदविनाभावस्मरणसहितादिति तावत एव वचनं न्याय्यम् ।


अथोक्तं पटुमन्दादि भावेन परप्रतीतीनामनवस्थानान्न शक्यते प्रयोगनियमः कर्त्तुमिति ।
सत्यमुक्तम्64a केवलं स्ववधाय कृत्योत्थापनप्रायं तत् । यतः पटुमन्दादिभेदेन प्रति
पतृणामनेकप्रकारत्वात्स्यादपि कश्चिद् यः पञ्चावयवेऽपि वाक्ये प्रयुक्ते पूर्वं संशयजिज्ञासा
दिवचनमन्तरेण न बुद्ध्यते बोधयितव्यमिति तद्वचनस्याप्यवश्यप्रयोज्यत्वादवयवत्वादवगत
1000 पञ्चावयवत्वं साधनवाक्यस्य । अभ्युपगमे च गौड्.अकाश्मीरपुरुषविधायो 1001
पाख्यानं कुतूहलास्पदमवतरते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवावयवा इति शास्त्रस्थिते
रपसिद्धान्तोऽपि दीप्ताज्ञः पार्थिव इव निगृहणाति ।


अथ किमस्य सम्भवोऽस्ति यो निर्दिष्टे हि साध्ये साधने वाऽभिहिते निदर्शिते चोदाहरणे
कृतेऽप्युपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति ? ननु अस्यापि प्रतिपत्तुः
किमस्ति सम्भवो यत्र धर्मिणि साधनं बोधितः, तस्य साध्याविनाभावितां स्मरितोऽपि यस्तत्र
साध्यं नावबुध्यत इति ? सम्भवति बुद्धिमान्द्यादिति चेत् । सर्वं समानमिदमन्यत्राभिनिवेशा
दित्यलं विस्तरेण ।



175

पलम्भोऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यते च इत्यादिना1002 साध्यधर्मिणि
सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत् साधनर्मोऽपि न
भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम ॥


तथा वैधर्म्यवत्प्रयोगेऽपि--यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः,
स उपलभ्यत एव । न1003 तथाऽत्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्या
देव नेह सद्व्यवहारविषय इति भवति ॥ ३६ ॥


यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव नेह सद्व्यवहार1004विषयोऽस्ति
घट इति भवति ।


सामर्थ्य दर्शयितुमाह--यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति
दृश्यः इत्येषा साध्यनिवृत्तिः । 1005स उपलभ्यत एवेति साधननिवृत्तिरिति । अनेन च1006 साध्य
निवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति--यथाऽन्यो दृश्य उपलभ्यते न तथात्र
प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती
साध्यधर्मिणि दर्शिता । यदि च1007 साध्यधर्मः साध्यधर्मिणि न स्यात् साधनधर्मोऽपि1008 न भवेत् ।


तदपि1009न्यायभाष्यटीका-वातिंकयोर्विश्वरूपोद्योतकरावाहतुः पुरा विषयनिरूपण
पूर्वकमेव हि करणव्यापरणं दृष्टम् । करणं च साधन1010व्यापारयितव्यम् । अतो विषय
निरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्त्तनस्याशक्यत्वादिति ।
1011 तदपि न चतुरस्रम् ।
यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितोऽर्थों निरूपयितव्यो बुद्धौ निवेशनीय इत्यभि
मतम्, तदाऽभ्युपगम एवोत्तरम् । नहि कश्चित् साध्यमनिश्चित्यैव परप्रतिपत्तये साधनवाक्य
मभिधत्ते । अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद्
दर्शितेन कोऽर्थः ? यदि परस्य प्रतीतिरन्यथा न स्यात्सर्वं शोभेतेत्युत्तरमिति किं क्षुण्णक्षो
दीकरणेन ?


अध्ययनः पुना रुचिटीकायामिदमवोचत् धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतु
राश्वासनार्थम् । न त्वादौ धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः । अयुक्ततां 1012 तस्य
प्रतिपत्तावदृष्टत्वात् । तत्र प्रदेशमात्रमुपलभते, तत्स्थं च धर्मम् । ततोऽविनाभावं स्मरति ।
तदनन्तरं तदेवेदमिति परामृशति । ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वादेव 1013 ।
परामर्शस्य च स्वार्थपूर्वकत्वम् । न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनमस्ति ।
तेन परप्रतिपत्तावपि न कार्यम् । आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थमिति ।

176

अस्ति च साधनधर्म इति सामर्थ्यम् ।1014 अतः सामर्थ्यात् नात्स्यत्र घट इति प्रतीतेर्न पक्षनिर्देशः ।
एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात् संप्रत्यय इति न 1015पक्षनिर्देशः ॥


कीदृशः पुनः 1016पक्ष इति निर्देश्यः ? ॥ ३७ ॥


कीदृशः पुररर्थः पक्ष इति--अनेनशब्देन निर्देश्यो वक्तव्यः ? इत्याह--


स्वरूपेणैव स्वयमिष्टो1017ऽनिराकृतः पक्ष इति1018 ॥ ३८ ॥


स्वरूपेणैवेति साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति--नोक्त एवापि त्विष्टो
ऽपीत्यर्थः । एवंभूतः सन् प्रत्यक्षादिभिः अनिराकृतो 1019योऽर्थः स पक्ष इत्युच्यते ।


अथ यदि 1020पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावय
वत्वादस्य लक्षणमुक्तमपि त्वसाध्यं 1021केचित् साध्यम्, साध्यं चासाध्यं 1022केचित् प्रतिपन्नाः ।
तत् साध्यासाध्यविप्रतिपत्तिनिकारणार्थं पक्षलक्षणमुक्तम् ॥


स्वरूपेणेष्ट इत्यस्य विवरणम--


स्वरूपेणेति साध्यत्वेनेष्टः ॥ ३९ ॥


साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान्नापरमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ॥


एवशब्दं विवरितुमाह--


स्वरूपेणैवेति साध्यत्बेनैवेष्टो1023 न साधनत्वेनापि ॥ ४० ॥


स्वरूपेणैवेति । ननु चैवशब्दः केवल एव प्रत्यवमर्ष्टव्यस्तत्1024 किमर्थं स्वरूपशब्देन


तेन तु तपस्विना बहूक्तं समञ्जसं । केवलं प्रतिपत्तुराश्वासेनैवोत्पादितेन किं प्रयोजनम् ?
कथं चासौ सन्दिग्धार्थाभिधायिनः प्रतिज्ञावचनादास्थामुत्पादयतीति समीचीनं निरूपितम्!
आस्था खलु इदमेव मन्येऽथेत्यभिसम्प्रत्ययः । सा कथं वचनमात्राज्जायेत ? जातौ वा
साधनाद्यभिधानं न कथं वैयर्थ्यमश्नुवीतेत्यलं बहुना ॥


अत्र सामर्थ्यात्स्वयं शब्दस्य वादिनेति विवृतिः कृता न तु स्वयंशब्दस्य वादिनेत्यर्थः ।
एतच्चानन्तरमेव दर्शयिष्यते ॥



177

सह प्रत्यवमृष्टः ? उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य
विशेषं द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्
साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच्च1025 साध्यत्वेनापीष्टम् । तस्य
निवृत्त्यर्थ1026 एवशब्दः ॥


तदुदाहरति--


यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात्
साध्यम् । न पुनस्तदिह साध्यत्वेनैवेष्टम्1027, साधनत्वेनाभिधानात्1028 ॥ ४१ ॥


1029यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यम्--इत्यनेन
साध्यत्वेनेष्टिमाह ।


तद् इति चाक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टम्--इति साध्यत्वेनेष्टिनियमा
भावमाह । साधनत्वेनाभिधानाद् इति--यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम् ।
न साध्यत्वेनैवेति ॥


स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह--


स्वयमिति वादिना ॥ ४२ ॥


वादिनेति । स्वयंशब्दो निपात आत्मन इति 1030षष्ठ्यन्तस्यात्मनेति च तृतीयान्त
स्याथ1031 वर्त्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च सम्बन्धि
शब्दः । वादी च प्रत्यासन्नः1032 । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः1033 स एव1034
तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न1035 तु स्वयंशब्दस्य वादिनेत्येष पर्यायः ॥


पक्षस्यानुमेयस्य ॥


स्वरूपशब्देनेति सहार्थे तृतीया ।


64b उच्यत इति सिद्धान्तवादी ।


यत्साधनत्वेनेष्टं तत्कथं साध्यत्वेनापीष्टं भवतीत्याह--असिद्धत्वादिति । चो यस्मात् ।
साध्यत्वेनेष्टोऽपि यदा साधनत्वेनोक्तस्त दाऽपक्ष इत्येवमर्थ एवशब्द इति समुदायार्थः ॥



178

कः पुनरसौ वादीत्याह--


यस्तदा साधनमाह ॥ ४३ ॥


यस्तदा--इति वादकाले साधनमाह । अनेकवादिसम्भवेऽपि1036 स्वयंशब्दवाच्यस्य
वादिनो विशेषणमेतत् ।


यद्येवं1037 वादिन इष्टः साध्यः--इत्युक्तम् । एतेन च किमुक्तेन ? अनेन1038 तदा
वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो1039 नेतरो 1040धर्म इत्युक्तं
भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्त्तनमस्य वचनस्य फलमिति यावत् ॥


अथ कस्मिन् सत्यन्यधर्मसाध्यत्वस्य1041 सम्भवो यन्निवृत्त्यर्थं 1042तद् वक्तव्यमित्याह--


एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन्
धर्मिएयनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना1043 धर्मः स्वयं साधयितु-


तत्तस्मादर्थद्वयवृत्तित्वात् । इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः । तृतीया
प्रतिपाद्योऽर्थोऽत्रैषणकर्त्तृत्वम् । आत्मना इष्ट इत्यत्र तृतीयायाः कर्त्तरि विधानात् ॥


अनेकवादिसम्भवेऽपि शब्दगताकाशगुणत्वादिवादिभूयस्त्वेऽपि । वादित्वं च योग्यतया ।
न तु तदा स्वपरपक्षसिद्ध्यसिद्ध्यर्थवचनलक्षणवादप्रणेतारः । विशेषणं व्यवच्छेदकमेतद् यस्तदा
साधनमाहे
ति वचनम् ।


यद्येवमिति परः । अयं च निपातसमुदायोऽनिष्टापादनप्रारम्भे वर्त्तते । इत्युक्तमनेन
वाक्येनेति शेषः ।


उच्यतामेवं को दोष इत्याह--एतेनेति । चशब्दोऽपिशब्दस्यार्थे । शास्त्रकारेष्टमपि
वादीष्टं भवति । तत्कोऽतिशयोऽनेन प्रतिपादित इति चोदयितुराशयः । अनेनेति सिद्धान्तवादी ।
अनेन यस्तदा साधनमाहेति विशेषणावच्छिन्नेन स्वयंशब्देन ।


एतदुक्तं भवति । यच्छास्त्राभ्युपगमेनापि वादी क्वचित्साधनमभिधत्ते, तच्छास्त्रकारेण
तत्र यावदिष्टं तावच्चेत्तस्य साध्यत्वेनेष्टं तदेष्टमित्येव कृतं स्यात्, न तु स्वयमिति । नेतर
इति
तच्छास्त्रकारेष्टोऽम्बरगुणत्वादिरिति बुद्धिस्थम् । वादिन इति आद्यस्यैव व्यक्तीकरणम् ॥


अथेत्यामन्त्रणे ।



179

मिष्टः, स एव साध्यो नेतर इत्युक्तं भवति ॥ ४४ ॥


तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाऽभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्य
धर्मिणि अनेकस्य 1044धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसम्भवः । तथाहि--शास्त्रं येनाभ्यु
पगतं 1045तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेक
धर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति ।


ननु च शास्त्रानपेक्षं 1046वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे
स्थित्वा वादः कर्त्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि क्वचिच्छास्त्रे स्थित इति
किञ्चिच्छास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः स एव1047 साध्य1048 इति ज्ञापना
येदमुक्तम् ॥


इष्ट इतीष्टशब्दमुपक्षिप्य व्याचष्टे--


इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता
सो 1049ऽनुक्तोऽपि वचनेन साध्यः ॥ ४५ ॥


यत्रार्थ आत्मनि विरुद्धो वादः प्रक्रान्तः--नास्ति आत्मा--इत्यात्मप्रतिषेधवाद आत्म
सत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तं तस्या
त्मार्थस्य सिद्धिं निश्चयम् इच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवति इष्टशब्देन । यत्
तद् इत्युक्तं भवति इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं 1050समापयितव्यम् ।


यद्यपि परार्थानुमान उक्त एव साध्यो युक्तः, अनुक्तोपि 1051तु वचनेन साध्यः, सामर्थ्यो
क्तत्वात् तस्य ॥


इत्यस्ति विप्रतिपत्तिर्न्यायविरुद्धा प्रतिपत्तिः केषाञ्चित् । अनेनात्मविशेषणेनापास्यते ।
अनेकेत्यादिनोपसंहरति । अनेकधर्माभ्युपगमेऽपि शास्त्रकारस्य तत्र धर्मिण्यनेकधर्मोपगमे
सत्यपि । वादिन इत्यात्मन इति षष्ठ्यन्तस्यार्थे वृत्तं स्वयंशब्दमुपादाय ।


आहोपुरुषिकयाऽभ्युपगत इति कर्त्तरीयं निष्ठा ॥


विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्थापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं
वचनम् । प्रक्रान्तः प्रवृत्तः । इत्युक्तं भवतीति नात्र श्रूयते तत्कथमेवं व्याख्यायत इत्याह—
यत्तदिति । लोकोक्तिश्चैषा । इहेष्टपदविवरणे । समापयितव्यं सङ्गतार्थं कर्त्तव्यम् ।



180

कुत एतदित्याह--


तदधिकरणत्वाद्विवादस्य ॥ ४६ ॥


1052तदिति सोऽर्थोऽधिकरणम् आश्रयो यस्य स तदधिकरणो विवादः । तस्य
भावस्तत्त्वम् । तस्मादिति ।


एतदुक्तं भवति--यस्माद्विवादं निराकर्त्तुमिच्छता वादिना साधनमुपन्यस्तं तस्माद्
यद् अधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तं तच्चेत् न
साध्यं किमिदानीं 1053जातिनियतं किंचित् साध्यं स्यादिति ॥


अनुक्तमपि परार्थानुमाने साध्यमिष्टम् । 1054तदुदाहरति--


यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । 1055अत्रात्मार्था
इत्यनुक्तावप्यात्मार्थता साध्या । 1057तेन नोक्तमात्रमेव साध्यम्--इत्युक्तं
भवति ॥ ४७ ॥


परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते1058 चक्षुरादय इति धर्मी । परस्मायिमे
परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं 1059च शयनासना
द्यङ्गवदिति । शयनमासनं च ते आदी1060 यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् ।
तद्वदत्र 1061प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता 1062अनुक्तावप्यात्मार्थता साध्या ।


अनुक्तोऽपि तु वचनेन । वचनेन साक्षादभिधाव्यापारविषयत्वमनापादितोऽपि ।
तुर्विशेषदीपने । साध्यः साध्य एव । कुत इत्याह--सामर्थ्योक्तत्वात्तस्य बुद्धिस्थस्यात्मादेः ।


एतदुक्तं भवति--परार्थानुमाने उक्तोऽर्थः साध्यः । उक्तश्च प्रकाशित उच्यते । प्रका
श्यमानता च साक्षादभिधाव्यापारविषयतया च सामर्थ्यगम्यतया च । उक्तम 1063 तु
प्रकाशितताख्या द्वयोरप्यविशिष्टेति ॥


कुत एतदिति सामर्थ्योक्तत्वमिति हेतोराह वार्त्तिककारः ।






181

तथा हि--सांख्येनोक्तम्--अस्ति आत्मा । तद्विरुद्धं बौद्धेनोक्तं--नास्त्यात्मेति । ततः
सांख्येन स्ववादविरुद्धं बौद्धवाद हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च
साधनमुपन्यस्तम् । अतोऽनुक्तावप्यात्मार्थता1064 साध्या, 1065तदधिकरणत्वाद् विवादस्य ।1066 शयना
सनादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थत्वेनान्वयो1067 न प्रसिद्धः । सङ्घातत्वस्य 1068पारार्थ्यमात्रेण
तु सिद्धः । ततः परार्था इत्युक्तम् ।


चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि1069 परार्थं साधयितुमिष्टम् । विज्ञानाच्च पर
आत्मैव स्यात् ।


1070परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा
परार्थग्रहणं कृतम् । तेनेष्ट1071 साध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादा
स्पदत्वाद् वादिनः1072 साधयितुमिष्टम्-उक्तम्, अनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति ॥


यद्यपि तन्मूलो विवादस्तथापि अभिधाव्यापारविश्रामभूमिरेवार्थः साध्यः । न चात्मा
दिर्विवादाधिकरणम् । तथाभूतस्तत्कथं साध्य इत्याशङ् क्याह--एतदुक्तं भवतीति । यदा
त्मादि अधिकरणमास्पदं विवादस्य--अस्तीदं नास्तीदमित्यात्मकस्य परस्परविरुद्धस्य वादस्य ।
अत्रोपप65a त्तिमाह--यत इति । विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदमिति वादम् । तद्
विरुद्धवादापनेतृहेतूपन्यासविषयं चेद् यदि न साध्यं न जिज्ञापयिषितमिदानीमेतस्मिन्नभ्युपगमे
किं जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद् वस्तु साध्यं स्याद् भवितुमर्हति ।
क्षेपे किमः प्रयोगान्न किञ्चिदित्यर्थोऽवतिष्ठते ॥


अनुक्तमपि साक्षादभिधाव्यापाराविषयोऽपि । संहा 1073 तत्वादनेकरूपत्वात् । कालवि
शेषानपेक्षं चैतद् द्रष्टव्यम् । तेन क्रमेण युगपद् वा संहतं तदिति संहतरूपं विज्ञानमपि क्रमेणा
नेकरूपमतस्तत्रापि संहा 1074 तत्वं सिद्धिमिति तदप्यादिशब्देन सङ्गृहीतं धर्मि कर्त्तव्यम् । अत
एवानन्तरम् अत्रादिशब्दाद् विज्ञानमपि इति वक्ष्यते । अन्यथा तु चक्षुरादीनां विज्ञानलक्षण
परार्थतासिद्धावा 1075 पि नाभिप्रेतं सांख्यस्य सिद्ध्येत् । अनुक्तावप्यनभिधानेऽपि तस्येत्यर्थात् ।
क्वचित्पुनरनुक्ताप्यात्मार्थतेति पाठः । तत्रार्जवेनै सम्बन्धः । साधनोपन्यासाश्रयत्वेन
प्रकृतत्वात्तस्या इति भावः ।


तथा हीत्यादिनैतदेव प्रतिपादयति । हेतूकृत्य निमित्तीकृत्य । चः फलसमुच्चये ।
अनुक्तावपीति पूर्ववद्वाच्यम् । यद्ययं तस्याभिप्रायस्तदाऽऽत्मार्था इत्येव किं न ब्रवीतीत्या
शङ्क्य येनाभिप्रायेणैवमवादीत्तं दर्शयितुमाह--शयनेति । हिर्यस्मादर्थे ।



182

अनिराकृत इति--एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः
प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष1076 इति प्रदर्शनार्थम् ॥ ४८ ॥


अनिराकृत इति व्याख्येयम् । एतदिति--अनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तं
साध्यत्वेनेष्टेत्यादि1077--एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थम् 1078प्रतिपादनाय अनि
राकृतग्रह्णं कृतम् ।


कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह--यः साधयितुमिष्टोऽर्थः--प्रत्यक्षं चानुमानं
च प्रतीतिश्च स्ववचनं च--1079एतैर्निराक्रियते--विपरीतः साध्यते 1080न स पक्ष इति ॥


तत्र प्रत्यक्षनिराकृतो यथा--अश्रावणः शब्द इति ॥ ४९ ॥


तत्रेति । तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु1081 प्रत्यक्षनिराकृतः कीदृशः ? यथेति ।
यथाऽयं प्रत्यक्षनिराकृतस्तथाऽन्येऽपि द्रटव्या इति यथाशब्दार्थः ।


श्रवणेन ग्राह्यः श्रावणः । न श्रावणोऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः ।
श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्र1082 ग्राह्यत्वेन बाध्यते ॥


ननु चक्षुरादीनां विज्ञानलक्षणपरार्थता सेत्स्यति । तत्कथमात्मार्थतासिद्धिरित्याह चक्षुरादय
इत्यत्रे
ति । तथापि कुतस्तत्सिद्धिरित्याह विज्ञानाच्चेति । चो यस्मात् । अथ विज्ञानस्यापि
धर्मित्वे कथमात्मार्थतासिद्धिरित्याशङ्क्य स्पष्टयितुमाह--परस्येति । सामर्थ्यादात्मार्थत्वं
सिद्ध्यति चक्षुरादीनामित्येवं मत्वा परार्थग्रहणं कृतं सांख्येने
ति प्रस्तावात्, अध्याहारे वा,
तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् । तत् सिद्धैकं सामर्थ्यमित्याशङ्क्य परस्येति योज्यम् ।


अर्थकारि प्रयोजनकारि विज्ञानमपीति द्रष्टव्यम् । सेत्स्यतीति ब्रुवतोऽयं भावः ।
आदिशब्दाद् विज्ञानस्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति । इतिर्हेतौ । अनेन
सामर्ध्यं चक्षुरादीनामात्मार्थतासिद्धौ दर्शितम् ।


तेनेत्यस्य मूलस्य व्याख्यानमिष्टसाधन 1083 वचनेनेति वादिनः साधयितुमिच्छया
विषयीकृतम् ।


तच्च द्विविधमिति दर्शयन्नाह--उक्तमित्यादि । उक्तं साक्षादभिधाविषयीकृतम् ।
तद्विपरीतमनुक्तम् । कथं तर्हि तत्साध्यमित्याह--प्रकरणेति । प्रकरणेन साध्योपन्यासा
श्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यमेवेत्युक्तं भवति ॥


183

अनुमाननिराकृतो यथा--नित्यः शब्द इति ॥ ५० ॥


1084अनुमाननिराकृतो यथा1085 नित्यः शब्द इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्य
त्वेनानुमानसिद्धेन निराक्रियते ॥


प्रतीतिनिराकृतो यथा--अचन्द्रः शशीति ॥ ५१ ॥


प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः ।1086
अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः प्रतीतत्वं


एतल्लक्षणयोगेऽपीत्यस्यार्थकथनमिदमेतल्लक्षणेन योगेऽप्यर्थ इति ।


ननु च प्रत्यक्षादिभिर्निराक्रियतेऽपसार्यत इति किल मतम् । न चाक्षा1087पसारणं
प्रत्यक्षादिधर्मोऽपि तु वस्तुव्यवस्थापनमित्याह--विपरीत इति ॥


श्रूयतेऽनेनेति श्रवणं श्रोत्रेन्द्रियं तेन ग्राह्यः उपलब्धः । तज्ज्ञानग्राह्यत्वाच्च तद्ग्राह्यत्व
मुक्तम् । नञा समासमाह--नेति । समस्तस्यार्थमाह--श्रोत्रेणेति । अयमस्याशयः—
अश्रावणः शब्दः--श्रोत्रजे65b न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा
श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगताऽप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य
तेनोपस्थापनादिति ।


एतेन तन्निराकृतम्, यदुद्द्योतकरेणोक्तम्1088--अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरणं
वर्णयति । न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य । किं कारणम् ? इन्द्रियवृत्तीनाम
तीन्द्रियत्वात् । श्रावणत्वञ्चेन्द्रियवृत्तिः । सा कथं प्रत्यक्षा भविष्यति ? तस्मादनुमान
विरुद्धस्योदाहरणमिदम् । अनुष्णो वह्निः कृतकत्वादिति प्रत्यक्षविरुद्धस्येति ।


न ह्मश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेरभावोऽभिमतो यस्य
वादिनस्तं प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात्प्रत्यक्षनिराकृतमिदमाचार्येणोक्तम्,
येनोच्यतेऽतीन्द्रियेन्द्रियवृत्तिः कथं प्रत्यक्षा येनेदमुदाहरणं संगच्छेतेति । किन्तर्हि ? यः
कश्चिद् व्यामोहमाहात्म्याद् यदेतच्छ्रोत्रग्राह्यं रूपमद्वयं तन्नास्तीति प्रतीजानीते तं वादिविशेषं
प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणमिदमिति ।


एतदुक्तं भवति । शब्दो नास्तीत्येवमपि ब्रुवाणस्यास्ति प्रत्यक्षबाधा । केवलं विषयो
निषेधोऽनेकमार्गः । शब्दो नास्ति व्यापितया नित्यतयेत्यादि । तत्रासति श्रावणशब्दे सर्वस्यैव
निषेधे प्रत्यक्षबाधा शङ्क्येत । श्रावणशब्देन तु श्रुतिमात्रग्राह्यमेव यद्रूपं तन्निषेधे प्रत्यक्ष
बाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति ॥



184

विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पज्ञानेन1089 प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं
सिद्धमेव । तथा हि--यद्विकल्प1090 विज्ञानग्राह्यं तच्छब्दाकारसंसर्गयोग्यम् । यच्छब्दाकारसंसर्ग
योग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं
चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद्विकल्पविषयत्व
मात्रानुबन्धिनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य
बाधकं द्रष्टव्यम् ॥


प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् । एतदेव दर्शयति प्रतीत
इति । प्रतीत उच्यते व्यवह्रियते, साक्षात्कृतस्याप्यजाताध्यवसायस्य तथाव्यवहारा
भावादिति भावः । विषयिणा विषयगतो धर्म उक्त इति स्फुटयति प्रतीतिः प्रतीतत्वरूपेण
प्रतीतत्वमिति । तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतिरूपेण ।
तथा
हीत्यनेनैतदेवोपपादयति ।


भवतु शब्दाकारसंसर्गयोग्यत्वम् । तच्छब्दवाच्यता तु कथमित्याह--यदिति । अत
इत्यादिना प्रतीतेर्बाधकत्वं दर्शयति । अचन्द्रत्वस्याचन्द्रशब्दवाच्यत्वस्य । किंसाधनसिद्धमिदं
चन्द्रशब्दवाच्यत्वमित्याह--स्वभावेति । स्वभावहेतुलक्षणं योजयन्नाह--यस्मादिति । तत
इत्यादिनोपसंहारः ।


एवं तु प्रयोगो द्रष्टव्यः--योऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं
शक्यः । यथा शाखादिमानर्थो वृक्षशब्देन । विकल्पविज्ञानविषयश्च शशीति ।


इह केनचिच्छब्देन कस्यचिदभिधातुमशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति
स्यात् । स चान्यत्र प्रतिषिद्धः । पारिशेष्याज्ज्ञानात्मन्यारूढस्यार्थस्य शब्दसम्बन्धः कर्त्तुं
कस्य शक्यो यस्तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृज्यते । अनियतार्थं च विज्ञानमिति
तदारूढोऽर्थस्तदभिधानाकारसंसर्गयोग्य एव । तस्मात्तेन शब्देनाभिधातुमशक्यत्वमतदाकार
संसर्गयोग्यत्वेन व्याप्तम् । व्या66a पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् । तेन
च विकल्पविज्ञानविषयत्वं व्याप्तम् । तदेवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरुद्धव्याप्त
त्वात्तेनापि विरुद्ध्यते । ततश्च तद्विरुद्धेन शक्यत्वेन व्याप्त इति स्वभावहेतुः । तस्माद्
विकल्पविज्ञानविषयत्वमेव प्रतीतिः प्रसिद्धिर्व्यवहारश्चोच्यते । अनया प्रतीत्या यत्साधितं
शशिनश्चन्द्रशब्दवाच्यत्वं तत्स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं भवति । तेन प्रतीतेर्वि
कल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस्तेनानभिधेयत्वस्य बाधनात्प्रतीति
बाधोच्यत इति परमार्थः ।


यद्वा प्रतीतेस्तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः,

185

स्ववचननिराकृतो यथा-नानुमानं प्रमाणम् ॥ ५२ ॥


स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः । तेन निराकृतः प्रतिज्ञार्थो न साध्यः ।
यथा नानुमानं प्रमाणम्--इत्यत्र1091 अनुमानस्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स1092 नानुमानं
प्रमाणम्--इत्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः
1093शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथाहि-मद्वाक्याद् योऽर्थसम्प्रत्ययस्तवोत्पद्यते सोऽसत्यार्थ
इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता, वचनार्थश्चेदसत्यः परेण ज्ञातव्यो वचनमपार्थकम् ।
योऽपि हि सर्वं मिथ्या ब्रवीमीति1094 वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमु
च्चारयति । यद्येतद्वाक्यं सत्यार्थमादर्शितम्, एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि1095 दर्शितानि
भवन्ति । 1096एतदेव तु यद्यसत्यार्थम्, अन्यान्यसत्यार्भानि न दर्शितानि भवन्ति । ततश्च न
किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं
सत्यार्थं दर्शयन्नेव वक्ता 1097वाक्यमुच्चारयति । तथा1098 च सति बाह्यवस्तुनान्तरीयकं शब्दं
दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्शयितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं
सत्यार्थमादर्शयता1099 कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।


प्रतीतिमात्रादेव सिद्धो योऽर्थः स इह बाधक इति दर्शयितुम् । एतच्च स्वभावहेतुत्वं कल्पित
मिष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्याऽऽध्यवसानिकत्वात् । अन्यथाऽनु
माननिराकृतान्नास्य पृथङ्निर्देशः स्यादिति ॥


स्वशब्देनात्मवचनेन प्रकृतत्वात्साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह--प्रतिज्ञार्थ
स्यात्मीय इति । तेन निराकृत इति तदुपस्थापितेनानुमानप्रामाण्येन निराकृत इति द्रष्टव्यम् ।
कथं निराक्रियत इत्याह--वाक्यमिति । यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्द
प्रत्ययस्य
शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थत्वमिष्टं सूचयति प्रकाशयति ।


प्रयुक्तमपि कथं तथाकरोतीत्याह--तथा हीति । नोच्चारयेदुच्चारयितुं नार्हति, अपार्थ
कत्वादिति बुद्धिस्थम् । वचनेत्यादिना त्वेतदेव व्यनक्ति-न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा
सर्वं मिथ्या ब्रवीमीति वचनमित्याह--योऽपीति । हिर्यस्मात् । कथं तथादर्शयन्नुच्चारय
तीत्याह--यद्येतदित्यादि । भवतु वाक्यप्रभवं वाक्यार्थालम्बनं ज्ञानं सत्यार्थम्, तथापि कथ
मनुमानप्रामाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस्तद्वचनोपस्थापितानुमानप्रामाण्येन

186

तस्मात् नानुमानं प्रमाणम्--इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्नर्थो1100 ग्राह्य उक्तः ।
असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो
दर्शितः । तथा च 1101सन्नर्थो दर्शितः । 1102ततः 1103कल्पितादर्थकार्याच्छब्दाच्छाब्द1104 प्रत्ययार्थस्या
नुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति ।


तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं बाध्यमानं1105 स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः ।


अन्ये त्वाहुः--अभिप्रायकार्याच्छब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्छतः
शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति ।


निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङ्क्याह--तथा च सतीति--शब्दज्ञानस्य
सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति । बाह्यवस्तुनान्तरीयकं तदविना
भाविनं दर्शयता सत्यार्थं दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्यर्थः । यत एवं ततस्तस्मात् ।
बाह्यार्थकार्यादिति सति भेदे तदुत्पत्त्यैव नान्तरीयकत्वसम्भवादिति भावः । शाब्दमिति
प्रकृतत्वाज्ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजमिति हेतुभावेन विशेषणमनुमानं प्रमाणं दर्शितं
प्रकाशितं भवति
 ।


तस्मादित्यादिनोपसंहरति ।


नन्वनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् । तत्किं शाब्दस्य प्रत्ययस्येत्युवतमिति
चेत् । नैष दोषः । शाब्दस्यापि प्रत्ययस्योक्तेन न्यायेनानुमानत्वात् । सर्वानुमानप्रामाण्य
प्रतिषेधे चास्यापि प्रतिषिद्धत्वात् । अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थ
बाधकत्वादुपन्यासो युक्तरूपः ।


यद्येवमप्रामाण्यमुक्तम् तच्च बाध्य66b त इति वक्तुं युज्यते । तत्किमेवमुक्तमित्याह
असदर्थत्वमिति । हीति यस्मात् । आस्तामसन् ग्राह्योऽभिहितः किमत इत्याह--शब्देति ।
चो हेताववधारणे वा । शब्दोऽप्यतस्तथा दर्शितस्तथापि किमायातमित्याह--तथा चेति शब्दस्य
बाह्यार्थाविनाभाविप्रदर्शनप्रकारे सति सन्नर्थोऽध्यवसेयो दर्शितः । सदर्थत्वं प्रामाण्यलक्षणं
दर्शितमिति यावत् । तस्य सदर्थत्वं प्रदर्श्यतां बाधा तु कथमित्याह तत इति । शाब्दप्रत्ययस्य
योऽर्थो ज्ञाप्योऽनुमानप्रामाण्यलक्षणस्तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्त्तृ प्रतिज्ञाय
मान
मसदर्थमप्रामाण्यलक्षणं कर्मभूतं प्रतिबध्नाति । निराकरोतीति वक्तव्ये प्रतिबध्नातीति
ब्रुवाणः परमार्थतोऽस्यावास्तवत्वान्न बाधा किन्त्वेतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति
सूचयति ।



187

तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् ।
न वास्तवम्1106 अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते ।


किञ्च । यथा--अनुमानमनिच्छन्1107 वह्न्यव्यभिचारित्वं धूमस्य न प्रत्येति, तथा
शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते ।
तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । 1108अपि च, न स्वाभिप्राय
निवेदनाय शब्द उच्चार्यते, अपि तु बाह्य 1109सत्त्वप्रतिपादनाय, तस्माद् बाह्यवस्त्वविनाभावि
त्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव1110 व्याख्यातमनवद्यम्1111 ॥


इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥ ५३ ॥


एवं1112च सति--अनिराकृतग्रहणेनानन्तरोक्ताश्चत्वारः पक्षवदाभासन्त इति पक्षाभासा
निरस्ता भवन्ति ॥


सम्प्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवछेदेन यादृशः 1113पक्षार्थो लभ्यते
तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति--


नन्वनुमानप्रामाण्यमसत्त्वं बाधते न तु स्ववचनं तत्कथं स्ववचननिराकृतोदाहरणमिद
मुक्तमित्याशङ्क्य स्ववचननिराकृत इत्यत्र यादृशोऽर्थो विवक्षितस्तं दर्शयति तदेवमिति ।
अत्रेति स्ववचननिराकृते । यथानुमानं न प्रमाणमित्यत्र ।


स्वाभिप्रायेणैव व्याख्याय अन्ये त्वित्यादिना पूर्वव्याख्यानं दूषयितुमाह । तुना स्वव्या
ख्यानाद् वैसदृश्यमाह ।


न वास्तवमिति ब्रुवतो यदीदं वास्तवमनुमानं स्यात्तदानुमाननिराकृतोदाहरणान्न
पृथगुच्येतेति । किञ्चेति वक्तव्यान्तराभ्युच्चये । बाह्यवस्तुप्रत्यायनाय चेति कारोऽपि
वक्तव्यान्तरसमुच्चये । यत एवं ततस्मात् । स्वस्योच्चारयितुमभिप्रायो वक्तुकामता,
तदव्यभिचारित्वाभ्युपगमः पूर्वो यस्य तथा न भवति । पूर्वं बाह्यवस्तुप्रत्यायनायेत्यनेन
सामर्थ्यान्न स्वाभिप्रायप्रत्यायनायेत्युक्तमपि स्फुटं दर्शयितुं तन्न शब्दस्याभिप्रायाविनाभा
वित्वाभ्युपगमपूर्वकः शब्दप्रयोग
इत्यनेन सामर्थ्याद् बाह्मवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति
दर्शितमपि साक्षाद् दर्शयितुमपि चेत्यादिनोपक्रमते । अपि चेति पूर्वोक्तस्य वक्तव्यान्तर
द्योतकस्य स्पष्टीकरणम् । यत्राप्यसत्त्वप्रतिपादनाय शब्दः प्रयुज्यते तत्रापि विवक्षितसत्त्व
विविक्तस्यान्यसत्त्वस्य प्रतिपादनाद् बाह्यसत्त्वप्रतिपादनायेत्युक्तम् । यद्वा सत्त्वग्रहणस्योप


188

1114एवं सिद्धस्य, असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा
साधयितुमनिष्टस्य, उक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः । तेनैव
स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं1115 दर्शितं
भवति ॥ ५४ ॥


एवम्--इत्यनन्तरोक्तक्रमेण1116 । सिद्धस्य विपर्ययेण विपरीतत्वेन हेतुना साध्यो
द्रष्टव्यः । यस्मादर्थात् सिद्धोऽर्थो विपरीतः, स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य ।
तस्माद् असिद्धः साध्यः । असिद्धोऽपि न सर्वोऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण ।
स्वर्य वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि
विपर्ययेण । तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः ।


यश्चायं पञ्चभिर्व्यवच्छेद्यै रहितोऽर्थोऽसिद्धो1117ऽसाधनं वादिनः स्वयं साधयितुमिष्ट
उक्तोऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः
पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष 1118इति उच्यते । इतिशब्द एवमर्थे । एवं पक्ष
लक्षणमनवद्यमिति । अविद्यमानमवद्यं दोषो यस्य तदनवद्यम् । दर्शितं कथितम् ।


त्रिरूपलिङ्गाख्यानं परिसमापय्य1119 प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान्
वक्तुकामस्तेषां प्रस्तावं रचयति त्रिरूपेत्यादिना--


त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेक
स्यापि रूपस्यानुक्तौ साधनाभासः ॥ ५५ ॥


एतदुक्तं भवति--त्रिरूपलिङ्गं1120 वक्तुकामेन स्फुंट तद्वक्तव्यम् । एवं च तत् स्फुटमुक्तं


लक्षणत्वाद् बाह्यसत्त्वप्रतिपादनायेत्यपि द्रष्टव्यम् । सर्वथा न स्वाभिप्रायस्य सत्त्वमसत्त्वं वा
प्रतिपादयितुं शब्दप्रयोग इत्यने हेतुम् । यत एवं ततस्तस्मात्पूर्वकमेव यन्मया व्याख्यात
मनवद्यमपगतदोषम् ॥


इति चत्वारः पक्षाभासा निराकृता भवन्तीति मूलं व्याचक्षाण आह--एवमिति ।
निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् ॥


पक्ष इत्युच्यते व्यक्तीक्रियत इति व्युत्पत्त्येति भावः ॥


ननु त्रिरूपलिङ्गाख्यानं प्रकृतमुक्तमेव । तत् किं हेत्वाभासाख्यानमप्रकृतं क्रियत

189

भवति यदि तच्च, तत्प्रतिरूपकं1121 चोच्यते । हेयज्ञाने1122 हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति ।
त्रिरूपलिङ्गाख्यानं 1123परार्थमनुमानम् ३. १. इति प्राग् उक्तम् ।


तत्रेति तस्मिन् सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने1124 सतीत्यर्थः । त्रयाणां रूपाणां
मध्य एकस्याप्यनुक्तौ । अपिशब्दाद् द्वयोरपि । साधनस्य आभासः सदृशं साधनस्य, न
साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥


उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयोः ॥ ५६ ॥


न केवलमनुक्तावुक्तावप्यसिद्धौ सन्देहे वा । कस्येत्याह--प्रतिपाद्यस्य प्रतिवादिनः,
प्रतिपादकस्य च वादिनो हेत्वाभासः ॥


अथ 1125कस्यैकस्यारूपस्यासिद्धौ सन्देहे1126 वा किंसंज्ञको हेत्वाभास इत्याह--


एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे 1127वाऽसिद्धो हेत्वाभासः ॥ ५७ ॥


इत्याशङ्क्याह--एतदुक्तं भवतीति । त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं
तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम्, सन्दिग्धविपक्षव्यावृत्तिकत्वादोष 1128
विप्रतिपत्तिदर्शनात् ।


सदृ67a शं साधनस्येत्यर्थकथनमेतद् । व्युत्पत्तिस्त्वाभासनमाभासः प्रतिभासः, साधन
स्येवाभासः प्रतिभासोऽस्येति तथा । न्यूनता ऊनत्वमपरिपूर्णता । कस्येत्याकाङ्क्षायामाह—
त्रयाणामिति । यस्मादेकस्य द्वयोर्वाऽनुक्तौ त्रीणि परिपूर्णं प्रतिपादितानि न भवन्ति तस्मा
त्त्रयाणां न्यूनतेत्यर्थः ।


ननु हीनाङ्गत्वं न साधनदोषः । विद्यमानेऽपि हि रूपत्रये द्वयोरेकस्य वा वक्त्राऽन
भिधाने सति न्यनतायाः सम्भवात् । तत्कथं वक्तृदोषः साधनदोष इत्युच्यत इति चेत् ।
सत्यम्; केवलं नात्र साधनशब्देन लिङ्गमभिप्रेतम् । किं तर्हि ? तत्प्रतिपादकं वाक्यं तस्य
चापरिपूर्णता दोषो भवत्येव । वक्तृदोषस्तु निमित्तपरिपूर्णताया इति किमवद्यम् ?


एवमुपलक्षणार्थत्वादस्य यथाऽन्यतमेनापि रूपेण हीनत्वान्न्यूनता साधनदोषस्तथा हेतू
दाहरणादप्याधिक्यं साधनदोषो वार्त्तिककारस्याभिप्रेतो द्रष्टव्यः, उभयत्रापि त्वसाधनाङ्ग
वचनाद् वादिना निग्रहो विवक्षित इत्यपीति ॥


प्रतिपाद्यस्येत्यादिना प्रतिपाद्यप्रतिपादकशब्दयोरेवार्थं व्याचष्टे । आचार्यस्य तु
प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रतिपादकयोश्चेति व्यस्तसमस्तनिर्देशोऽभिप्रेतः ।



190

एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसम्बन्धः । धर्मिणि सत्त्वं हेतोः ।
तस्य असिद्धौ सन्देहे वा असिद्धसंज्ञाको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः ।
न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुः । न कस्यचिदतः प्रतिपत्तिरिति
कृत्वा । अयं चार्थोऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ॥


उदाहरणमाह--


यथा--अनित्यः शब्द इति साध्ये चाक्षुषत्वमुभयासिद्धम् ॥ ५८ ॥


यथेत्यादि । 1129अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साध्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं
शब्दे 1130द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ॥


चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं1131 प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रिया
युर्निरोधलक्षणस्य1132 मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् ॥ ५९ ॥


चेतनास्तरव इति तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् । तस्या अपहरणे
सति मरणं दिगम्बरैरुपन्यस्तं प्रतिवादिनो बौद्धस्यासिद्धम् ।


कस्मादसिद्धमित्याह--विज्ञानं चेन्द्रियं चायुश्चेति द्वन्द्वः1133 । तत्र विज्ञानं1134 चक्षुरादि
जनितम्1135 । रूपादिविज्ञानोत्पत्त्या यदनुमितं 1136कायान्तर्भूतं चक्षुर्गोलकादिस्थितं1137 रूपं


अयं हेत्वाभासः कीदृशीं प्रतिपत्तिं प्रसूत इत्याह--असिद्धत्वादेवेति । तुशब्दार्थश्चकारः ।
कभमेतत्प्राप्यत इत्याह--अयञ्चेति । चो यस्मादर्थे । कस्याश्चिदपि प्रतिपत्तेहेतुतया न
सिद्ध इति असिद्ध उक्त इत्यभिप्रायः ॥


द्वयोरपि वादिप्रतिवादिनोरसिद्धमनिश्चितम् । अनेन व्यधिकरणासिद्धोऽप्युक्तो
द्रष्टव्यः । यथा राज्ञोऽयं प्रासादः, काकस्य कार्ष्ण्यादिति । तस्यापि कार्ष्ण्यस्य प्रासादे
धर्मिणि उभयोरसिद्धत्वात्, केवलं तत्रासिद्धोऽप्यर्थधर्मिगतत्वेनोपादानात् तथा व्यपदिश्यते ।


ननु व्यधिकरणमपि लिङ्गं गमकं दृष्टम् । यथा प्रत्यग्रशरावदर्शनं भ्रान्तिम त्
प्रत्यग्रशरावत्वस्य भ्रान्तिमच्चक्रवत्त्वे । अस्य च हेतुत्वाद् । देश एव हि धर्मी अविदूर
कुलालसम्बन्धित्वं साध्यम् तस्य च धर्मिणः प्रत्यग्रशरावसम्बन्धित्वं भ्रान्तिमच्चक्रसम्बन्धित्वञ्च
धर्मो भवत्येव । न त्वत्र कुलालस्य धर्मिणः सद्भावः साध्यते, येनैव तदुच्येतेति ।


तथा, विशेषणासिद्धविशेष्यासिद्धावप्यनेनैवोक्तौ द्रष्टव्यौ । यथाऽनित्यः शब्दोऽनभि
191

तदिन्द्रियम् । आयुरिति लोके प्राणा 1138उच्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः
1139प्राणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम् ।
तथाभूतस्य मरणस्य अनेन बौद्धेन प्रतिज्ञातत्वात् ।


यदि नामैवं तथापि कथमसिद्धमित्याह--तस्य च विज्ञानादिनिरोधात्मकस्य 1140तरुष्व
सम्भवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं
नेच्छेत् । तस्माद् विज्ञानानिष्टेर्निरोधोऽपि नेष्टस्तरुषु ।


ननु च शोषोऽपि मरणमुच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञान
सत्तया1141 व्याप्तं यत् मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् ।
ततो1142 यन्मरणं1143 हेतुस्तत् तरुष्वसिद्धम् । यत्तु1144 सिद्धं शोषात्मकं तदहेतुः ।


दिगम्बरस्तु साध्येन 1145व्याप्तमव्याप्तं1146 वा मरणमविविच्य मरणमात्रं हेतुमाह ।
तदस्य वादिनो हेतुभूतं1147 मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य
तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनो
प्यसिद्धं स्यादिति न्यायः ॥


धेयत्वे सति प्रमेयत्वात् । अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वादिति विशेषणविशिष्टस्य
रूपस्य तत्र धर्मिणि द्वयोरपि वादिप्रतिवादिनोरसिद्धत्वात् । केवलं तत्रासिद्धो विशेषण
विशिष्टतयोपात्तस्य रूपस्य तथाऽसिद्धेस्तथा तथा व्यपदिश्यत इति ॥


चेतना इति । चेतयन्त इति चेतनाः । दिश एवाम्बरं येषामिति व्युत्पत्त्या दिगम्बराः
क्षपणका उच्यन्ते । तैः किम्प्रमाणसमधिगतमिन्द्रियमित्याह--रूपादीति । सत्स्वन्येषु
कारणेष्वव्यापृते चक्षुरादौ रूपादिज्ञानमनुत्पद्यमानं स्वोत्पत्तौ कारणा67b न्तरमपेक्षणीयं
सूचयति । प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किमपि कारणमस्तीति ख्यापयति ।
अत एवाह--कायान्तर्भूतं कायाश्रितम् । सामान्येनोक्तं कायाश्रितत्वम् । विशिष्टज्ञानाभि
प्रायेणोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुरिति । आदिशब्देन रसनादिपरिग्रहः ।
प्रसन्नार्थादेरपि सद्भावान्न गोलकादिरेवेन्द्रियमिति भावः । किमायुरित्याह--आयुरिति आयुः
शब्देनेत्यर्थः । लोके व्यवहर्त्तरि जने प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन्
क्रियाभेदोद 1148 पानादिसंज्ञां लभत इति तत्तदवस्थाविवक्षया प्राणा इति बहुवचनम् ।


नन्वागमे जीवितेन्द्रियमायुरित्युक्तम् । तत्किमेवं व्याख्यायत इत्याह--न चेति ।
चोऽवधारणे हेतौ वा । यत एवमतः कारणात् । इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथा


192

अचेतनाः सुखादय इति साध्य उत्पत्तिमत्वम् अनित्यत्वं1149 वा सांख्यस्य
स्वयं वादिनोऽसिद्धम् ॥ ६० ॥


अचेतनाः सुखादय इति--सुखमादिर्येषां दुःखादीनां ते सुखादयः । तेषामचैतन्ये साध्ये
उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तोऽनित्या वा ते न चेतनाः ।
यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः । चैतन्यं तु पुरुषस्य
1150स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि
सांख्यस्य वादिनो न सिद्धम् । परार्थो1151 हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतु
र्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वम्, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् ।
तादृशं च द्वयमपि सांख्यस्यासिद्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाद् वादिनोऽसिद्धम् ।
यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः 1152प्रामाण्यं वादिनो 1153ज्ञातं स्याद् 1154तदा वादिनोऽपि सिद्धं स्यात् ।
ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ॥


संदिग्धासिद्धं दर्शयितुमाह--


तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ॥ ६१ ॥


स्वयमिति हेतोरात्मनः सन्देहेऽसिद्धः । तदाश्रयणस्य 1155वेति--तस्य हेतोराश्रयणम्—
आश्रीयतेऽस्मिन् हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभूतः1156 साध्यधर्मी कथ्यते । तत्र हि


तस्यैव रूपस्य । विज्ञानसत्तया व्याप्तं यदिति यस्मिन् मरणेऽवश्यं प्रागासीद् विज्ञानम्, तद्
विज्ञानसत्तया व्याप्तमुक्तम् । तच्च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् । दिगम्बरस्यापि
कथं
सिद्धमित्याह--अज्ञानादिति । चैतन्याव्यभिचारिणो मरणस्याज्ञानात् । अनेनैतदाह—
यदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद् भेदेन विवेचितं स्यात्
केवलमज्ञानात्तत्सिद्धमुच्यत इति ।


एतदेवाह--यदा त्विति । एवमुत्तरत्रापि द्रष्टव्यम् ।


सुखमनुकूलवेदनीयम् । आदिशब्दादिच्छाद्वेषादिपरिग्रहः । पुरुषस्य सांख्यपरिकल्पित
स्यात्मनः । पुरुषश्चेतयते बुद्धिरध्यवस्यतीति सिद्धान्तात् । सांख्यस्य संख्यया पञ्च
विंशतितत्त्वानीत्यनया व्यवहरतीति सांख्यो योगरूढिश्चैषा, कपिल एव तथोच्यते ।


ननूत्पत्तिमत्त्वं कृतकत्वम् वा स्वसिद्धमेव तेनोपन्यसनीयमुपन्यस्तं च । तत्कथं वाद्यसिद्धते
त्याह--परार्थो हीति । हिर्यस्मात् । परार्थः परप्रतिपत्तिप्रयोजनः । निरन्वयः सर्वथोच्छेदः ।

193

हेतुर्वर्त्तमानो गमकत्वेनाश्रीयते । तस्याश्रयणस्य सन्देहे सन्दिग्धः ॥


1157आत्मना सन्दिह्यमानमुदाहर्त्तुमाह--


यथा बाष्पादिभावेन संदिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः
1158संदिग्धासिद्धः ॥ ६२ ॥


यथेति । बाष्प आदिर्यस्य स बाष्पादिः । तद्भावेन बाष्पादित्वेन संदिह्यमानो
भूतसंङ्घात इति भूतानां पृथिव्यादीनां संङ्घातः समूहः । अग्निसिद्धौ--अग्निसिद्ध्यर्थम् उपादी
यमानोऽसिद्धः ।


एतदुक्तं भवति--यदा धूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदाऽसिद्धः, गमकरूपा
निश्चयात् । धूमतया निश्चितो 1159वह्निजन्यत्वाद् गमकः । यदा तु संदिग्धस्तदा न गमक
इत्यसिद्धताख्यो दोषः ॥


आश्रयणासिद्धमुदाहरति--


यथेह निकुञ्जे1160 मयूरः केकायितादिति ॥ ६३ ॥


यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो
भूमागो निकुञ्जः । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितं--मयूरध्वनिः ॥


न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः । न केवलं पूर्वमेवेत्यपिशब्दः । अनित्य
त्वोत्पत्तिमत्त्व
योर्यत्साधनं प्रमाणं तस्य 1161 ज्ञानादनिश्चयात् यदीत्यादिनैतदेव द्रढयति ॥


स्वयमित्यात्मन इति षष्ठ्यन्तस्यानुवर्त्तते । हेतोश्च प्रकृतत्वाद् हेतोरिति विवृणोति ।
आश्रीयते साधनत्वेनोपादीयते अस्मिन्निति ॥


यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्यभिप्रायेणाह--आत्मना सन्दिह्य
मानमि
ति । आदिशब्देन नीहारादिपरिग्रहः ।


ननु यद्यसौ परमार्थतो धूमस्तदा सन्देहेऽपि किं न गमक इत्याह--एतदुक्तं भवतीति ।
किं तद् गमकं रूपं येनानिश्चित इत्याह--वह्नीति । यदा त्वित्यादिनोक्तमेव स्पष्टयति ।
तदा न गमक इति ब्रुवतश्चायमाशयो वह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदाऽनिश्चितत्वात् ।


एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश्चोक्तो द्रष्टव्यः 68a यथा
षड्जादिसत्त्वसन्देहे मयूरशब्दोऽयं षड्जादिमत्त्वे सति अवर्णात्मकत्वात् । अवर्णात्मकत्वे सति

194

1162कथमयमाश्रयणासिद्ध इत्याह--


तदापातदेशविभ्रमे ॥ ६४ ॥


तदापात1163 इति । तस्य केकायितस्यापात 1164आगमनं तस्य देशः स उच्यते यस्माद
वेशादागच्छति केकायितम् । तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु
वहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे1165 विभ्रमः--किमस्मान्निकुञ्जात् केकायित
मागतम् । आहोस्विदन्यस्मादिति1166, 1167तदायमाश्रयणासिद्ध इति ॥


धर्मिणोऽसिद्धावप्यसिद्धत्वमुदाहरति--


धर्म्यसिद्धावप्यसिद्धः--यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्य
मानगुणत्वम् ॥ ६५ ॥


यथेति । सर्वस्मिन् गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये
सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा
यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्त्तन्ते । गुणानां गुणिनि समवायात् ।
निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत् कथं दाक्षिणापथ उपलब्धाः सुखादयो मध्यदेश
उपलभ्येरन् । तस्मात् सर्वगत आत्मा ।


तदिह बौद्धस्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्येत्यसिद्धौ1168
हेत्वाभासः । पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्वसिद्धो धर्म्युक्त इत्यन
नयोर्विशेषः ।


षड्जादिमत्त्वादिति । उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोर्द्वयोरप्यनिश्चित
त्वात्केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति ॥


पर्वतोपरिभागेन तिर्यग्निर्गतेनेति च भूभाग इति चोपलक्षणं द्रष्टव्यम् । न तु तथाविध
एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्य वात् ॥


यस्माद् देशादागच्छतीति वचनव्यक्त्या चोत्पन्नः शब्दश्चतुर्दिवक शब्दसन्तानं जनयति,
स च जलतरङ्गन्यायेन श्रोत्रदेशमागतो गृहीत इति दर्शयति ॥


द्वेषादीत्यत्रादिग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणम् । सामान्यवान् गुणः संयोगविभागयो
रनपेक्षो न कारणम्
इति गुणलक्षणयोगाद् गुणाः । समवायात्समवेतत्वात् । प्रतिषिद्धानां

195

तदेवमेकस्य1170 रूपस्य 1171धर्मिसम्बद्धस्यासिद्धावसिद्धो हेत्वाभासः ॥


तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः ॥ ६६ ॥


1172तथाऽपरस्यैकस्य रूपस्य--1173असपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः ।


एकोऽन्त एकान्तो निश्चयः । स प्रयोजनमस्येत्यैकान्तिकः1174 । नैकान्तिकोऽनैकान्तिकः ।
यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतु
रनैकान्तिक उक्तः ॥


च न समवाय इति । निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश्चामर्त्तत्वादिति
सिद्धान्तस्थितेः ।


किमुतेति निपातः किम्पुनरित्यस्यार्थे वर्त्तते ।


आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्याशङ्क्य भेदमुपपादयन्नाह--पूर्वमिति ।
अयमर्थः--पूर्वं परमार्थतो विद्यमानोऽपि हेत्वाधाररूपतया सन्देहादनिश्चित इति तद् धर्म्यसिद्ध
उक्तः । सम्प्रति तु सर्वथैवासौ धर्मित्वेनासिद्ध उच्यत इति । धर्म्यसिद्ध एवाश्रयासिद्ध
उच्यत इति । तेन नाश्रयासिद्धो नाम अन्यः प्रभेदः ।


अन्यथासिद्धस्त्वसिद्ध एव न भवतीति न तस्यान्तर्भावश्चिन्त्यते । तथा ह्यन्यथासिद्ध
इति कोऽर्थः ? किमन्यथैव सिद्ध आहोस्वित् अन्यथाऽपि सिद्धः ? ननु यद्यन्यथैव, तदा
जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव । अथान्यथाऽपि
सिद्धः, तदैतस्मादन्येनापि प्रकारेण सिद्धोऽयमित्ययमपि भविष्यति । न च साध्यमिति सन्दिग्ध
विपक्षव्यावृत्तिरनैकान्तिक एवेति ॥


अनैकान्तिकशब्दस्य व्युत्पत्तिमाह--एक इति । एक इति ब्रुवन्नेकस्ता1175सौ साध्य
लक्षणैकार्थविषयत्वादन्तश्च कथावसानहेतुत्वादाकाङ्क्षोपशमहेतुत्वाद् वेति दर्शयति । समस्तं
पदमर्थञ्चाह--एकान्तो निश्चय इति । साध्येतरयोरेकतरनिश्चयफल इत्यर्थः । तद्विरुद्धे
चायं नञ् द्रष्टव्यः । यस्मादित्यादिनैतदेव स्फुटयति । यस्माद्धेतोरित्यपादाने चेयं पञ्चमी ।
किन्तु तद्विपरीतो निश्चयविपरीतः यत्तदोर्नित्यमभिसम्बन्धात्स इति द्रष्टव्यम् । क्व संशय
इत्याह--साध्येति ।


यद्वा कथमनैकान्तिको भवतीत्याह--यस्मादिति हेतुपञ्चमी । ऐकान्तिकप्रतिषेधेनान्यः
प्रतिपत्तिहेतुरुक्तो नञेंत्यभिप्रायेणाह--संशयहेतुरिति । तेन नासिद्धस्य तथात्वप्रसङ्गः ।
अथवैकान्तनियतत्वादेक इत्यन्त इति च निश्चयः प्रोक्तः । तथाहि सर्वोऽयं पदार्थभेद

196

तमुदाहरति--


यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्ष
विपक्षयोः सर्वत्रैकदेशे वा वर्त्तमानः ॥ ६७ ॥


यथेत्यादिना । अनित्यत्वमादिर्यस्याऽसौ1176 अनित्यत्वादिको धर्मः । आदिशब्दादप्रयत्ना
नन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं 1177नित्यत्वं च परिगृह्यते । प्रमेयत्वम् आदिर्यस्य स
प्रमेयत्वादिकः । आदिशब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्त्तत्वं च 1178गृह्यते । शब्दस्य
धर्मिणोऽनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मोऽनैकान्तिकः । चतुर्णामपि 1179हि विपक्षेऽ
सत्त्वमसिद्धम् ।


तथाहि-अनित्यः शब्दः प्रमेयत्वात्1180 घटवद्-आकाशवदिति प्रमेयत्वं सपक्षविपक्षव्यापि ।


अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात्, विद्युदाकाशवद् 1181घटवच्च--इत्यनित्यत्वं सपक्षै
कदेशवृत्ति--विद्युदादावस्ति, नाकाशादौ; 1182विपक्षव्यापि--1183प्रयत्नानन्तरीयके सर्वत्र भावात्1184 ।


अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवद् विद्युदाकाशवच्च--इत्यनित्यत्वं विपक्षैक
देशवृत्ति--विद्युदादावस्ति नाकाशादौ । सपक्षव्यापि1185 सर्वत्र प्रयत्नानन्तरीयके भावात्1186 ।


नित्यः शब्दोऽमूर्त्तत्वाद् आकाशपरमाणुवत्,1187 कर्मघटवच्च । इत्यमूर्तत्वमुभयैक
देशवृत्ति--उभयोरेकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च
विपक्षैकदेशे न वर्त्तते । मूर्त्तत्वात् घटपरमाणुप्रभृतीनाम् ।


नित्यास्तु परमाणवो 1188वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।


एकस्मिन्ना1189न्तेऽवतिष्ठेते--नित्यो वाऽनित्यो वेत्यादिरूपेण । स प्रयोजनमस्य स तथा । न
तथाऽनैकान्तिकः ॥


विपक्षेऽसत्त्वमसिद्धं सर्वत्रेति द्रष्टव्यम् । 68b सदकारणवन्नित्यम् वै० सू० ४.
१. १.
इति नित्यलक्षणयोगान्नित्या इष्टाः परमाणवः ॥



197

अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे । ततोऽनैकान्तिकता ॥


तथा--अस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ॥ ६८ ॥


यथा चास्य रूपस्यासिद्धावनैकान्तिकस्तथा अस्यैव विपक्षेऽसत्त्वाख्यस्य1190 रूपस्य संदेहे
ऽनैकान्तिकः ॥


तमुदाहरति--


यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको
धर्मः सन्दिग्धविपक्षव्यावृत्तिकः ॥ ६९ ॥


यथेति । असर्वज्ञ इत्यसर्वज्ञत्वं साध्यम् । कश्चिद्विवक्षित इति वक्तुरभिप्रेतः पुरुषो
धर्मीं । रागा आदिर्यस्य द्वेषादेः स रागादिः । स यस्यास्ति स रागादिमान् इति द्वितीयं
साध्यम् । 1191वाग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे
वा1192 साध्ये प्रकृते वक्तृत्वं--वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽ
नैकान्तिकः ।


सन्दिग्धा1193 विपक्षा व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः ।
तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायते किं1194 वक्ता सर्वज्ञ उतासर्वज्ञ
इत्यनैकान्तिकं वक्तृत्वम् ।


ननु च सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वज्ञे सन्दिग्धम् ? अत एव


1195सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलभ्भस्यादृश्यात्मविषयत्वोन
1196संदेहहेतुत्वाद् ।1197 ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ॥ ७० ॥


सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्य--1198एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् ।
कुत इत्याह--अदृश्य1199 आत्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन सन्देहहेतुत्वम् ।


द्वेषादेरित्यादिग्रहणेन मोहादेर्ग्रहणम् ॥


अत एवानुपलम्भमात्रादेवेति सिद्धान्ती । अमुमेवार्थं मूलेन संस्यन्दयन्नाह--सर्वज्ञ इति ।
तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वादिति । हेतुपञ्चमीमिदानीं व्याचष्टे—
यत इति ॥



198

यतोऽदृश्यविषयोऽनुपलम्भः1200 सन्देहहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वा
देर्व्यावृत्तिः सन्दिग्धा ॥


नानुपलम्भात् 1201सर्वज्ञे वक्तृत्वमसद्ब्रूमः । अपि तु सर्वंज्ञत्वेन सह वक्तृत्वस्य विरोधात् ।
एतन्न1202 ।


वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्य
दर्शनेपि व्यतिरेको न सिध्यति, संदेहात् ॥ ७१ ॥


सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणाद् व्यतिरेको न सिध्यति—
इति संबन्धः ।


व्याप्तिमन्तं व्यतिरेकं दर्शयति--यः सर्वज्ञ इति । साध्याभावरूपं सर्वज्ञत्वमनूद्य
1203 स वक्ता न भवति इति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे
नियतत्वात् 1204साधनाभावेन व्याप्त उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति
वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः । तस्मान्न सिध्यतीति1205 । कुत इत्याह—
संदेहात् । यतो विरोधाभावः, तस्मात् संदेहः । सन्देहाद् व्यतिरेकासिद्धिः ॥


कथं विरोधाभावः ?


द्विविधो हि पदार्थानां विरोधः ॥ ७२ ॥


1206हीति यस्माद् द्विविध एव विरोधो नान्यः, तस्मान्न वक्तृत्वसर्वंज्ञत्वयोर्विंरोधः ॥


कः पुनरसौ द्विविधो विरोध इत्याह--


अविकलकारणस्य भवतोऽन्यभावेऽभावाद्1207 विरोधगतिः 1208॥ ७३ ॥


अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य
कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः । तदर्थम् अविकलकारणग्रहणम् ।


ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्त्तुम् । तत्
कुतो विरोधगतिः ? एवं तर्हि अविकलकारणस्यापि यत्कृतात् कारणवैकल्याद् अभावस्तेन
विरोधगतिः ।


यस्येत्यादिनाऽविकलकारणस्य फलं वर्णयति । एवं तर्हीत्युत्तरम् । तर्हि तस्मिन्
काले । एवं बोद्धव्यमित्यर्थः । अपि सम्भावनायाम् । न्यायबलादेवं सम्भावयाम इत्यर्थः ।
विरोधस्य गतिः प्रतिपत्तिः ।


199

तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित्कर एव । तथा हि--शीतस्पर्शस्य
जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्त्तको विरुद्धः । तस्माद्धेतु
वैकल्यकारी विरुद्धो जनक एक निवर्त्त्यस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयो
रेकस्मिन्नपि क्षणे सहावस्थानं परिहर्त्तव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्थयोरेव
निवर्त्त्यनिवर्त्तकभावः ।


तस्माद्यो यस्य निवर्त्तकः स तं यदि परं तृतीये क्षणे निवर्त्तयति । प्रथमे क्षणे सन्निपत
न्नसमर्थावस्थाधानयोग्यो1209 भवति । द्वितीये विरुद्धमसमर्थं करोति । तृतीये त्वसमर्थे
निवृत्ते तद्देशमाक्रामति ।


तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन 1210देशमाक्रामन्1211 यदाऽन्धकारनिरन्तर-1212
मालोकक्षणं जनयति तदाऽऽलोकसमीपवर्त्तिनमन्धकारमसमर्थं जनयति । ततोऽसामर्थ्यं तस्प यस्य
समीपवर्त्त्यालोकः । 1213असमर्थे निवृत्ते 1214तद्देशो जायत आलोक इत्येवं क्रमेणाऽऽलोकेनान्ध
कारोऽपनेयः । तथोष्णस्पर्शेन शीतस्पर्शो निवर्त्तनीयः ।


किमतः सिद्धमित्याह--तथा चेति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति ।
किञ्चित्करत्वमेव तथा हीत्यादिना दर्शयति । यथा चास्य जनकत्वं तथाऽनन्तरमेव व्यक्ती
करिष्यते ।


ननु किं कतिपयक्षणसहितयोः पश्चान्निवर्त्त्यनिवर्त्तकभावेन विरोधोऽथवाऽन्यथेत्या
शङ्क्याह--सहेति । चो यस्मात् ततस्तस्मात् । न केवलं बहुषु क्षणेष्वित्यपि शब्दः ।
सहावस्थानमेकत्र स्थितिः । निकटावस्थानं तु न परिहर्त्तव्यमिति बुद्धिस्थम् । परिहर्त्तव्यं नाङ्गी
कर्त्तव्यम् । तयोरेकस्मिन्नपि क्षणे सहस्थित्यभावात् कथमेवमङ्गीक्रियते ? अत एव । न
सहस्थितयोः पश्चाद् विरोध इति वा कृतमनेन ।


यद्येवं क्वचित्प्रदेशे वर्त्तमान आलोकस्त्रिलोकीव्यवस्थितानि तमांस्यनेनैव क्रमेणापनये
दिति न क्वचित् तमांस्यवतिष्ठेरन्नित्याह--निकटस्थयोरिति ययोर्निवर्त्त्यनिवर्त्तकभावो दृष्ट
स्तयोर्निकटस्थयोरेव न तु निकटस्थयोरवश्यं निवर्त्त्यनिर्वर्त्तकभाव इत्यस्यार्थो द्रष्टव्यः । तयोरेव
कथं तथाभाव इत्याशङ्कायां दूरस्थायोरिति योज्यम् । चोऽवधारणे । यतः किञ्चित्करस्यैव
निवर्त्तकत्वं तस्माद् हेतोः परं प्रकृष्टं यथा भवति । एतदेवोपपादयन्नाह--प्रथम इति सन्नियत
न्नि
कटीभवन्निवर्त्तक इति प्रकरणात् । असमर्था चोपादेयक्षणनिर्माणे अशक्तावस्था यस्यान्ध
कारक्षणस्य तस्याऽऽधानमुत्पादनम्, तत्र योग्यः समर्थो भवति । द्वितीये क्षणे इत्यनुवर्त्तते ।
विरुद्धमन्धकारमसमर्थं सजातीयक्षणान्तरजननाक्षमं करोति । तृतीये क्षणेऽऽसमर्थे तस्मिन्

200

यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकः1215
क्षणः उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ1216 उत्पन्नः । 1217ततोऽसमर्थावस्था
जनकत्वमेव निवर्त्तकत्वम् ।


अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्त्तते ।


जन्यजनकभावच्च 1218सन्तानयोर्विरोधो न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु
तथापि सन्तानिनो वस्तुभूताः । ततोऽयं परमार्थः--न क्षणयोर्विरोधः । अपि तु बहूनां


वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानमाक्रामति, तद्देशो
भवति निवर्त्तक इत्यर्थात् ।


इह कश्चिन्निवर्त्तक आलोको यामेव दिशमाक्रामति तद्दिग्वर्त्तिनमेव स्वविरुद्धं गति
क्रमेणैव निवर्त्तयति । कश्चित्पुनर्विरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वर्त्तिनं विरुद्धं
झटिति निवर्त्तयति । तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्त्तकत्वमित्याह--तत्रेति
वाक्योपक्षेपे । देशमभिमतं स्थानमाक्रामंस्तद्देशो भवन्नालोक इत्यर्थः । अन्धकारनिरन्तर
न्धकाराव्यवहितम् । आलोकसमीपवर्त्तिनमिति तज्जन्यमानालोकसमीपवर्त्तिनम् । असमर्थ
मन्धकारान्तरजननाशक्तं जनयति । यत एवं ततस्तस्य जनकत्वम् । ततस्तस्मात्समीप
वर्त्त्यालोक इति गतिधर्मेति द्रष्टव्यम् । असामर्थ्यं चो69a पादेयक्षणोपजननं प्रतीति
प्रस्तावादवसेयम् । असमर्थे तस्मिन्नन्धकारे निवृत्ते स्वरसतोवि1219रुद्धे सति । सोऽसमर्थान्ध
कारक्षणदेशो देशो यस्य स तथा जायते आलोकः । इतिस्तस्मात् । एवमनन्तरोक्तेन क्रमेण
परिपाट्या गतिधर्मालोकस्तद्देशाक्रमणाय सन्निपतन्नसमर्थावस्थाऽऽधानयोग्यो भवति । द्वितीये
क्षणेऽसमर्थं जनयति । तृतीये तद्देशो जायत इत्यनन्तरोक्तः क्रमो विभज्य योजनीयः ।


अमुमेव क्रममन्यत्रादिशन्नाह--तथेति । यथा--प्रालोकान्धकारयोर्निवर्त्त्यनिवर्त्तक
भावस्तेन प्रकारेण उष्णस्पर्शेन गतिधर्मेण दृष्टान्तवशाद् द्रष्टव्यम् ।


गतिधर्मणस्तावदालोकस्यायं क्रमः । विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्याह—
यदेति । तुर्विशेषणार्थः । यतः क्षणादालोकस्य जनकः क्षण उत्पद्यते । कीदृशस्यालोक
क्षणस्येत्याह--अन्धकारेति । अन्धकारदेशस्य निवर्त्त्याऽन्धकारसम्बन्धी देशो यस्य स तथा
तत एव तमोदेशालोकोत्पादक्षणयोरेकसामग्र्यधीनतामाह । यतोऽन्धकारदेशालोकहेतूत्पादकस्य
क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोरविद्यमानं सजातीयजन्मनि सामर्थ्यं यस्या अवस्थाया
अन्धकारसम्बन्धिन्याः सा तथा । तज्जनकत्वमेवालोकस्येति प्रकरणात् ।


अत्रापि तृतीये क्षणे परं निवर्त्तकत्वमिति दर्शयन्नाह--अतश्चेति । चोऽवधारणे । अत्रापि
प्रथमे क्षणेऽन्धकारदेशालोकहेतूत्पादकः क्षणः समुद्भवन्नेवान्धकारासमर्थावस्थातद्देशालोकहेतुजनन


201

क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयो
र्निवर्त्त्यनिवर्त्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न
विरोधः, इतरेतरसन्तानानिवर्त्तनात् तेषाम् । गतिधर्मा चालोको यां 1220दिशमाक्रामति
1221तद्दिग्वर्त्तिनो विरोधिसन्तानान् निवर्त्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभाऽन्धकारनिकट
वर्त्तिव्यपि नान्धकारं निवर्त्तयति, 1222अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यात् ।
कारणासामर्थ्यहेतुत्वकृतं1223 सन्ताननिष्ठमेव विरोधं दर्शयता 1224भवत इति कृतम् । भवतः
प्रबन्धेन1225 प्रवर्त्तमानस्य1226 शीतस्पर्शसन्तानस्याभावोऽन्यस्योष्णसन्तानस्य भावे सतीति ।


योग्यो भवति । द्वितीयेऽन्धकारदेशालोकोत्पादकक्षणविरुद्धानन्धकारानसमर्थान् जनयति ।
तृतीये त्वसमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् । तथा शीताक्रान्तदेश
मध्योत्पन्नेनोष्णस्पर्शेन स्थितधर्मणा तथैव शीतस्पर्शो निवर्त्तनीय इत्यपि द्रष्टव्यम् ।


ननु च येनालोकक्षणेन सन्निपति 1227 तान्धकारक्षणोऽसमर्थो जन्यते न तेन तद्देश
आक्रम्यते । येन चाक्रम्यते न तेनासमर्थो जन्यते । तथा योऽन्धकारस्तत्सन्निपतनकालभावी
नासौ तद्विरुद्धः । यश्चासमर्थस्तज्जन्मा सोऽपि तज्जन्यत्वादविरोधी । ये चानुत्पत्तिधर्माण
स्तेऽप्यसत्त्वात्कथं तैर्विरुद्धा इत्याशङ्क्याह--जन्यजनकभावादिति । चोऽवधारणे सन्तानयो
रित्यस्यानन्तरं द्रष्टव्यः ।


अयमाशयः--जन्यजनकभावविशेष एवायं निवर्त्त्यनिवर्त्तकभावः अर्वाग्दर्शी च न
क्षणयोः कार्यकारणभावं विभावयितुं विभवति । अपि तु सन्तानयोस्ततोऽन्धकारक्षणप्रबन्ध
मेकत्वेनावसाय निवर्त्त्यं विरुद्धमध्यवस्यालोकक्षणप्रबन्धं चैकत्वेनाधिमच्य तद्विरोधिन
मधिमुञ्चतीति ।


परमार्थदृष्ट्या चेदं क्षणोल्लेखेनाख्यायते । न तु लोकस्थित्याश्रयेण । न तर्हि पर
मार्थतो विरोध इति चेत् । किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तु
मध्यवसितो भवानिति ? एतच्चानन्तरमेव निरूपयिष्यते ।


ननु न सन्तानिव्यतिरेकेण सन्तानो नामान्यः सम्भवी । तत्कथं69b द्वयोः सन्तानयोर्विरोध
उच्यत इत्याह यद्यपीत्यनुमतौ । यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोरयं वक्ष्यमाणकः ।
उपपत्तिमाह--यत इति । यस्माद् ग1228तक्षणप्रबन्धस्याभावान्निवृत्तिधर्मकत्वम् । तथा
यतः सत्स्वालोके1229क्षणेषु प्रवृत्ता अप्यन्धकारक्षणान्नि1230वृत्तिधर्माणो भवन्तीति द्रष्टव्यम् ।
अन्धकारादिक्षणप्रबन्धस्य1231 1232 आलोकादिक्षणप्रबन्धेन सह विरोध इति
प्रकरणार्थः ।



202

ये त्वाहुर्न विरोधो वास्तव इति त इदं वक्तव्याः--यथा न निष्पन्ने कार्ये कश्चिज्जन्य-


यदि येन सह यस्यैकदेशास्थितिर्न भवति तेन तस्य सहानवस्थानलक्षणो विरोधस्तर्हि
सर्व एव परमाणवः सप्रतिघत्वादन्योन्यदेशपरिहारेण वर्त्तन्त इति सर्वेषामेव परमाणूनामयं
विरोधः किन्न व्यवस्थाप्यत इत्याशङ्क्याह--सन्तानयोरिति । चोऽवधारणे । हेतुमाह—
इतरेतरेति । यतः सत्स्वपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानाऽनिवर्त्तनं तेषाम् ।


ननु यद्यालोकान्धकारयोर्निवर्त्त्यनिवर्त्तकभावेन विरोधस्तर्हि प्रदीपमल्लिकातलवर्त्त्येव
वरकात्माण निवर्त्ती1233 अन्धकारस्तत्समीपवर्त्तिनाऽऽलोकेन किं न निवर्त्त्यत इत्याशङ्क्याह—
गतिधर्मेति । चो यस्मादर्थे । तद्दिग्वर्त्तिन एवेत्यर्थाद् द्रष्टव्यः । यतो यद्दिगभिमुखगति
रालोकस्तदाक्रम्यमाणदिग्वर्त्तिन एव विरोधिसन्तानान्निवर्त्तयति । ततस्तस्मात्कारणात् ।


कुतो न निवर्त्तयतीत्याह--अन्धकारेति । अन्धकाराक्रान्तायामित्यनेन दिशोऽन्त1234
काराक्रान्तत्वमालोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् । किन्तर्हि ? वास्तवानुवादः
कृतः । या सा दिगन्धकाराक्रान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्यादित्यर्थः । अन्यथाऽ
न्धकाराक्रान्तत्वमेव तस्य न स्यात् । आलोकेन समीपवर्त्तिनाऽन्धकारापनयासम्भवादिति
कथमेनं संगच्छेत ।


अयमत्र परमार्थः--दृश्यते तावत्काचिदन्धकारमात्रा निकटस्थितेनाप्यालोकेनाऽनिवर्त्तिता ।
दृष्टश्चान्यस्याववरकवर्त्तिनोऽन्धकारप्रचयस्योच्छेदः । तस्मादालोकस्यालोकान्तरजननासामर्थ्य
मन्यत्र तु सामर्थ्यं तत्त्वचिन्तकैरचिन्त्यत्वात्प्रतीत्यसमुत्पादस्य कल्प्यत इति । अत एव ययो
र्जन्यजनकभावेन निवर्त्त्यनिवर्त्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवर्त्त्यन्धकारतदासन्ना
लोकयोर्नविरोधः । प्रायोवृत्त्या तु तौ विरोधेनावबुद्ध्येते । अत एव पूर्वं दूरस्थयोर्विंरोधा
भावाच्च निकटस्थयोरेव निवर्त्त्यंनिवर्त्तकभावः
इत्युक्तम्, न तु निकटस्थयोर्निवर्त्त्यनिवर्त्तक
भाव एव
इति । सति निवर्त्त्यनिवर्त्तकत्वे निकटस्थयोरेव, न तु निकटस्थयोरवश्यं निवर्त्त्य
निवर्त्तकभावः
इति च व्याख्यातमेव ।


सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतमेव च विरोधं स्वयं प्रतिपादितमाचार्य
स्याप्यभिप्रेतमेतदिति दर्शयन्नाह--कारणैरिति 1235 । कारणस्य निवर्त्तयितव्यस्य शीत
स्पर्शादेर्यदसामर्थ्यं सजातीयक्षणनिर्माणेऽशक्तत्वं तत्र यद्धेतुत्वं निवर्त्तकस्य तत्कृतं तत्प्रयुक्तम् ।
अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता
प्रकाश70a यताऽऽचार्येणेत्यर्थात् ।


ये पुनः शान्तभद्रादयः-- तावदालोकादेरुत्पन्नेनान्धकारादिना विरोधः, तस्यातीत
त्वेनासत्त्वात् । न चोत्पित्सुना सह, तस्याप्यनागततयाऽसत्त्वात् । नाऽपि वर्त्तमानेन, तस्यापि
तज्जन्मतयाऽविरोधित्वात् । तस्मान्न विरोधो नाम द्विष्ठः सम्बन्धोऽस्ति । किन्तु काल्पनिक
एव । अत एवाचार्येण विरोधगतिरित्यभिधायि । न तु विरोध इति ।
--इति व्याख्यात
वन्तस्तान् वचनभङ्ग्या निराचिकीर्षुराह--ये त्विति ।

203

जनकभावो नाम 1236द्विष्ठोऽस्ति । कारणपूर्विका तु कार्यंवृत्तिः1237 । अतो वास्तव एव ।
तद्वत् न निवृत्ते वस्तुनि कश्चित् 1238द्विष्ठो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य
1239क्षणान्तरजननासामर्थ्यम् । अतो1240 विरोधोऽपि वास्तव एव ॥


उदाहरणमाह--


शीतोष्णस्पर्शवत् ॥ ७४ ॥


1241शीतश्चोष्णश्च तावेव स्पर्शौ तयोरिव । शीतोष्णस्पर्शयोर्हिं पूर्ववद्विरोधो योजनीयः ॥


द्वितीयमपि विरोधं दर्शयितुमाह--


परस्परपरिहारस्थितलक्षणतया 1242वा 1243भावामाववत् ॥ ७५ ॥


परस्परस्य1244 परिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः परस्परपरिहार
स्थितलक्षणता1245 तया ।


इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानमवच्छिद्यमान
परिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते, तदव्य
वच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ ।
नीलात्तु यदन्यद्रूपं तन्नीलाभावाव्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भाद-


कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यंस्य कार्यत्वेनाभिमतस्य वृत्तिः
प्रवृत्तिर्भाव इति यावत् । तुर्विशेषणार्थः । यत एवमतो हेतोर्वास्तवः पारमार्थिकः । अन्यथा
कार्यकारणभावोऽप्यवास्तवोऽस्त्विति भावः ।


ननु किं कार्यकारणभावोऽपि द्विष्ठः सम्बन्धः कश्चिदिष्टो येनैवमुच्यत इति चेत् ।
न । कारणपूर्विकायाः कार्यवृत्तेर्वास्तवत्वात् । इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादे
र्जननासामर्थ्यं वास्तवमस्तु । न तु विरोधः सम्बन्ध इति चेत् । न । एतावतोऽन्यस्मात्कार्य
कारणभावादस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् । अस्माभिरपीदृश एव कार्य
कारणभावविशेषो विरोध इत्युच्यत इति कथमयमवास्तवः स्यादिति ॥


पूर्वंवत्पूर्वोपदर्शितवत् ॥



204

भावनिश्चयात् । यथा च नीलं1246 स्वाभावं परिहरति, 1247तद्वद् अभावाव्यभिचारि पीतादिक
मपीति1248 । तथा च भावाभावयोः साक्षाद्विरोधः,1249 वस्तुनोस्त्वन्योन्याभावाव्यभिचारित्वा
द्विरोधः ।


कस्य चान्यत्राभावावसायः ? यो नियताकारोऽर्थः,1250 तस्य । न त्वनियताकारः,1251
क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् ।
1252यतः क्षणिकत्वपरिहारेण न किञ्चिद् दृश्यते ।


ननु सर्वमेव वस्तु सत्त्वरजस्तमोरूपेणैकमिति कथमन्योन्यरूपपरित्याग इत्याह--इहेति ।
यद् व्यवच्छिद्यते यन्न परिच्छिद्यते । अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् । अवच्छिद्यमानपरि
हारेण
व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत्तथा । किम्पुनरिदं
प्रसिद्धमित्याह--नीलमिति । चो यस्मात् । तदेव रूपं तद्रूपम्, तद्रूपमेव ताद्रूप्यम् तस्य प्रच्युति
रभावो व्यवहर्त्तव्यैकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः । उपपत्तिमाह--तदव्यवच्छेद इति ।
यत एवं तस्मात् कारणात् । यदि भावाभावयोर्विरोधः, न तर्हि नीलपीतयोः स स्यादित्याह—
नीलादिति । तुर्विशेषद्योतकः । अभावाव्यभिचारित्वमेव साधयन्नाह--नीलस्येति । भवत्येवं
नीलस्य पीतादावभावः, न तु तत्परिहारेण तद् व्यवस्थितमित्याह--यथेति । चो यस्मादर्थे ।
नीलं कर्त्तृ स्वाभावं स्वभावं 1253 स च मानभावश्च 1254 तं न व्यभिचरतीति तथा । एवं
सति किं व्यवस्थितमित्याह--तथा चेति नीलस्य साक्षात्स्वाभावपरिहारप्रकारे तदव्यभि
चारित्वादर्थान्तरपरिहारप्रकारे च सति ।


नतु 1255 यद् यदभावाव्यभिचारि य 1256 त्तत्तेन विरुद्ध्यते । तस्य न
तदात्मकत्वेनाभावावसायस्तादात्म्याभाववसायफलत्वादन्यस्य विरोधस्य । तर्हिक्षणिकत्वमपि
नीलाभावाव्यभिचारित्वान्नीलेन विरुद्ध्यमानं न नीलात्मकं स्यात् । तदपि नीलाभाववदेव
अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् । तथा च यावत्क्षणिकं तावन्नीलमिति कृत्स्ना त्रिलोकी
नीलैव स्यादिति मनसि निधायाह--कस्य चेति । तुशब्दार्थश्चकारः ।


परमु70b खेन प्रश्नं कृत्वा प्रश्नविसर्जनमाह--य इति । नियतस्य प्रतिनियतस्य
वस्तुन आकारः स्वरूपमिति विग्रहीतव्यम् । एतदेब व्यतिरेकमुखेणाह--न त्विति । न
पुनरनियतस्य सर्ववस्तुस्वरूपात्मकस्य । तदेव दर्शंयति--क्षणिकत्वादिवदिति । आदिशब्दात्पर
माणुमयत्वादिपरिग्रहः । अनेनैतदाह--अभावाव्यभिचारित्वेऽपि नियताकारेण तेन समस्य
विरोधो नानियताकारेणेति ।


अनियताकारत्वमस्योपपादयन्नाह--क्षणिकत्वं हीति । हिर्यस्मादर्थे । सन्मात्रानु
बन्धित्वात्क्षणिकस्येत्यभिप्रायः । यत एव्रमतः कारणात् । न त्वयमर्थः--नियतः प्रतिनियत

205

यद्येवमभावोऽपि न नियताकारः । 1257कथमनियताकारो नाम ? यावता वस्तुरूप
विविक्ताकारः कल्पितोऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते1258 ।
नानियतम् । एवं 1259नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मत्व-1260
विरोधश्चायम् । ययोर्हि 1261परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः ।


आकारो यस्येति । एवं हि क्षणिकत्वादेरपि नियताकारत्वं स्यात् । तथाहि परमसङ्कुचित
कालवर्त्तिरूपत्वेन नियताकारत्वात् । धर्मोत्तरोऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मक
मि
ति ब्रुवाणो नियताकार इत्यत्र षष्ठीतत्पुरुषमभिव्यनक्ति इतरथा क्षणिकत्वस्य हि सर्वो
नीलादिः स्वरूपम्
इत्यभिदध्यादिति । एवञ्चा 1262 क्षणिकस्यापि न नीलेऽभावावसायस्तस्य
सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् । येन च क्षणिकं कल्पितं न तेन प्रतिनियत
वस्त्वात्मक 1263 कल्पितमत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोरुदासीनं नीलमात्रे
प्रमाणम् । तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ् निश्चेतु
मशक्यमिति न्यायबलात्प्राप्तम् ।


एवञ्चाविरोधरूपविवेचके धर्मोत्तरे सत्त्यपि ये केचिद् द्विष्यमानजल्पमहोदधिप्रभृतयो
विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकुर्वन्ति तैरयं कस्य चा
न्यत्राभावावसायः ।यो नियताकारो न त्वनियताकारः क्षणिकत्वादिरि
ति
धर्मोत्तरस्य ग्रन्थो न
दृष्टो न चार्थस्य समीचीनिधिस 1264 ज्ञात इति लक्ष्यते ।


यद्ययमपरिहारः, कस्तत्र परिहार इति चेत् । यथैतत्परिह्रियते तथा विशेषाख्यान
एवास्माभिरभ्यधायीति तत एवापेक्षितव्यम् । इह पुनरप्रकृतत्वान्नोच्यत इति ।


यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत्
तस्यानियताकारत्वाद् इत्याशङ्कमान आह--यद्येवमिति । एवञ्चेदभ्युपगम्यते तदेत्यर्थात् ।
न केवलं क्षणिकत्वादीत्यपि शब्दः । कथमिति सिद्धान्ती ।


यावतेति तृतीयान्तप्रतिनिरूपको निपातोऽत्र यस्मादित्यस्यार्थे वर्त्तते । वस्तुरूपविविक्तो
दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः ।


कल्पितग्रहणेनैतदाह--नाभावो नाम कश्चित् प्रमाणसिद्धोऽस्ति । केवलं कल्पिकया
बुद्ध्या तथा समारोपित इति । यत एवं तस्माद् दृष्टं प्रमाणावगतं कल्पितम् आगमाश्रयेणा
न्यथा वा समारोपितम् । अन्यत्र ततोऽन्यस्मिन्, नीलादौ वाऽनियतम्, न नीलाद्यात्मकं सत्
तत्रैवाऽसदि त्यवसीयते । अमुमेव न्यायमन्यत्रादिशन्ना71a ह--एवमिति । यथाऽभावो नियता
कार एव कल्पितो नानियताकार एवं नित्यत्वमपि सर्वकालावस्थायित्वलक्षणं नियताकारमेव

206

अत एव लाक्षणिकोऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृत्वा ।
विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते
तद् दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि--अभावोऽपि पिशाचोऽपि यदा पीते निषेद्धुमिष्यते
तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति
रूपे परिच्छिद्यमान एकस्मिंस्तदभावो दृश्यो व्यवच्छिद्यते । 1265यच्च तदभाववन्नियताकारं


कल्पितम्, न तु सर्वस्य नीलादेः । अक्षणिकत्वं तु सर्वस्य नीलादेः स्वरूपात्मकं सर्वस्यैवानेक
क्षणस्थायित्वात् । न चाक्षणिक एव नित्यः, सतोऽकारणस्याकाशादेः कियत एव तथात्वात् ।
तथा पिशाचत्वमप्यस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्वरूपं कल्पितमिति । तस्यापि नीला
कारत्वान्नीलादिना 1267 । अयं विरोधः । यद्वा नियतः प्रतिनियत आकारः स्वभावो यस्य
स तथा निषेधेनानियताकारः । तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकार
त्वामियताकारत्वे वाच्ये । तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः । सर्देषां स्वरूपा
त्मकमिति
च विवरणमर्थाभेदेन नेयमिति ।


ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते । पूर्वेणापि परस्परपरि
हारावस्थानं प्रतिपाद्यत इति कथमन्योन्यानन्तर्भाव इत्याशङ्क्याह--एकात्मत्वेति । चो
यस्मादर्थे । विरुद्धयोरेकात्मनिषेधको विरोध एकात्मविरोध उक्तः । कथमस्य तथा
त्वमित्याह--ययोरिति । हिर्यस्मादर्थे ।


यत एतेन विरोधेन विरुद्धयोरेकात्मत्वं निषिध्यते अत एवास्मादेव कारणात् ।
कथमीदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्याह--लक्षणमिति । विभक्तस्वरूपं
प्रयोजनं व्यवस्थाप्यतया साध्यम्, प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य । इति
कृत्वा
एवं व्युत्पाद्य ईदृश्या व्युत्पत्त्येति यावत् ।


कथमेतत्प्रयोजनमित्याह--विरोधेनेति । हीति यस्मात् । विभक्तमन्येन विभक्तं
यतोऽनेनेति विरोधेन नीलादेर्विभक्तरूपव्यवस्थापनादन्येन सहैकात्म्यं निषिध्यते । अत एवा
स्मादेव कारणात् । दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन्निषिध्यते दृश्यमानात्मकत्वेन
प्रतिषिध्यते ।


ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्वदृश्यस्येत्या
शङ्क्याह--तथा हीति । न केवलं भाव इत्यपिशब्दः । न केवलमभाव इत्यपिशब्दः ।
दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, नायं दृश्यमानः पीतः, अभावः, पिशाचो वा
ताद्रूप्येणाप्रतिभासनादित्येवं निषेधादित्यभिप्रायः । इतिर्हेतौ । दृश्यानुपलब्धेरेवान्यस्य
तादात्म्येनान्यस्मिन्निषेधः ।


अथ स्यात्प्रत्यक्षमेवात्र नीलस्य पीतात्मताऽभावव्यवहारं करोति । तत् किमेवमुच्यते ?
अथोक्तमेतददृष्टानामपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुमिति चेत् । न । इह तादात्म्य
207

रूपं तदपि दृश्यं व्यवच्छिद्यते । ततः स्वप्रच्युतिवत् प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये
परस्परपरिहारस्थितरूपाः सर्वे तेऽनेन निषिद्धैकत्वा इति । सत्यपि चास्मिन् विरोधे
सहावस्थानं स्यादपि ।


ततो भिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन
सहावस्थानम् । भिन्नविषयौ1268 च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः ।
वस्तुन्येव कतिपये 1269सहानवस्थानविरोधः । तस्माद्भिन्नव्यापारौ भिन्नविषयौ च । ततो
नानयोरन्योन्यान्तर्भाव इति ॥


स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ॥ ७६ ॥


निषेधात् । आधेयनिषेधे ह्ययं न्यायो न तु दृश्यमानात्मतानिषेध इति । सत्यमेतत् । केवल
मत्यन्तमूढं प्रत्येतदुक्तमित्यदोषः । किमेवं सति सिद्धिमित्याह--तथा च तति ऐकात्म्यनिषेधे
सर्वस्य दृश्यात्मतया निषेधप्रकारे सति । तदभावस्तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादे
रभावस्तदभावो दृश्यो दृश्यात्म71b कः सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते । अयं
दृश्यमानो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनादिति कृत्वा दृश्यमानरूपात्मतया
निषेधादिति भावः ।


भवतु परिच्छिद्यमानाऽभावस्य दृश्यस्य व्यवच्छेदस्तदव्यभिचारिणस्तु निषेधे का
वार्त्तेत्याह--यच्चेति । अपिशब्दार्थश्चकारः । तदभावो विद्यतेऽस्येति तथा ।


यदि तदभाववांस्तादात्म्येन प्रतिषिध्यते तर्हि क्षणिकत्वमपि पूर्वोक्तेन न्यायेन नीला
भाववदिति तदपि तादात्म्यतया व्यवच्छेद्यं स्यादित्याह--नियताकारमिति । एतच्च पूर्वमेव
कृतव्याख्यानम् । यतो द्वयोरप्यभावतद्वतोर्दृश्यमानात्मतया निषेधाद् द्श्ययोरेव निषेधस्तत
स्तस्मात्स्वप्रच्युतिरिव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः । इतिस्तस्मात् । सर्व
ग्रहणं कार्त्स्न्यप्रतिपादनार्थम् । अनेनेति विरोधेन निषिद्धमेकत्वं येषामिति विग्रहः । विरोधे
परस्परपरिहारस्थितात्मलक्षणे सहैकत्र लोकप्रतीतिसिद्धे देशेऽवस्थानं स्थितिः स्यात् । अपिः
सम्भावनायाम् । यस्मादनेन विरोधेन नैकत्रावस्थानं निषिद्ध्यते किन्त्वेकात्मकत्वम् । पूर्वेण
चैकत्रावस्थानं न त्वेकात्मकत्वम् ।


ततः कारणाद् भिन्नौ नानाभूतौ व्यापारौ ययोस्तौ तथोक्तौ । भिन्नव्यापारत्व
मेवानयोरेकेत्यादिना स्फुटयति । न केवलं व्यापारभेदादनयोर्भेदेनोपन्यासः । किन्तु
विषयभेदादपीत्याह--भिन्नविषयौ चेति । न केवलं भिन्नव्यापारौ भिन्नविषयावपीत्यपि
शब्दार्थश्चकारः । भिन्नविषयत्वमेव दर्शयन्नाह--सकल इति ॥


भवतूक्तलक्षणो द्विविध एव विरोधः । तथाप्यनयोरन्यतर एव विरोधो वक्तृत्वसर्वज्ञ
त्वयोर्भविष्यतीत्याह--स चेति । चो यस्मात्सोऽयमनन्तरोक्तो द्विविधो नास्ति । अपि
रतिशये ।



208

स चायं द्विविधोऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न सम्भवति । न ह्यविकल
कारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः1270 । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो
नावसीयते । ततो नानेन विरोधगतिर्भवति ।


न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि1271 वक्तृत्वपरिहृताः ।
तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनामपि वक्तृत्व
प्रसङ्गात् । तत एवाविरोधाद् वक्तृत्व1272 विधेर्न सर्वज्ञत्वनिषेधः ॥


स्यादेतत्--यदि नास्त्येव विरोधो घटपटयोरिव स्यादपि तयोः सहावस्थितिदर्शनम्1273 ।
सहाववस्थित्यदर्शनात्तु विरोधगतिः । विरोधा1274च्चाभावगतिरित्याशङ्क्याह--


1275 चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥ ७७ ॥


तत्राद्यस्य तावदभावं न हीत्यादिना दर्शयति । हीति यस्मात् । कुतो नाभावगति
रित्याह--सर्वज्ञत्वं हीति । हिर्यस्मात् । अदृश्यस्यापि किं माभावगतिरित्याह--अदृष्टस्येति ।
चो यस्मादर्थे । यत एवं ततस्तस्मात् । अनेन वक्तृत्वेन विरोधगतिर्नास्ति तस्य सर्वज्ञ
त्वस्येत्यर्थात् ।


द्वितीयस्य विरोधस्य अभावं प्रतिपादयन्नाह--न चेति । चः प्रतिषेधसमुच्चये ।
उपपत्तिमाह--काष्ठेति । हिर्यस्मात् । कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नाबस्थितमित्याह—
तेषामपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात्प्रसक्तेः । कुतस्तेषां तथात्वप्रसङ्ग इत्याशङ्क्य
योजनीयं काष्ठादय इति । हिर्यस्मात् । काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहृता
स्त्यक्ताः । वक्तृत्वमेव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्याह--नापीति । अपिः
प्रतिषेधसमुच्चये । अत्रापि तामेवोपपत्तिमाह--काष्ठेति । इहापि काष्ठादयो हि सर्वज्ञ
त्वेन परिहृता इति द्रष्टव्यम् ।


स्यादेतत्--वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणताविरोधेऽपि का क्षतिर्येन
तन्निषेधः कृतः । तथा ह्यन्योन्यपरिहारेणावस्थानेऽपि यद् वक्तृत्वं तत्सर्वज्ञत्वं मा भूत्,
सर्वज्ञत्वं वा वक्तृत्वम् । तयोस्त्वेकत्रस्थितिरविरुद्धैव । तदनन्तरमेवोक्तं धर्मोत्तरेण 72a
सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपीति ।


तदेतदसत् । येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नावेव धर्मौ तेषामिदं शोभते
न तु ताथागतानां धर्मधर्मिणोर्वास्तवमभेदमिच्छताम् । तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरि


209

न चाविरुद्धविधेरिति अनुपलब्धावपि नायं विरुद्धविधिः यद्यपि 1276सहावस्थाना
नुपलम्भस्तथापि न तयोर्विरोधः । यस्मान्न सहानुपलम्भमात्राद् विरोधोऽपि तु द्वयोरुपलभ्य
मानयोर्निव1277 र्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविधे र्विरुद्धविधिः ।1278
अतोऽस्मान्नान्यस्याभावगतिः ॥


तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्यं स्याद्वच
नादे रागादिगतिः स्यात् । रागादिनिवृत्तौ वचनादिनिवृत्तिः1279 स्यात् । न च कार्यम् ।
कुतः--


रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ॥ ७८ ॥


रागादीनां वचनादेश्च कार्यकारणभावस्याऽसिद्धेः कारणान्न कार्यम् । अतोऽस्मान्न
गतिः ॥


मा भूद्रागादिकार्यं वचनं सहचारि तु भवति । ततो रागादौ सहचारिणि निवृत्ते
निवर्त्तंते1280 वचनमित्याशङ्क्याह--


अर्थान्तरस्य 1281चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ॥ ७९ ॥


अर्थान्तरस्य1282 चाकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेर्निवृत्तिः ।
अतो वक्तृत्वं भवेद्रागादिविरहश्च ॥


इति सन्दिग्ध1283 व्यतिरेकोऽनैकान्तिको वचनादिः ॥ ८० ॥


हृतं स्यात् तदा वक्तृत्वस्य वक्तुरभेदात्सर्वज्ञत्वस्य च सर्वज्ञाद्, वक्तैव सर्वज्ञो न स्यात्, सर्वज्ञ
एव वा वक्तेति युक्तमनयोः परस्परपरिहारस्थितलक्षणताऽभावप्रतिपादनमिति ।


यदि नास्त्येव विरोधः सहानवस्थानलक्षण इति द्रष्टव्यम् । अन्यथा घटपटयोर्दृष्टान्तता
न स्यात् । उपसंहारे चायमर्थो व्यक्तीकरिष्यते । उक्तं विरुद्धत्वे सहावस्थानादर्शनं
कारणम्, तत्किमेवमुच्यत इत्याशङ्क्याह--यद्यपीति । तथापि तेनापि प्रकारेण । अतो
हेतोरस्माद् वक्तृत्वाद् अन्यस्य सर्वज्ञत्वस्य नाभावप्रतिपत्तिः ॥


यथा वक्तृत्वादसर्वज्ञत्वगतिर्नास्ति तथा वक्तृत्वाद् रागादिमत्त्वस्यापि गतिर्नास्तीति
जिज्ञापयिषुराह--तथेति । आदिग्रहणाद् द्वेषादिपरिग्रहः ।


रागादिशब्दसन्निधानाद्रागादि सहचारीति बोद्धव्यम् । यथा सन्दिग्धविपक्षव्यावृत्तिक
साधनदोषस्तथा प्रागेवाभिहितमिति न पुनरुच्यते ॥


210

इति शब्दस्तस्मादर्थे । 1285तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात्सर्वज्ञत्वाद्, रागादिमत्त्व
विपर्ययादरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादेः ।1287 अतोऽनैकान्तिको वचनादिः ॥


एवमेकैकरूपादिसिद्धिसन्देहे हेतुदोषान् आख्याय द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे
हेतुदोषान् वक्तुकाम1288 आह--


द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः ॥ ८१ ॥


द्वयोरिति1289 । द्वयो रूपयोर्विपर्ययसिद्धौ सत्त्यां विरुद्धः ॥


त्रीणि च रूपाणि सन्ति । ततो विशेषज्ञाप1290नार्थमाह--


कयोर्द्वयोः ? ॥ ८२ ॥


कयोर्द्वयोरिति ॥


विशिष्टे रूपे दर्शयति--


सपक्षे सत्वस्य, असपक्षे चासत्वस्य । यथा कृतकत्वं1291 प्रयत्नानन्तरीय
कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ॥ ८३ ॥


सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य विपर्ययसिद्धाविति1292 सम्बन्धः । कृतकत्वमिति
स्वभावहेतुः । प्रयत्नानन्तरीयकत्व मिति कार्यहेतुः1293 । प्रयत्नानन्तरीयक1294 शब्देन हि प्रयत्ना
नन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य
कार्यम् । तदिह प्रयत्नानन्तरं 1295ज्ञानं गृह्यते । 1296तेन कार्यहेतुः ।


सर्वानैकान्तिकप्रकारानुक्त्वा विरुद्धत्वाख्यं हेतुदोषमभिदधानो वार्तिककारस्याभिप्रायम्
एवमित्यादिना दर्शयति ।


व्यक्तिभेदविवक्षया हेतुदोषानिति बहुवचनेनाह ॥


विशिष्टे रूपे द्वे दर्शयति । यदि द्वावपि स्वभावहेतू तदा किं द्वयाभिधानेन ?
एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शितत्वादित्याशङ्क्य समर्थनमाह--कृतकत्वमिति । ननु
स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वमन्यत्र दर्शितम् । तत्कथमनेनैवमुच्यत इत्याह--प्रयत्नेति ।
हिर्यस्मात् । प्रयत्नस्य पुरुषव्यापारस्यानन्तरमव्यवहितं जन्म ज्ञानं च तद्विषयमुच्यते ।


1297
211

एतौ हेतू नित्यत्वे साध्ये विरुद्धौ हेत्वाभासौ ॥


कस्मात् पुनरेतौ विरुद्धावित्याह--


अनयोः सपक्षेऽसत्वम्, असपक्षे च सत्वमिति विपर्ययसिद्धिः1298 ॥ ८४ ॥


अनयोरिति । सपक्षे हि1299 नित्ये कतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् ।
अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ॥


कस्मात् पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह--


एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ॥ ८५ ॥


एतौ च साध्यस्य नित्यत्वस्य विपर्ययम्--अनित्यत्वं साधयतः । ततः1300 साध्यविपर्यय
साधनाद्विरुद्धौ ॥


यदि साध्यविपर्ययसाधनाद्विरुद्धावेतौ, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्;
इष्टं च अनुक्तम् । अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह--


1301ननु च तृतीयोऽपीष्टविघातकृद् विरुद्धः ॥ ८६ ॥


ननु च तृतीयोऽपि विरुद्ध उक्तः1302 । उक्तविपर्ययसाधनौ द्वौ । तृतीयोऽयमिष्टस्य
शब्देनानुपात्तस्य 1303विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत् ॥


तमुदाहरति--


यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति ॥ ८७ ॥


ननु प्रयत्नानन्तरीयत्वशब्द उपात्तस्तत्किंप्रयत्नानन्तरीयकशब्दस्यार्थ उच्यत
इत्याह--प्रयत्नानन्तरीयकत्वमिति प्रयत्नानन्तरीयकत्वशब्देनापि तदेवोक्तं वस्तुत इत्यर्थः । तेन
शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्येत्याशङ्क्य जन्मेत्यादिना विभजते ।
यतो ज्ञानस्याप्यभिधानं तत्तस्मादिह विरुद्धोदाहरणप्रक्रमे ।


अनुपलम्भस्त्वनयोरेवान्तर्भूतत्वान्न पृथगुपदर्शितः । एतयोरुदाहृतयोरेव सोऽपि सुज्ञान
इति भाव उन्नेयः ।


लक्ष्यते चायमाचार्यंस्याशयः--सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो
विरुद्ध एवेति दर्शयितुमुभयोपादानम् । अन्यथा कृतकत्वमात्रे प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक
एव यः स विरुद्धो न तु प्रयत्नानन्तरीयकवद् यो विपक्षव्यापीति शङ्का स्यात् । तथा

212

यथेति । चक्षुरादय इति धर्मी । परोऽर्थः प्रयोजनं 1304परार्थः प्रयोजकः संस्कार्य
उपकर्त्तव्यो येषां ते परार्थाः-इति साध्यम् । संघातत्वात् सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो
हि परमाणुसञ्चिति1305रूपाः । ततः संघातरूपा उच्यन्ते । शयनमासनं चादिर्यस्य तच्छयना
सनादि । तदेवाङ्गं पुरुषोपभोगाङ्गत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि
पारार्थ्येन संहतत्वं1306 व्याप्तम् । यतः 1307शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्यु
पकारका इति परार्था उच्यन्ते ॥


कथमयमिष्टविघातकृदित्याह--


तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः ॥ ८८ ॥


तदिष्टासंहतपारार्थ्यविपर्ययसाधनादिति । असंहते विषये पारार्थ्यमसंहतपारार्थ्यम् ।1308
तस्य सांख्यस्य वादिन इष्टमसंहतपारार्थ्यं तदिष्टासंहतपाराथ्यंम् । तस्य विपर्ययः संहत
पारार्थ्यं नाम । तस्य साधनाद् विरुद्धः ।


आत्मा अस्ति इति ब्रुवाणः सांख्यः कुत एतद् इति पर्यनुयुक्तो बौद्धेनेदमात्मनः सिद्धये
प्रमाणमाह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्यय
व्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत्1309 क्रमेण वा
भवति1310 संहतः । तस्मात् परार्थाश्चक्षुरादयः1311 संहतपरार्था इति सिद्धम् ॥


प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्तावव्याप्त्यैव यो विपक्षे वर्त्तते स एव विरुद्धो नान्य
इति शङ्का स्यात्, एतावतापि 72b विपर्ययसिद्धेरुपपत्तेः । यदि तु कार्यहेतुरुदाहृत
इत्युच्यते, तदानुपलब्धिरप्युदाहर्त्तव्या स्यात् । न च तस्यास्तत्रान्तर्भावान्नोदाहरणमिति युक्तम्,
अन्वयादिप्रदर्शनेऽपि अनुदाहरणप्रसङ्गात् । एवं धर्मोत्तरेण कथं न व्याख्यातमिति न प्रतीमः ॥


अर्थशब्दः प्रयोजने वृत्तस्तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वमित्यभि
प्रेत्य परार्थः प्रयोजक इत्युक्तः । परस्मिन्नर्थः प्रयोजनं येषामिति गमकत्वाद् व्यधिकरण
बहुव्रीहौ तु सर्वं समञ्जसं केवलमनेन तथा न व्याख्यातमिति न विद्मः । अङ्गं निमित्तम् ।
कस्य तदङ्गमित्युच्यत इत्याह--पुरुषेति ॥


क्रमेण युगपद् वाऽपि द्वेधाप्यसंहतं द्रष्टव्यम् ।


कुतः पुनरसंहतविषयं पारार्थ्यमिष्टं सांख्यस्याख्यायत इत्याशङ्क्याह आत्मेति । असंहतो
पकारकत्वं तावच्चक्षुरादीनां तेनैषितव्यमन्यथाऽऽत्माऽसिद्धेः । यच्च तदसंहतरूपं स एवा
त्मेत्यभिप्रायेणोक्तमसंहतस्यात्मन इति ॥


213

अयं च विरुद्ध आचार्यदिङ् नागेनोक्तः--


1312इह कस्मान्नोक्तः ॥ ८९ ॥


स कस्माद् वार्त्तिककारेण सता त्वया नोक्तः ? इतर1313 आह--


अनयोरेवान्तर्भावात् ॥ ९० ॥


अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ।


ननु चोक्तविपर्यपं न साधयति । तत् कथमुक्तविपर्ययसाधनयोरेवान्तर्भाव इत्याह--


न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ॥ ९१ ॥


न ह्ययमिति । हीति यस्मादर्थे । यस्माद् अयमिष्टविधातकृदाभ्यां हेतुभ्यां साध्य
विपर्ययस्य1314 साधनत्वेन न भिद्यते । यथा तौ साध्यविपर्ययसाधनौ तथाऽयमपीति । उक्त
विपर्ययं तु साधयतु1315 वा मा वा किमुक्तविपर्ययसाधनेन । तस्मादनयोरेवान्तर्भावः ॥


ननु चोक्तमेव साध्यं1316 तत् कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह--


नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥ ९२ ॥


न हीति यस्मादिष्टोक्तयोः 1317परस्परस्मात् साध्यत्वेन न कश्चिद्विशेषो भेद इति ।
तस्मादनयोरेवान्तर्भाव इत्युपसंहारः ।


प्रतिवादिनो हि यज्जिज्ञासितं तत् प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत् साधनेच्छया
विषयीकृतं साध्यमिष्टमुक्तमनुक्तं वा, न तूक्तमात्रमेव साध्यम् । तेनाविशेष इति ॥


द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिकः ॥ ९३ ॥


द्वयो रूपयो1318 र्विपर्ययसिद्धौ विरुद्ध उक्तः । 1319तयोस्तु द्वयोर्मध्य एकस्यासिद्धौ, अपरस्य
च सन्देहेऽनैकान्तिकः ॥


इतर इति चोदकादन्यो वार्तिककार इत्यर्थात् ।


नह्यक्तविपर्ययसाधकत्वेन विरुद्ध उच्यते । किन्तर्हि ? साध्यविपर्ययसाधकत्वेन ।
तस्मात् किमुक्तविपर्ययसाधनेनेत्युक्तम् ॥


तमेव साध्यत्वेनाभेदं साधयन्नाह--प्रतिवादिनो हीति । हिर्यस्मादर्थे । तेन साध्येच्छया
विषयीकृतमात्रस्य साध्यत्वेनाविशेषोऽभेदः ॥



214

कीदृशोऽसावित्याह--


यथा वीतरागः 1320कश्चित् सर्वज्ञो वा, वक्तृत्वादिति1321 । व्यतिरेको
ऽत्रासिद्धः । सन्दिग्धोऽन्वयः ॥ ९४ ॥


यथेति । विगतो रागो यस्य स वीतराग इत्येकं साध्यम् । सर्वज्ञो वेति द्वितीयम् ।
वक्तृत्वादिति हेतुः । व्यतिरेकोऽत्रासिद्ध इति । स्वात्मन्येव सरागे चासर्वज्ञे च विपक्षे
वक्तृत्वं दृष्टम् । अतोऽसिद्धो व्यतिरेकः । सन्दिग्धोऽन्वयः ॥


कुत इत्याह--


सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् ॥ ९५ ॥


सपक्षभूतयोः सर्वज्ञवीतरागयोर्विप्रकर्षादित्यतीन्द्रियत्वाद् वचनादेरिन्द्रियगम्यस्यापि तत्र
अतीन्द्रिययोः सर्वज्ञत्ववी 1322 तरागयोः सत्त्वमसत्त्वं वा सन्दिग्धम् । ततश्च न ज्ञायते किं
बक्तृत्वात् सर्वंज्ञ उत नेत्यनैकान्तिकं इति ॥


सम्प्रति द्वयोरेव सन्देहेऽनैकान्तिकं वक्तुमाह--


अनयोरेव द्वयो रूपयोः सन्देहेऽनैकान्तिकः ॥ ९६ ॥


अनयोरेव--अन्वय-व्यतिरेकरूपयोः सन्देहात् संशयहेतुः ।


उदाहरणम्1323--


यथा1324 सात्मकं जीवच्छरीरं प्राणादिमत्वादिति1325 ॥ ९७ ॥


यथेति1326 । सहात्मना वर्त्तंते सात्मकमिति साध्यम् । शरीरमिति धर्मी । जीवद्ग्रहणं
धर्मिविशेषणम् । मृते ह्यात्मानं नेच्छति ।


प्राणाः 1327श्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः । स यस्यास्ति
तत् प्राणादिमत् जीवच्छरीरम् । तस्य भावस्तत्त्वम् । तस्मादित्येष हेतुः । अयमसाधारणः
संशयहेतुरुपपादयितव्यः ॥


जीवत्प्राणान् धारयच्च तच्छरीरं चेति विग्रहः । उन्मेषश्चक्षुर्विकाश आदिर्यस्य निमेषा
देस्तस्य प्राणिधर्मस्य जीवधर्मस्य । असाधारणः सपक्षविपक्षावृत्तेः । विवादाध्यासितस्यैव
धर्मिणो धर्म इत्यर्थः । असाधारणत्वादेव संशयहेतुरिति हेतुभावेन विशेषणम् ॥



215

पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ ताभ्यां
सर्वस्य वस्तुनः संग्रहात् । तयोश्च व्यापकयोराकारयोरेकत्रापि वृत्त्यनिश्चयात् । 1328याभ्यां
ह्याकाराभ्यां सर्वं वस्तु न संगृह्यते तयोराकारयोर्न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो
धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात् । अतो न संशयहेतुः स्यात् ।
द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तो1329ऽप्रतिपत्ति
हेतुः । नियतं तु1330 भावं दर्शयन् 1331सम्यग् हेतुर्विरुद्धो वा स्यात् । तस्माद् 1332याभ्यां सर्वं वस्तु
संगृह्यते तयोः1333 संशयहेतुर्यदि तयोरेकत्रापि सद्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु
यद्येकत्र नियतसत्तानिश्चयो1334 हेतुर्विरुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः,
सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु


कथं पुनरयं संशयहेतुरुत्पादयितुं शक्यते यावता नास्मात्सात्मकत्वस्यानात्मकत्वस्य
वा प्रतिपत्तिर्जायते । ततोऽप्रतिपत्तिरेवासाधारण इत्युद्द्योतकरमतमाशङ्क्य यत्र 1335
हीत्युक्तं वार्तिककृता तदवतारयितुं भूमिकां रचयन्नाह--पक्षधर्मस्येति । चो यस्मादर्थे ।
पक्षस्य धर्मस्य सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् । सर्वस्य निःशेषस्य संग्रहाज्ज्ञापनात् ।
तयोर्व्यापकयोराकारयोः सात्मकत्वानात्मकत्वाख्ययोर्विषयभूतयोरेकत्रापि विषयेऽनिश्चयात्तस्य
पक्षधर्मस्येत्यर्थात् ।


ननु संशय्यमानयोराकारयोः सर्ववस्तुव्यापनेन किं ? येन तथात्वं तयोरुपवर्ण्यत
इत्याह--याभ्यामिति । हीति यस्मात् । कथं पुनस्तयोराकारयोर्न संशय इत्याह--प्रकारान्तरेति ।
हिर्यस्मादर्थे । पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोरेकेन धर्मेण सात्मकत्वाख्येन
अनात्मत्वाख्येन वा । अवियुक्तं युक्तं सम्बद्धमिति यावत् । न शक्नोति दर्शयितुं प्रकारान्तरेण
सम्बन्धस्य तस्य सम्भवात् । यत एवमतः स पक्षधर्मो न संशयहेतुः स्यात् । तयोराकारयोरिति
सामर्थ्यात् ।


अथ कथं सात्मकत्वानात्मकत्वे द्वौ धर्मौ दर्शयन्नपि संशयहेतुरुच्यत इत्याह--द्वयोरिति ।
दर्श73a यन्निति हेतौ शतुर्विधानादनियतभावप्रदर्शनादित्यर्थो बोद्धव्यः ।


ननु नियताभावमदर्शयन्नप्रतिपत्तिहेतुरेवायं युज्यत इत्याह--द्वयोस्त्विति । तुशब्दो
यस्मादर्थे । नियतप्रदर्शकस्यापि किं न तथात्वमित्याह--नियतत्वं1336 त्विति । तुः पूर्ववद्
विशेषणार्थो वा । यस्मादेवं तस्माद् हेतोः ।


नियतोऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा । विरुद्धोऽपि विपर्यये सम्यघेतु
रेवेत्येकत्र सत्तानिश्चये विरुद्धो वा स्यादित्युक्तम् ।



216

वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति । ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं
दर्शयितुमाह--


न हि 1337सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं1338 प्राणादिर्वर्त्तते
1339 ॥ ९८ ॥


नहीति । सहात्मना वर्त्तते सात्मकः । निष्क्रान्त आत्मा यस्मात् स निरात्मकः ।
1340ताभ्यां यस्मान्नान्यो राशिरस्ति । किंभूतः ? यत्रायं वस्तुधर्मः प्राणादिर्वर्त्तेत ? तस्मादयं
1341तयोर्भवति संशयहेतुः ॥


कस्मादन्यराश्यभाव इत्याह--


आत्मनो1342 वृति-व्यवच्छेदाभ्यां 1343सर्वसंग्रहात् ॥ ९९ ॥


आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावः । ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडी
करणात् । यत्र ह्यात्मा अस्ति तत् सात्मकम् । 1344अन्यन्निरात्मकम् । ततो नान्यो राशिरस्ति—
1345इति संशयहेतुत्वकारणम् ॥


यदैकत्रैव सत्तानिश्चयो विरुद्धो वा स्यादित्युक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा
का वार्त्तेत्याह--अनियतेति । तुर्विशेषार्थः । अनियतोऽत्रैवायं वर्त्तत इत्येवंरूपनियमशून्यो यः
सत्तानिश्चयस्तस्मिन् सति । यदोभयत्र सत्तानिश्चयस्तदा सपक्षविपक्षसाधारणत्वात्साधारणः,
यदा तु विपक्षवृत्तिसम्भावनायामनिश्चय1346सत्तानिश्चयस्तदा सन्दिग्धविपक्षव्यावृत्तिकः ।
यदा पुनः सपक्षे वृत्तिसन्देहनानियतसत्तानिश्चयस्तदा सन्धिग्धान्वयासिद्धव्यतिरेकः । यदा तु
सपक्षासपक्षयोरेकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेरसाधारणः । एतदेवाह—
एकत्रापीति । यतः पक्षधर्मस्योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस्तस्मात् दर्शयितुं
दर्शयिष्यामीति मत्त्वा ।


राशिः प्रकारः । वस्तुधर्मत्वं च प्राणादेरवस्तुनि शशविषाणादाववृत्तेः । यतो राश्य
न्तराभावस्तस्मात्कारणादयं प्राणादिमत्त्वाख्यो हेतुः । तयोः सात्मकनिरात्मकयोः ।


साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे । तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्या
माकाराभ्यां सर्ववस्तुसंग्रह एकं कारणमुक्तम् । नाप्यनयोरित्यादिना तु तयोरेकत्रापि
वृत्त्यनिश्चयो द्वितीयं कारणमुक्तमिति दर्शयितुमाह--संशयेति ॥



217

प्रकाराभ्यां 1347सर्ववस्तुसङ्ग्रहं प्रतिपाद्य द्वितीयमाह--


नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥ १०० ॥


नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽनात्मके1348 वा वृत्तेः सद्भावस्य
निश्चयोऽस्ति । द्वावपि राशी त्यक्त्वा न वर्त्तते प्राणादिः, वस्तुधर्मत्वात् । ततश्चानयोरेव
वर्त्तते1349 इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः1350 ॥


तदाह--


1351सात्मकत्वेनाऽनात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः1352 ॥ १०१ ॥


1353सात्मकत्वेनाऽनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्य
1354सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्यासिद्धेरनैकान्तिकः, अनिश्चितत्वात् ।


तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् ॥


प्रकाराभ्यामात्मव्यवच्छेदरूपाभ्यामाकाराभ्याम् । वृत्तिः प्रवृत्तिरर्थात् भाव एवाव
तिष्ठत इत्यभिप्रायेणाह--वृत्तेः सद्भावस्येति ।


यद्येवं तयोर्न वर्त्तत इत्येव किं न स्यात् ? तथा च कथं संशयहेतुरित्याशङ्क्य
यादृशोऽस्यार्थोऽभिप्रेतस्तं स्फुटयितुमाह--द्वावपीति । कुतो न वर्त्तत इत्याह--वस्तुधर्मत्वा
दि
ति । प्रायादे 1355 रिति विभक्तिविपरिणामेन सम्बन्धनीयम् । वस्तुना वाऽवश्यं
सात्मकेनाऽनात्मकेन वा भाव्यमिति भावः ।


ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् । अनयोः सात्मकानात्मकयोः ।
एवकारेणान्यत्रा 1356 वृत्तिनिषेधं स्पष्टयति । इतिरेतावतः स्वरूपं दर्शयति । यदिदमनन्तरोक्त
मेतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् । कुतस्तर्हि नास्य वृत्ति
निश्चय इत्याह--विशेषे त्विति । विशेषे विशिष्टे प्रकारे । तुरिमामवस्थां भेदवतीमाह ।
तेन सात्मकत्व 1357 एवानात्मक एवेत्यर्थः । वृत्तेः स्वभावस्य प्राणादेरिति प्रकरणात् ।
इतिरेवमर्थे । अर्थोऽभिधेयो यस्य नाप्यनयोरेकत्र वृत्तिनिश्चयः इत्यस्य मौलस्य वाक्यस्ये
त्यर्थात् ॥


यस्मादेवमेतद् वक्तुं युज्यते, नान्यथा तत्तस्मा 73b दाह वार्त्तिककारः । किमाहेत्याह
सात्मेति । तदेवमित्यादिनोपसंहरति । एवं च व्याचक्षाणेन मया स्वातन्त्र्येण पक्षधर्मस्ये


218

पक्षधर्मश्च भवन्1358 सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहार
व्याजेन पक्षधर्मत्वं दर्शयति--


तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद्
व्यावृत्तत्वोनासिद्धेस्ताभ्यां1359 न व्यतिरिच्यते ॥१०२॥


तस्मादित्यादिना । जीवच्छरीरस्य सम्बन्धी पक्षधर्म इत्यर्थः । यस्मात् तयोरेकत्रापि
न निवृत्तिनिश्चयस्तस्मात् ताभ्यां न व्यतिरिच्यते ।


वस्तुधमे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावो निश्चितः प्रकारान्तरान्नि
वर्त्तेत ।1360 अत एवाह--सात्मकादनात्मकाच्च सर्वस्माद् वस्तुनो व्यावृत्तत्वेनासिद्धेरित ।
प्राणादिस्तावत् कुतश्चिद् घटादेर्निवृत्त एव । तत एतावदवसातुं शक्यम्--सात्मकादनात्मकाद्वा
कियतो निवृत्तः । सर्वस्मात् 1361तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः ॥


दिनाऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयमादितो दर्शितम् । किं तर्हि ? वार्त्तिककारेणैवैतद
भिहितमिति दर्शितम् ॥


ननु चासाधारणस्य प्राणादेरनैकान्तिकत्वकारणद्वयमनन्तरोक्तमभिधीयताम् । तस्मा
दि
त्यादिना तु शरीरसम्बन्धित्वमस्य कस्मादाचार्यो दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्ष
धर्मश्चे
त्यादिनोपक्रमते । चो यस्मादर्थे । अपक्षधर्मस्त्वसिद्धत्वाख्यामन्यामेव दोषजातिमनुश्नुत
इति भावः पक्षधर्मत्वं प्रदर्शयतो वार्तिककारस्योन्नेयः । वाशब्देनानियतप्रभेदेऽनास्थां दर्शयति ।
न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेरसङ्ग्रहप्रसङ्गात् । यस्मादपक्ष
धर्मो नानैकान्तिक उपवर्णितेनाभिप्रायेण तस्मात्कारणात् । दर्शयति प्रकाशयति ।


केन दर्शयतीत्याकाङ्क्षायामाह--तस्मादित्यादिनेति । पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीर
सम्बन्धी
ति वचनं द्रष्टव्यम् । तस्मादित्यनेन यस्मादित्याक्षिप्तं दर्शयन्नाह--यस्मादिति ।
एकत्रापि न वृत्तिनिश्चयस्तस्य प्राणादेरित्यर्थात् । तस्मात्कारणात् ताभ्यां सात्मकत्वानात्म
कत्वाभ्यां न व्यतिरिच्यते न निवर्त्तते, तदसंस्पर्शी न भवतीति यावत् ।


तयोरेकत्र वृत्त्यनिश्चयेऽपि कथं ताभ्यां न व्यतिरिच्यत इत्याह--वस्त्विति । हीति
यस्मादर्थे । प्रकारयोस्तद्वृत्तिव्यवच्छेदरूपयोः स्वरूपयोराकारयोरिति यावत् । तयोर्धर्म
एकत्र नियतः अत्रैवायं वर्त्तत इति नियमवान् सद्भावः सत्त्वं यस्य स तथा । प्रकारान्तरा
न्नि
यतसद्भावविषयादन्यस्मादाकारात् । निवर्त्तेत निवर्तितुमर्हति, तन्न संस्पृशेदिति यावत् ।
एकत्र वृत्त्यनिश्चयाच्च नायं तथेत्यभिप्रायः ।


यत एवमेतद् भवति, न चायं प्राणादिस्तथा, अत एवाहाचार्यः । किमाहेत्याह—
सात्मकादित्यादि । सर्वस्मादिति प्रत्येकं सम्बद्ध 1362 व्यम् ।



219

यद्येवमन्वयोऽस्तु तयोर्निश्चित इत्याह--


1363 तत्रान्वेति ॥ १०३ ॥


1364 तत्र सात्मकेऽनात्मके वाऽर्थेन्वेति--अन्वयवान् प्राणादिः ॥


कुत इत्याह--


एकात्मन्यप्यसिद्धेः ॥ १०४ ॥


1365एकात्मन्यपीति । एकात्मनि सात्मकेऽनात्मके वाऽसिद्धेः कारणात् । वस्तुधर्मतया
तयोर्द्वयोरेकत्र1366 वा वर्त्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा
वर्त्तत इति कुतोऽन्वयनिश्चयः ॥


ननु च प्रतिवादिनो न किञ्चत् सात्मकमस्ति । ततोऽस्य हेतोर्न सात्मकेऽन्वयो1367
व्यतिरेक1368 इत्यन्वयव्यतिरेकयोरभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशङ्क्याह--


नापि 1369सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥ १०५ ॥


ननु घटपटादेरनेकस्मात्प्राणादिर्निवर्त्तमानो दृष्टस्तत्कथं तस्य व्यावृत्तत्वेनासिद्धि
रित्याह--प्राणादिरिति । ततः सर्वस्मात् सात्मकादनात्मकाच्च निवृत्त्यनवसायात् । कुतः ?
सात्मकादनात्मकाच्च प्रतिबन्धासिद्धेरिति चात्र सर्वत्राभिप्रायः ।


ननु किमुच्यते न कुतश्चिदिति ? यावता निरात्मकादेव व्यतिरेकोऽस्यावसातुं शक्यः,
बौद्धेन घटादेर्निरात्मकत्वेनेष्टत्वादिति चेत् । यद्येवं जीवच्छरीरमपि बौद्धेन तथात्वेनेष्टमिति
तस्यापि तथात्वं किन्न भवेत् । अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्व
मिति यत्किञ्चिदेतत् ॥


तयोरिति विषयसप्तमी । तस्य प्राणादेरिति च शेषः ॥


ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् । तत्कथमन्वयाभाव इत्याह—
वस्तुधर्मतयेति । न चानियतवृत्तिनिश्चयोऽन्वयो नामेति भावः ।


ननु चासाधारणत्वान्निरात्मकेऽन्वयनिश्चयो मा भूद् । व्यतिरेकनिश्चयस्त्वस्तु, निरात्मके
घटादौ प्राणादेरदर्शनादिति चेत् । न । तस्यैव 74a शरीरस्य निरात्मकत्वसम्भावनायां
सर्वस्मान्निरात्मकान्निवृत्तिनिश्चयाभावात् । न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयोऽ
ऽस्तीति ॥



220

नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च
निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥


कथमन्वयव्यतिरेकयोर्नाभावनिश्चय इत्याह--


1370एकाभावनिश्चयस्यापर1371 भावनिश्चयनान्तरीयकत्वात् ॥ १०६ ॥


एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः 1372सोऽपरस्य द्वितीयस्य 1373भावनिश्चय
नान्तरीयकः 1374भावनिश्चयस्याव्यभिचारी । तस्य भावस्तत्त्वं तस्मात् । यत एकाभावनिश्चयो
ऽपरभावनिश्चय1375 नान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः ॥


कस्मात् पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाऽव्यभिचारीत्याह--


1376अन्वय-व्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । 1377तत एवान्वय
व्यतिरेकयोः सन्देहादनैकान्तिकः ॥ १०७ ॥


अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वादिति । अन्योन्यस्य व्यवच्छेदोऽभावः, स
एव रूपं ययोस्तयोर्भावस्तत्त्वम् तस्मात् कारणात् ।


अन्वयव्यतिरेकौ भावाभावौ । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन
यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितम् । स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यते ।


तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन
दर्शितः । नीरूपतां च व्यवच्छिद्य रूपमाकारवत् परिच्छिद्यते । तथा च सत्यन्वयाभावो
व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।


ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते
ऽन्वयो निश्चितो भवति ।


ननु चेत्यादि तस्मात्कारणादित्येतदन्तं स्पष्टार्थ तेन न व्याख्यायते ।


अन्योन्यव्यवच्छेदरूपत्वमेवान्वयव्यतिरेकयोः कथमित्याशङक्याह--अन्वयव्यतिरेका
वि
ति । अभावरूपत्वञ्च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् । भवतां तौ तथारूपौ
किमत इत्याह--भावाभावाविति । चो यास्मादर्थे । भवत्वेवं तथापि कथं तयोरन्योन्यपरि
हारेणावस्थानमित्याह--यस्येति ।


नन्वत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत्परिहारेहण तद् व्यवतिष्ठत इत्याह—
स्वाभावेति । हेत्वर्थश्चकारः । तावत्कासा 1378 वभावो नाम यद्व्यवच्छेदेन भावः

221

तस्माद् यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु, तथापि 1379तयोर्न प्राणादेरन्वय
व्यतिरेकयोरभावनिश्चयः । एकत्र1380 वस्तुन्येकस्य1381 वस्तुनो युगपद्भावाभावविरोधात्
तयोरभावनिश्चयायोगात्1382 ।


न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती । किन्तु प्रमाणानुरोधाद् ।
इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ।1383


यत एव क्वचिदन्वय-व्यतिरेकयोर्न भावनिश्चयो 1384नाप्यभावनिश्चयः, तत एवान्वय
व्यतिरेकयोः सन्देहः ।


यदि तु क्वचिद1385 प्यन्वय-व्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य
भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च1386 न क्वचिद्भावाभावनिश्चयस्तत
एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच्चानैकान्तिकः1387 ॥


परिच्छिद्यत इत्याह--तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठिताकारवतः परिच्छेदप्रकारे
सति । ततोऽन्योन्याभावरूपत्वादनयोः ।


ननु बौद्धानां सात्मकं नाम नास्त्येवेत्यवस्तु । सन्मात्रं तु निरात्मकमतो वस्तु । तत्र
वस्तुनिनिरात्मको1388 हेतोरन्वयव्यतिरेकयोरभावनिश्चयो मा भूत्सात्मके त्ववस्तुनि स कथं
न स्यादित्याशङ्क्योपसंहारव्याजेनाह तस्मादिति । यस्माद् विधिप्रतिषेधयोरेकप्रतिषेधोऽपर
विधिनान्तरीयकस्तस्मात् । कथं न भावनिश्चयस्तयोरित्याशङक्योपपत्तिमाह--एकत्रेति ।
तयोरन्वयव्यतिरेकयोर्भावाभावात्मनोरभावनिश्चयस्यायोगादनुपपत्तिः । कथमयोग इत्याह—
एकस्येति । कालभेदे किं न युज्यते इत्याह--युगपदिति ।


इदं च प्रतिवाद्यभ्युपगमबलात्सात्मकानात्मकयोः । सदसत्त्वमभ्युपगम्योक्तम् । तदेव तु
न युज्यत इति दर्शयन्नाह--न चेति । चो वक्तव्यान्तरसमुच्चये । प्रकरणादिह प्रतिवादी
बौ
द्धस्तदनुरोधवशादिष्ट्यनिष्टिवशात्सात्मकमसन्निरात्मकं सदिति यथायोगं योजनीयम् ।
एवं ह्यवास्तवमनुमानं स्यात् न वस्तुबलप्रवृत्तमिति भावः । यद्येवं ते सदसती न भवतः कथं
नामेत्याह--किन्त्विति । प्रमाणं चेदं नियतं वर्त्तते । आत्मन्येव च विवादवृत्तेरन्याऽपि
1389 सात्मकत्वमनात्मकत्वेन 1390 व्यवतिष्ठत इति भावः । इतिस्तस्मात् ।
उभे सात्मकत्वानात्मकत्वे । यत एवं ततः कारणात्सात्मकानात्मकयोः सदसत्त्वयोः संशयः ।
कस्येत्याकाङ्क्षायामुक्तम्--प्राणादिमत्त्वस्येति ।



222

कस्मादनैकान्तिक इत्याह1391--


साध्येतरयोरतो निश्चयाभावात् ॥१०८॥


साध्यस्य, इतरस्य च विरुद्धस्य अतः--सन्दिग्धान्वययतिरेकान्निश्चयाभावात् ।
सपक्षविपक्षयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः1392 । न च सात्मकानात्मकाभ्यां1393
परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद् धर्मिणि जीवच्छरीरे संशय आत्मभावा
भावयोरित्यनैकान्तिकः प्राणादिरिति ॥


अस्तु सदसत्त्वसंशयोऽन्वयव्यतिरेकनिश्चयस्तु किन्न भवतीत्याह--यत इति । न भावनिश्चयो
नाभावनिश्चय
इत्येकत्र सात्मकेऽनात्मके वेति द्रष्टव्यम् । सात्मकेऽनात्मके वा प्राणादेः
सदसत्त्वनिश्चयाभावादेवान्वयव्यतिरेकयोः सन्देहो नान्यथेति प्रतिपादयितुमाह--यदि त्विति ।
तुरिमामवस्थां भेदवतीमाह ।


उक्तमेवोपसंहरन्नाह--यतश्चेति । चोऽवधारणे । तस्मात् सन्देहात् अनैकान्तिकः
प्राणादिमत्त्वाख्यो हेतुरिति प्रकरणात् ॥


सन्दिग्धावन्वयव्यतिरेकौ यस्य तत्तथा, तस्मात्साध्यस्य विरुद्धस्य वा निश्चयाभावात् ।
सपक्षे
त्यादि74b नैतदेव समर्थयते । हिर्यस्मात् । सपक्षविपक्षयोर्विषयभूतयोर्हेतोः सदसत्त्व
सन्देहे न साध्यस्या
नुमित्सितस्य विरुद्धस्य विपर्ययस्य सिद्धिर्निश्चयः । विरुद्धोऽपि विपर्यये
सम्यग्धेतुरित्यभिप्रायेणेदमुक्तम् ।


न चेत्यादि प्राणादिरित्यन्तं सुगमम् ।


ईदृश एव चासाधारणो हेतुः कैश्चिन्नैयायिकैरनुपसंहार्य इत्युक्तम् । ततोऽनुपसंहार्योऽयं
हेत्वाभास इति शब्दश्रवणार्थ...साहः करणीयः ।


उद्द्योयकरस्तु श्रावणत्वाख्येऽसाधारणहेतावाचार्यदिग्नागेन दर्शित इदमवादीत्—
यद्येतच्छ्रावणत्वं नित्यानित्ययोर्दृष्टं स्याज्जनयेत्तयोः संशयमूर्ध्वत्वमिव स्थाणुपुरुषयोः । न
च दृष्टम् । तस्मान्नायं संशयहेतुरपि त्वप्रतिपत्तिहेतुरेव । अथ श्रावणत्वं वस्तुधर्मः । वस्तुना
नित्येन भाव्यमनित्येन वा प्रकारान्तराभावात् । न च तयोरेकत्रापि दृष्टम् । अतस्तयोः
संशयं करोति । तर्हि वस्तुधर्मत्वात् संशयो न श्रावणत्वादिति ।
तुल्यन्यायतयाऽत्राप्य
साधारणे तदीयमिदमीदृशं चर्चितमासज्यत एवेति कथमयं संशयहेतुरुपपादयितव्यः इति
साधूक्तं तेन । केवलं गमकरूपविवेचने समीचीनमनो न प्रहितम् । यतो वस्तुधर्मत्वं श्रावण
त्वस्य नित्याकारसंस्पर्शिज्ञानजनने निबन्धनम् । न तु तस्मादेव वस्तुधर्मादुभयाकारसंस्पर्शी
प्रत्ययो दोलायते न च यद्यस्य प्रतिपत्तिकारणे कारणम् तत एव सा प्रतिपत्तिः, न तु तस्मादिति
शक्यते वक्तुम् । तदुत्पत्तेरग्निप्रतिपत्तिर्न तु धूमादित्यस्याभिधानप्रसङ्गात् ।



223

किञ्चैवं प्रमेयत्वादेरपि न संशयः स्यात् । शक्यते हि तत्रापि वक्तुमुभयत्र दर्शनात्
संशयो न प्रमेयत्वादिति । अथ तस्य तावदुभयत्र दर्शनं तेन तस्मादुच्यते । यद्येवं वस्तुधर्म
त्वमपि श्रावणत्वस्यैवेति कथं न तस्मादसौ । अपि चोर्ध्वत्वमपि यद्यपि स्थाणुपुरुषयोरपि
दृष्टं तथापि तावत्तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदमेव वाच्यम्--यदुतोर्ध्वत्वं नाम
वस्तुधर्मः । वस्तुना चैवंविधिः--स्थाणुना पुरुषेण वाऽवश्यं भाव्यमिति । तथा च वस्तुधर्मादेव
संशयो नोर्ध्वत्वादित्यनिष्टापादनं--केन निराक्रियेतेत्यलं विस्तरेण ।


साधनस्य सिद्धेर्यन्नाङ्गमसिद्धो विरुद्धोऽनैकान्तिको हेत्वाभासः । तस्यापि वचनं वादिनो
निग्रहस्थानमसमर्थोपादानात् । तस्मादेवंविधो हेत्वाभासः स्वयमप्रयोज्यः परप्रयुक्तश्चावश्य
मुद्भावयितव्य इति हेत्वाभासव्युत्पादने वार्त्तिककारस्याभिप्रायो बोद्धव्यः ।


स्यादेतत्--असमर्थंविशेषणोऽसमर्थविशेष्यश्चास्ति प्रभेदः । यथाऽनित्यः प्रमेयत्वे
सति कृतकत्वात् । अत्र कृतकत्वं विशेष्यमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषण
मित्यसमर्थं विशेषणम्, यत्र विशेष्यमेव समर्थमिति कृत्वा भवत्यसमर्थविशेषणो हेतुः ।
यञ्च 1394 नित्यः शब्दः कृतकत्वे सति प्रमेयत्वादिति । अत्र हि कृतकत्वं विशेषणमेव
साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यमित्यसमर्थं विशेष्यम् । यत्र हि विशेषणमे 75a
समर्थमिति कृत्वा भवत्ययमसमर्थविशेष्यो हेतुः । शेषमुभयीविधास्वन्तर्भाव्यताम् । न तावद
सिद्धे, द्वयोरपि धर्मिणि सिद्धेः । न च विरुद्धे, विपर्ययव्याप्त्यभावात् । नाप्यनैकान्तिके कृतक
त्वविशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्याऽव्यभिचारात् । तस्मादसिद्धत्वा
देरन्य एवायं हेतुदोषप्रकारः प्राप्त इति ।


तदेतदवद्यम्, हेत्वदोषात् । यदि ह्येवमयं प्रयुक्तो हेतुर्द्विष्येत् 1395 तदाऽस्यामीषु
हेतुराशिष्वन्तर्भावश्चिन्त्येत, अन्यो वा हेतुदोषोऽभ्युपगम्येत । यावता नैवमयं प्रयुक्तोऽन्यथेति
साध्यसाधनादिति । न तर्ह्येवं वादी निगृह्यत इति चेत् । किं न निगृह्यते, असाधनाङ्ग
वचनात् ? उभयत्रापि साध्यसिद्ध्यनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् । यथा च
साध्यसिद्ध्यनङ्गस्य वचने निग्रहोऽवश्यम्भावी, अनिग्रहे वा दोषः, तथा वादन्यायेऽवादीन्न्या
वादी
ति ततस्तदपेक्षितव्यः । ततोऽयमर्थो वक्तृदोष एव न हेतुदोषः । तेनानन्तर्भावेऽपि न
हेत्वाभासानुषङ्ग इति ।


भवतु तावदत्रेयं गतिः । सिद्धसाधने तु साधने किं भविष्यति ? न तावत् सिद्धसाधनं
साधनसिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेरिति ।


अत्रोच्यते--इह हेतुर्द्वेधा दुष्यति । कश्चिदसामर्थ्यात्, अपरो वैयर्थ्यात् । तत्रासामर्थ्य
एव दोषो वार्त्तिककारेणाऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः । न तु वैयर्थ्यलक्षणः । सिद्ध
साधनं तु वैयर्थ्यलक्षणोऽन्य एवायं हेतोः स्वगतो दोष इति कस्मादस्यान्तर्भावश्चिन्तनीयः ?
यदाहाचार्यः--अन्यथानिष्ठं1396भवेद् विफलमेव वा । तथा न साध्यत्वे वैकल्याद्
इत्यादीति ।


वक्तृदोष एवैष इत्यपि वार्त्ता, यथायोगं परिपूर्णसाधनरूपाभिधानादनुपयुक्तानभि
धानाच्च वक्तुरदुष्टत्वात् । वक्ताऽयं हेतुनिश्चितो 1397ऽर्यप्रयुक्तो वैयर्थ्यमनुभवति । न तु 224

त्रयाणां रूपाणामसिद्धौ1398 सन्देहे च1399 हेतुदोषानुपपाद्योपसंहरन्नाह--


1400एवमेषां त्रयाणां रूपाणामेकैकस्य र्द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे
वा1401 यथायोगमसिद्धविरुद्धानैकान्तिकास्रयो हेत्वाभासाः ॥ १०९ ॥


एवमित्यनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं 1402यदाऽसिद्धं सन्दिग्धं वा1403 भवति,
द्वे द्वे वाऽसिद्धे संदिग्धे वा1404 भवतः, तदासिद्धश्च विरुद्धश्चानैकान्तिकश्च ते हेत्वाभासाः ।
यथायोगमिति । यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स तस्याऽसिद्धेः संदेहाच्च
व्यवस्थाप्यत इति यस्य यस्य 1405येन येन योगो यथायोगमिति ॥


विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः ? ॥ ११० ॥


ननु चाऽऽचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । हेत्वन्तरसाधितस्य 1406विरुद्धं
यत् तन्न व्यभिचरतीति1407 विरुद्धाव्यभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य
धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराद्विरुद्धाव्यभिचारी ॥


स्वतोऽ1408दुष्टस्ततो वक्तृदोषो युज्यत एवेति चेत् । तर्हि विरुद्धत्वमपि वक्तृदोषोऽस्तु
न्यायस्य समानत्वात् । शक्यते हि तत्राप्येवमभिधातुम्--वक्ताऽयमननुरूपे साध्ये प्रयुक्ते विपर्यय
साधानाद् विरुद्धतामनुभवति न त्वयं स्वतो दुष्टो नामेति । विवक्षितार्थसाधनासामर्थ्यं
तावदस्य स्वतोऽस्ति तेना1409हेतुदोष एवायमिति चेत् । इहापि निश्चितार्थनिश्चयनं तावदस्य
स्वतोऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यतामिति ।


निग्रहस्त्वेवंवादिनोऽसाधनाङ्गवचनाद् बोद्धव्यः । सिद्धिसाधनं तदङ्गंम् धर्मो यस्या
र्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः । स साधनाङ्गः । तथा यो न भवति तस्या
प्रस्तुतस्याभिधानादिति कृत्वेति सर्वमेवावदातम् ।


केचित्पुनरेवमसिद्धेऽन्तर्भावयितुं प्रयतन्ते । अन्ये तु विरुद्धे । यथा च तेषां प्रयतिर्यथा
तदभजमानमभिधानं तथा स्वयूथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति ॥


त्रयाणामित्यादि व्यवस्थाप्यत इत्येतदन्तं सुबोधम् ।


यस्येति हेत्वाभासस्य । सर्वहेत्वाभाससङ्ग्रहणार्थं यस्येति द्विरुक्तं येन 75b येन
दोषेण योगः सम्बन्धः । एतच्चार्थकथनम् । योगानतिक्रमेणेति विग्रहः कार्यः ॥


ननु चेत्यादीत्याहेत्येतदन्तं सुगमम् ।



225

सत्यम् । उक्त आचार्येण । मया त्विह नोक्तः । कस्मादित्याह--


अनुमानविषयेऽ1410सम्भवात् ॥ १११ ॥


अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः1411 सोऽनुमानस्य
विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः1412 । तस्मात् तदेवानुमानविषयः । तस्मिन्
प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रामाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः
सम्भबति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् ।
अतो न सम्भवः । ततोऽसम्भवात्1413 नोक्तः ॥


कस्मादसंभव इत्याह--


न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च1414
विरुद्धतायाः ॥११२॥


न हीति । यस्मान्न सम्भवोऽस्ति विरुद्धतायाः । कार्य च स्वभावश्च तयो
रुक्तलक्षणयोरिति ।


अनुमानस्य त्रैरूप्याल्लिङ्गसम्बन्धिनोऽन्यस्मात् त्रैरूप्यं विषयः । यथा मत्स्यानां विषयो
जलमिति । एतदेवाह--यत इति । हिर्यस्मादर्थे । प्रक्रान्ते प्रस्तुते अनुमानविषयो1415
वै1416रूप्ये सति ।


कस्मात्तत्र विरुद्धाव्यभिचारिणोऽसम्भव इत्याह--प्रमाणेति । हीति यस्मात् । स
एव हेत्वाभासो विरुद्धाव्यभिचार्याख्यः सम्भवति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यति
रेकात्मकमिति विवक्षितम् ।


अयमाशयः--यदि तदेकेन द्वाभ्यां वा रूपाभ्यां हीनं स्यात्तदेष्वेव हेत्वाभासेष्वन्तर्भवेत् ।
न त्वेतदतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् । भवता त्वनेन प्रमाणसिद्ध
त्रैरूप्येणैव भाव्यमिति ।


अस्तु तस्य तथात्वमित्याह--न चेति । चोऽवधारणे, व्यक्तमेतदित्यस्मिन्नर्थे वा ।


एवं ब्रुवतश्चास्यायमभिप्रायः--वस्तुनः परस्परविरुद्धरूपद्वयासम्भवाद् अवश्यमनयोरेक
मसम्पूर्णाङ्गमिति ॥


कुतः पुनरनुमानविषयेऽस्यासम्भवोऽवसीयत इत्यभिप्रेत्य पृच्छति परः--कस्मादिति

226

कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वमावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत्
कार्यम्, यश्च स्वभावः, स कथमात्मवारणं व्यापकं च स्वभावं परित्यज्य भवेद् येन विरुद्धः
स्यात् । अनुपलम्भस्य च उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं 1417चानुपलम्भलक्षणम् ।
तस्यापि1418 वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः1419 ॥


स्यादेतत्--एतेभ्योऽन्यो भविष्यतीत्याह--


न चान्योऽव्यभिचारी ॥ ११३ ॥


न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत 1421एवैष्वेव हेतुत्वम् ॥


क्व तर्ह्याचार्यदिग्नागेनायं हेतुदोप उक्त इत्याह--


तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु
विरुद्वाव्यभिचारी साधनदोष उक्तः ॥ ११४ ॥


यस्माद् वस्तुबलप्रवृत्तेऽनुमाने न सम्भवति तस्माद् आगमाश्रयमनुमानमाश्रित्य
व्यभिचार्युक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।


ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह--अवस्तुदर्शनबलप्रवृत्तमिति ।
अवस्तुनो दर्शनं विकल्पमात्रम् तस्य बलं सामर्थ्यम् । ततः प्रवृत्तम्--अप्रमाणाद्विकल्पमात्राद्
व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य । न तु प्रमाणात् ।


नहीत्यत्रस्थस्य हिशब्दस्यार्थो यस्मादित्यनेनोक्तः । विरुद्धतायाः एकसाधनसाधितस्यार्थस्य
प्रत्यनीकपक्षसाधनरूपतायाः ।


एतदुक्तं मवति--स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् ।
न च वस्तुनस्तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्तौ विरुद्धा
व्यभिचारिणौ स्यातामिति । येन कार्यस्वभावयोः कारणव्यापकविधिना कृसतद्भावेन विरुद्धं
तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् ।


यद्येवमनुपलम्भे तत्सम्भविष्यतीत्याह--अनुपलम्भस्येति । चः पूर्वापेक्षः समुच्चये ॥


यत एतदतिरिक्तोऽव्यभिचारी सम्मत अत एवास्मादेव कारणात् । एष्वेव
कार्यस्वभावानुपलम्भेष्वेव ॥


कथमागमाश्रयत्वमनुमानस्येत्याह--आगमसिद्धमिति । हिर्यस्मादर्थे । सति तस्मिन्ना
गमेऽनुमानस्य प्रवृत्तेरसावाश्रयस्तस्य ।



227

तत् तर्ह्यनुमान1422 मागमसिद्ध1423 त्रैरूप्यं क्वाधिकृतमित्याह--1424तदर्थेति । तस्यागमस्य
योऽर्थोऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्यादिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्रय
मनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणेति ॥


कस्मात् पुनरागमाश्रये1425 प्यनुमाने सम्भव इत्याह--


शास्त्रकाराणामर्थेषु भ्रान्त्या 1426विपरीतस्वभावो1427 पसंहारसम्भवात् ॥ ११५ ॥


शास्त्रकृतां विपरीतस्य वस्तुविरुद्धस्य स्वभावस्य उपसंहारो ढौकनमर्थेषु । तस्य
संभवाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः1428
सन्तमसन्तं स्वभावमारोपयन्तीति ॥


यदि शास्त्रकृतोऽपि भ्रान्ताः, अन्येष्वपि पुरुषेषु क आश्वास इत्याह--


न ह्यस्य सम्भवो1429 यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु1430 ॥ ११६ ॥


नहीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था । अपि तु वस्तुस्थित्या । ततो
यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो नास्ति ।


अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता 1431वस्तुस्थितिर्व्यवस्था1432 येषां ते
यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः1433 । न कल्पनया । 1434ततस्तेषु
न भ्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचारिसम्भवः स्यात् ॥


तत्र विरुद्धाव्यभिचारिण्युदाहरणम्--


ननु चेत्यादि विपर्यस्ता हीत्येतदन्तं सुगमम् । शास्त्रकारा इति तीर्थिकशास्त्रप्रणेतार इति
द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषामेव विपर्यस्तत्वात् ॥


अन्येष्वपीति कार्यादिहेतुप्रयोक्तृषु ।


यथावस्थितवस्तुस्थितिष्विति--अस्य तात्पर्यार्थमाह--न हेतुष्विति । ततः
कल्पनया हेतुत्वाद्य1435वस्थायाः । अर्थक्रियासमर्थत्वं1436 परमार्थसत् । कथं ते तथारूपा
इत्याह--ते हीति । ते कार्यादयो हिर्यस्मादर्थे । हेतुभावे चैतद्विशेषणम् । यतस्ते यथा
वस्थितयस्ततस्तेष्व1437सम्भवो नास्तीत्यर्थः । सत्यां स्थितौ किं न सम्भव इत्याह--तत इति ।



228

1438तत्रोदाहरणम्--यत् सर्वदेशावस्थितैः 1439स्वसम्बन्धिभिर्युगपदभिसम्बध्यते
तत् सर्वगतम् । यथाऽऽकाशम् ।1440 अभिसम्बध्यते च1441 सर्वादेशावस्थितैः
स्वसम्बन्धिभिर्युगपत् सामान्यमिति ॥ ११७ ॥


यत् सर्वस्मिन् देशेऽवस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते 1442इति सर्वदेशावस्थि
तरभिसम्बध्यमानत्वं सामान्यस्य अनूद्य सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं
सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।


इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं1443 चोक्तम् । युगपच्च सर्वैः स्वैः
1444सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च


यतस्ते कल्पनया नः स्थापितास्ततः कारणात् । भ्रान्तेर्विपर्यासस्यावसरोऽवकाशः । येन
भ्रान्त्यवकाशेन ॥


कस्यानुवादेनात्र कस्य विधिरित्या76a ह--सर्वेति । सर्वदेशावस्थितैः--स्व
सम्बन्धिभिरित्यर्थात् । यत एवमनुवादविधिक्रमस्तेन हेतुना ।


ननु सर्वैः स्वसम्बन्धिभिर्युगपदभिसम्बन्धो नाम सामान्यस्य युगपत्सर्वसम्बन्धिसमवाय
एव । सर्वगतत्वमपीदमेवास्येति ।


कथमनयोर्व्यावृत्तितोऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् । नैष दोषः ।
नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर्युगपदभिसम्बन्धो हेतुः । सम्बन्धिदेशतदन्तराल
व्यापित्वं तु साध्यमिति गम्यगमकभावो न विरुध्यते । सर्वसम्बन्धिभिर्युगपदभिसम्बन्धश्चा
गत्वाऽनागच्छद्भिरिति द्रष्टव्यम् ।


अथ केन विरुद्धो1445व्यभिचारिप्रसवबीजं धर्मद्वययोः किमभ्युपगतं येन तयोः सन्नि
पाताद् विरुद्ध1446व्यभिचारिसम्भव इत्याह--इहेति । इह सामान्यपदार्थविचारप्रक्रमे ।
कणमत्तीति कणादः । रूढिवशाच्चायं शब्दः काश्यपे मुनौ वर्त्तते । स चासौ महर्षिश्चेति ।
हेतुभावेनास्य विशेषणत्वात् कणादत्वादेव महर्षिः । एवं तस्य हि काष्ठागता निःस्पृहता यतोऽ
न्यरवो1447स्वभोज्यादिकमपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकमाचरति । अथोऽसाव
न्येभ्यः सातिशयवान् भवतीति । निष्क्रियं क्रियाशून्यममूर्त्तत्वात् । एकमनानारूपम्, प्रत्येकं
स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षणाभावाच्च । न तु समवायादेकं त्रिलोक्यां सामान्यम्,
प्रत्ययभेदात् परस्परतोऽन्यत्वात् । गोत्वादीनाञ्च निष्क्रियत्वेन सहाऽस्यैकत्वं समुच्चिनोति ।

229

देशेषु सामान्यं स्थितं साधयितुं 1448प्रमाणमिदमुपन्यस्तम् यथाकाशमिति--व्याप्तिप्रदर्शन
विषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैर्वृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं
सर्वगतं च । अभिसम्बध्यते च1449 सर्वदेशावस्थितैः स्वसम्बन्धिभिरिति हेतोः पक्षधर्मत्वप्रदर्शनम् ॥


अस्य स्वभावहेतुत्वं 1450योजयितुमाह--


तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ॥ ११८ ॥


तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सम्बन्धी सामान्यस्य स्वभावः स एव
तत्सम्बन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी ।


कासावित्याह--तद्देशसंन्निहितस्वभावता । तेषां सम्बन्धिनां देशस्तद्देशः । तद्देशे
सन्निहितः स्वभावो यस्य तत् तद्देशसंनिहितस्वभावम्1451 । तस्य भावस्तत्ता । यस्य हि येषां
सम्बन्धी स्वभावः तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देश
संनिहितता सामान्यस्य ॥


युगपदेककालम् । चः पूर्वापेक्षया समुच्यये समवायेन सम्बन्धेन सम्बद्धत्वम् । एवमभिहिते
कणादेन तच्छिष्येण पैलुकेन । पीलवः परमाणवः । पीलुपाके चायं पीलुशब्द उपचारासता
स्त्त्येन 1452 निमित्तेन व्यवहरतीति पैलुकः । तेनाविवक्षिताऽऽन्तरभेदस्य
युगपत्सर्वसम्बन्धमात्रहेतुत्वादाकाशस्य दृष्टान्तरूपता द्रष्टव्या । न तु सामान्यस्येवास्य
सम्बन्धिभिः समवायेन सम्बन्धः । संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् ।


एतदेवाभिप्रेत्याह--आकाशमपीति । हीति यस्मात् । स्वसंयोगिभिरिति वास्तवा
नुवादः । त्येतत् प्रकृताङ्गम् । दार्ष्टान्तिकेऽस्यानुपपत्तेः । चोऽभिसम्बन्ध1453मानत्वेन
सह सर्वगतत्वस्यैकविषयतां समुच्चिनोति ॥


द्रव्याणां गवादीनाम् । एतच्च गोत्वादिसामान्यविवक्षयोक्तम् । उपलक्षणं द्रव्यग्रहणं
कर्त्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङ्ग्रहः स्यात् ।


एतच्च तस्य भाव इत्येदन्तं सुगमम् ।


1454तस्मादित्यनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति । तु तद्धितप्रत्ययान्ते
पञ्चम्यस्ति यां व्याचक्षीत । अयं त्वस्यार्थः--यस्माद् युगपत् सर्वदेशावस्थितसम्बन्धिसम्बन्धः
स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात्स्वभाव हेतुत्वमस्येति ।


ननु तत्सम्बन्धिनोऽपि तद्देशसन्निहितस्वभावतैव कुतो येनैवं भवतीत्याह--यस्येति ।
हिर्यस्मात् । यतोऽयं सामान्यन्यायः ततस्त76b स्मात् । यद्वा सर्वसम्बन्धित्वेऽपि कस्मा


1455 230

ननु च गवां सम्बन्धी स्वामी । न च 1456गोदेशे सन्निहितस्वभावः । 1457तत् कर्थं 1458तत्सम्ब
न्धित्वात् तद्देशत्वमित्याह--


न हि यो यत्र नास्ति तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः ॥ ११९ ॥


न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोत्यात्मना स्वरूपेण ।


इह सामान्यस्य तद्वतां च समवायलक्षणः 1459सम्बन्धः । स चाभिन्नदेशयोरेव । 1460तेन
यत्र यत् समवेतं 1461तत् 1462तदात्मी न रूपेण क्रोडीकुर्वत् 1463समवायिरूपदेशे स्वात्मानं निवेशयति ।


त्तद्देशसन्निहितस्वभावतेत्याह--तस्मादिति । तस्मात्तत्सम्बन्धिमात्रानुबन्धिनीति । तद्देश
सन्निहितस्वभावताऽऽकाशस्य दृष्टा तस्मात् कारणात् । यस्य वस्तुनस्तेषां 1464 सम्बन्धी
स्वभावः । हि
रवधारणे सम्बन्धीत्यस्मात्परो द्रष्टव्यः । तद् वस्तु नियमेनावश्यंतया
तेषां सम्बन्धीनां देशे सन्निहितं भवति । यत एवं सामान्यन्यायस्ततः । तस्मादिति पाठे
भावगतिः । 1465कस्मादिति तु क्वचित्पुस्तके पाठः । स तु युक्तरूपः । तत्सम्बन्धिस्वभाव
मावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति व्याख्या । कस्मादेतदिति कारणाकाड्क्षासम्बन्धात् ।
तदनन्तरं च यस्य हीत्यादेः सामान्योत्तरस्य, तत इत्यादेश्चोपसंहारव्यपदेशेन विशेषोत्तरस्य
सुमो 1466 ज्यत्वादिति ।


यत्र तु तस्य भावस्तत्तेति पाठः तत्र सर्वमवदातम् ॥


ननु चैकदेशस्थमेव सामान्यं युगपत्सर्वैः सम्बन्धिभिरभिसम्भन्त्स्यते । तत्किं तस्य
व्यापारासम्भवेनावेदितेनेत्याह--इहेति ।


इति समवायः । चकारः पुनः शब्दस्यार्थे । अभिन्नदेशयोरिति लोकप्रसिद्ध
देशापेक्षयोक्तम् न तु शास्त्रप्रसिद्धदेशापेक्षयेति द्रष्टव्यम् । अन्यथा यदा 1467 तन्तूनां
समवायो न स्यात् । पटस्य तन्नथा 1468 देशः । तन्तूनां पुनरंशवः । सामान्यतद्वतोश्च
न स्यात् । गोत्वसामान्यस्य गौर्देशः । गोश्च सास्नादयोऽवयवा इति ।


अथवा सामान्यलक्षणयुगा 1469 पेक्षया अभिन्नदेशत्वं विवक्षितम् । न तु प्रत्येका
पेक्षम् । तेनायमर्थः--कुण्डबदरवद् यत्र द्वावपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः । ययोस्त्वे
कतरस्यान्यतरो देशस्तयो समवाय इति । एवञ्च पटतन्तूनां सामान्यतद्वतोश्च नासङ्ग्रह इति ।
येन कारणेनाभिन्नदेशयोरेव समवायस्तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य
देश इति । द्वितीयव्याख्याने समवायिरूपमेव समवायिस्वभाव एव देश इति विगृह्य तस्मिन्निति

231

1470तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः ।


तस्माद् यद् यत्र समवेतं तत् 1471तद्द्रव्यं व्याप्नुवदात्मना तद्देशे संन्निहितं भवति ।


तदयमर्थः--तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताऽभावे1472 तद्व्यापना
भावाद् व्यापनलक्षण समवायसंम्बन्धो न स्यात् । अस्ति च व्यापनम् । अतस्तद्देशे सन्निहितत्व
मिति । तदयं स्वभावहेतुः ॥


पैठरप्रयोगं दर्शयन्नाह--


द्वितीयोऽपि प्रयोगः--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्
तत्रास्ति । तद्यथा--क्कचिदविद्यमानो घटः ।1473 नोपलभ्यते चोपलब्धिलक्षण
प्राप्तं सामान्यं व्यक्तयन्तरालेष्विति । अयमनुपलम्भः1474 स्वभावश्च परस्पर
विरुद्धार्थसाधनादेकत्र संशयं जनयतः ॥ १२० ॥


द्वितीयोऽपि--इति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्या
नुपलब्धिमनूद्य 1475तत् तत्रास्ति इत्यसद्व्यवहार्यत्वं1477 विहितम् । ततो 1478व्याप्यदृश्यानुप
लब्धेर्व्यापकमसद्व्यवहार्यत्वं दर्शितम् । तद्यथेति क्वचिदसन् घटो दृष्टान्तः ।


योज्यम् । उभयत्रापि तु समवाय 1479 शब्देनाधारोऽभिप्रेतः । स्वात्मानं निवेशयत्युपनयति ।


ननु तद्व्यापनं तत्क्रोडीकरणमभिप्रेतम् । तत्कथं सम्बन्धिनि स्वात्मनि निवेशनं
व्याख्यायत इत्याह--तद्देश इति । स चासौ देशश्च तत्र रूपस्य स्वरूपस्य निवेशनमुपनयनम् ।
ततस्तस्मात्तद्देशरूपनिवेशनात्तस्यः । सम्बन्धिनः समवायः । तस्मादित्यादिनोपसंहारः ।


ननु तद्व्यापनमपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्याशङ्क्याह--तदयमिति ।
यत आत्मना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानमुक्तं तत्तस्मादयं तात्प
र्यार्थः । स चासौ देशश्च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेशापेक्षया तस्य देशस्तद्देशस्तत्र या
सत्ता विद्यमानता तया व्याप्तम् । अन्यथा तु स्वरूपेण व्यापनासम्भवादित्यभिप्रायः ।


तदेव व्यतिरेकमुखेणोपपादयन्ना77a ह--तद्देशेति । नास्त्येवायं सम्बन्ध इति चेदाह--
अस्ति चेति । चोऽवधारणे । यत उक्तेन क्रमेण स्वभावलक्षणयोगोऽस्यास्ति । तत्तस्मादयं
युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षणो हेतुः स्वभावः ॥



232

पक्षधर्मत्वं दर्शयितुमाह--नोपलभ्यते चेति । 1480व्यक्त्यन्तरालं--व्यक्त्यन्तरं च व्यक्ति
शून्यं चाकाशम् । दृश्यमपि कस्यांचिद्व्यक्तौ गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये1481
चाकाशे 1482नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।


अयमनुपलम्भः पूर्वोक्तश्च स्वभावः 1483परस्परस्य विरुद्धौ यावर्थौ तयोः साधनात्
तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । 1484एकेन
चात्र 1485व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते । न


कणादस्यैवापरः शिष्यः पैठरस्तस्य प्रयोगम् । पिठरोऽवयविद्रव्यम् । पूववदुपचारात्पिठर
शब्दस्तेन व्यवहरतीति तथोक्तः ।


असदव्यवहार्यत्वमसदिति व्यवहारणीयत्वं विहितम् । कस्याञ्चित्सास्नादिमत्यां व्याप्तौ
1486 व्यज्यते सामान्यमनयेति व्यक्तिः ।


प्रागुक्तस्तावत्स्वभावः, अयं तु किंसंज्ञको हेतुरित्याह--अयमिति । प्रागुक्तं स्मारयति
पूर्वेति । तुशब्दश्चशब्दस्यार्थे । तावेतौ हेतू धर्मिण्येकस्मिन् सामान्याख्ये । संशयं प्रकृतयोः
साध्ययोरित्यर्थात् कथं संशयं जनयत इत्याह । एकस्यैव तौ विवक्षितसर्वगतत्वासर्वंगतत्व
लक्षणौ स्वभावौ भविष्यत इत्याह--न हीति । हिर्यस्मात् । परस्परविरुद्धौ स्वभावौ
यस्येति तथा ।


ननु चात्र विरुद्धावेव धर्मावेकस्य सामान्यस्य द्वाभ्यामेताभ्यां सिद्ध्येते इति । तत्किमेत
दुच्यत इत्याह--एकेनेति । चो यस्मादर्थे । एकेनति प्रागुक्तेन स्वभावेन । अपरेणेति
पश्चादुक्तेन । तमेवाह अनुपलम्भेन प्रकरणाद् दृश्यानुपलम्भेनेति नेयम् । साधयतां तर्हि
व्यक्त्यन्तराले सामान्यस्य सत्त्वमसत्त्वं च एतौ हेतू का क्षतिरिह--इत्याह न चेति । चोऽव
धारणे । सत्त्वमसत्त्वं च द्वयोर्द्वाभ्यां साधने किमनुपपन्नमित्याशङ्क्याह--एकस्यापि । कालभेदे
किन्नैवं सम्भवतीत्याशङ्क्याह--एकदैवेति । कस्याप्येकदैवाधिकरणभेदेऽप्येतदित्याशङ्क्याह—
एकत्रेति । कथमयुक्तमित्याह--तयोरिति । तयोः सत्त्वासत्त्वयोः । विरोधात्परस्परपरि
हारव्यवस्थितरूपत्वात् ।


कथं पुनरागमाश्रयानुमानाश्रयत्वं विरुद्धाव्यभिचारिणी त्याशङक्योपसंहारव्याजेन
यथाऽनयोस्तथात्वं तथा दर्शयन्नाह--तदिति । यत एवं तत्तद्वदेकं सामान्यं कणादेन उक्तम्,
तद्रूपविचारे तच्छिष्याभ्यामेवं प्रक्रान्तं तत् तस्मादागमसिद्धस्यागमप्रतिपादितस्यानुपलम्भेनापि
व्यक्तत्यन्तरालासत्त्वप्रतिपादनद्वारम्1487सर्वगतत्वस्य साधनात् । सर्वगतत्वासर्वगतत्वयोः
साध्ययोरेतावित्याह । एवावन्तं 1488 तथोक्तौ हेतू ।


विरुद्धाव्यभिचारित्वमेवानयोरुपदर्शयन्नाह--यत इति । कारः पूर्वापेक्षया समुच्चये ।

233

चैकस्यैकदैकत्र सत्त्वमसत्त्वं च1489 युक्तम्, तयोर्विरोधात् । 1490तदागमसिद्धस्य सामान्यस्य
सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतौ विरुद्धाव्यभिचारिणौ जातौ । 1491यतः सामान्यस्यैकस्य
युगपत् सर्वदेशावस्थितैरभिसम्बन्धित्वं1492 चाभ्युपगतम्, दृश्यत्वं च । ततः सर्वसम्बन्धित्वात्
सर्वगतत्वम्, 1493दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् । ततः 1494शास्त्रकारेणैव विरुद्धव्याप्तत्व
मपश्यता विरुद्धव्याप्तौ धर्मावुक्त्वा1495 विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च1496 वस्तुन्यस्य
1497सम्भवः । इत्युक्ता हेत्वाभासाः ॥


ननु च साधनावयवत्वाद् यथा हेतव उक्तास्तत्प्रसङ्गेन 1498च हेत्वाभासाः, तथा साधना
वयवत्वाद् दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टान्ताभासाः । तत् कथं नोक्ता इत्याह--


ततोऽभ्युपगतात्सर्वसम्बन्धिनः सर्वसम्बन्धित्वात् । सर्वगतत्वमन्तरेण तदसम्भवादिति भावः ।
अनुपलम्भेऽपि कथमसर्वगतत्वं निश्चेतुं शक्यत इत्याह--दृश्यत्वात्तत इत्यनुवर्त्तते ।


ननु चान्तरालेऽनुपलम्भादिति युज्यते वक्तुम् । तत्किमुक्तमन्तरालादिति । सत्यमेतत् ।
केवलमनुपलम्भादनुपलम्भव्यवहारादित्यर्थविवक्षितत्वाददोषः । क्वचित्पुनरन्तरालानुपलम्भादिति
पाठः । तत्र च यथायोगं समासः ।


ननु यदि शास्त्रात्मकाऽऽगमकारेणास्य परस्परविरुद्धस्वभावावहं किञ्चिद् द्वयमुक्तं भवेत्,
विरुद्धाव्यभिचार्यवकाशः । यावतेदमेव नास्तीत्याशङ्कापनोदव्याजेनोपसंहरन्नाह--तत इति ।
77b यत एवं शास्त्रकारेणैवेदञ्चेदञ्चाभ्युपगतं ततस्तस्मात् शास्त्रकारेणैव प्रकरणात्कणादेन
विरुद्धाव्यभिचारिणोऽवकाशो दत्तः
 । किं कृत्वा तेन तदवकाशो दत्त इत्याह--विरुद्धेति ।
परस्परसाध्यविरुद्धत्वव्याप्तिधर्मौ प्रकरणाद् युगपत्सर्वसम्बन्धिसम्बन्धदृश्यत्वाख्या 1499
वक्तुर1500दृश्यत्वविषयस्यानुपलम्भस्य विरुद्धव्याप्तत्वाद् दृश्यत्वं विरुद्धव्याप्तमिति तु द्रष्टव्यम् ।


कथं पुनस्तयोर्धर्मयोः परस्परविरुद्धार्थव्याप्तत्वं विदुषा तेनैवमुच्येत येन तदवकाशदानं
तस्य कल्प्यत इत्याह--विरुद्धव्याप्तत्वमिति । परस्परविरुद्धसर्वगतत्वासर्वगतत्वलक्षणार्थव्याप्तत्वं
तयोर्धर्मयोरित्यर्थात् । अपश्यता अनालोचयता भ्रान्त्या तावदभिधायेति यावत् । इतिस्तस्मात्
न वस्तुनि न वस्तुवलप्रवृत्तेऽनुमानेऽस्य विरुद्धाव्यभिचारिणो जातिविवक्षयैकवचनम् । इतिरेवमर्थे ।
तेनायमर्थः--एवमुक्तेन प्रकारेणोक्ताः कथिता हेत्वाभासाः, कुतश्चित्साम्याद् हेतुवदाभासाः ॥


साम्प्रतं हेतौ तदाभासे च कथिते तुल्यन्यायतयाऽपरमपि स्वाभाससहितं किं नोक्तमिति

234

त्रिरूपो1501 हेतुरुक्तः । तावता 1502चार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम
साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् ॥ १२१ ॥


त्रिरूपो हेतुरुक्तः, तत् किं दृष्टान्तैः ?


स्यादेतत्--तावता नार्थप्रतीतिरित्याह--तावता 1504चेति । उक्तलक्षणेनैव हेतुना
भवति साध्यप्रतीतिः । 1506अतः स एव गमकः । 1507ततस्तद्वचनमेव साधनम् । न दृष्टान्तो
नाम नाधनस्यावयवः । यतश्चायं नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात् पृथगुच्यते ।


कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुरदृषटान्तक
एव । अपि तु न हेतोः पृथग्दृष्टान्तो नाम हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तं नास्य
लक्षणं पृथगुच्यत 1508इति । न त्वेवमुक्तम्--नास्य लक्षणमुच्यत इति ।1509


चोदयन्नाह--ननु चेति । अथ कथं साधनावयवत्वं हेतूनां येन साधनावयत्वाद् यथा हेतव उक्ता
इत्युच्यते ? तथा हि साध्यते निश्चीयते साध्यमनेनेति साधनम् । पक्षधर्मान्वय
व्यतिरेकवल्लिङ्गमुच्यते । तदाख्यानादेव च वाक्यमपि साधनमुच्यते । न तु वाक्यात्साध्य
सिद्ध्युपयोगितया हेतुरपि तदेव तद्वचनमपीति । द्वेधाऽपि तं समुदायमपेक्ष्यास्यावयवत्वं येनैव
मुच्यत इति । न । अभिप्रायापरिज्ञानात् । इहैवं पूर्वपक्षवादी मन्यते । परोक्षोऽर्थो निश्चीयमानो
हेतुदृष्टान्ताभ्यां निश्चीयते । न तु हेतुनैव । अदृष्टान्तकस्य हेतोः साध्यसाधनाशक्तेः ।
ततश्च हेतुदृष्टान्तसमुदायः साध्यस्य साधनम् । तत्र यथा समुदायापेक्षया हेतुरूपोऽवयव
उक्तस्तदाभासश्च तथा साधनावयवत्वाविशेषत्वाद् दृष्टान्तरूपोऽपरोऽयमवयवः सप्रतिपक्षः
किन्नोक्त इति । एवञ्चोदयन्नयमेव साधनावयवत्वाद्यभिधानमिति । तत्प्रसङ्गेन तत्प्रस्तावेन ।


उक्तं पक्षधर्मान्वयव्यतिरेकात्मकं लक्षणं यस्य तेन । एवकारेण दृष्टान्तस्य साक्षात्
सिद्ध्युपयोगितां निरस्यति । यत एवमतो हेतोः, इति हेतुः । नियमेन दृष्टान्तस्य
गमकरूपविरहं द्रढयति । यतः साक्षात् सिद्धिरुपजायते, स एव गमयति प्रत्याययति साध्य
मिति कृत्वा उच्यते, नान्य इति भावः । यस्माद् हेतोरेव गमकत्वं ततस्तस्मात् तस्य हेतो
स्त्रिरूपस्य वचनं साधनं साधनाभिधानं न दृष्टान्तस्येत्यर्थात् । तावता चार्थप्रतीतिरिति
मौलमितिशब्दमपेक्ष्य न पृथग्दृष्टान्तो नाम साधनावयव इति मूलं व्याचष्टे न दृष्टान्त इति ।
अर्थरूपो दृष्टान्तस्तद्वचनं वा, न साधनस्यार्थरूपस्य वचनस्य वा । नावयवो नैकदेशः ।
हेत्वन्तरर्भूतत्वं च व्याप्तिग्राहकप्रमाणाधिकरणतया हेतावुपयोगात् । न तस्य स्वरू78a पेण

235

यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह--गतार्थत्वात्--गतोऽर्थः प्रयोजनमभिधेयं
वा यस्य दृष्टान्तलक्षणस्य । 1510तत् तथा । तस्य भावस्तत्त्वम् । तस्मात् । दृष्टान्तलक्षणं
ह्यच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्त
लक्षणस्य यत् प्रयोजनम्--दृष्टान्तप्रतीतिस्तद् गतं निष्पन्नम् । अभिधेयं वा गतं ज्ञातं1511
दृष्टान्ताख्यम् ॥


कथं 1512गतार्थत्वमित्याह--


हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावत्ती 1513रूपमुक्तमभेदेन ।
पुनर्विशेषेण 1514कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ ।
तच्च दर्शयता-यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमो यथा महानसे
तरयोः; यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावो कृतकत्वाऽसम्भवो1515
यथा घटाकाशयोः--इति दर्शनीयम् । न हयन्यथा सपक्षविपक्षयोः सदसत्वे
यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः1516 कार्यलिङ्गस्य, स्वभाव
लिङ्गस्य 1517च स्वभावेन1518 व्याप्तिः । 1519अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो
भवति । एतावन्मात्ररूपत्वात् तस्येति1520 ॥ १२२ ॥


हेतो 1521रूपमुक्तमभेदेन सामान्येन । साधारणं कार्यस्वभावानुपलम्भानामेतल्लक्षण
मित्यर्थः । किं पुनस्तत् ? सपक्ष एव 1522यत् सत्त्वम्, विपक्षाच्च सर्वस्मात् व्यावृत्तिर्या ।
रूपद्वयमेतदभेदेनोक्तम् ।


न च सामान्यमुक्तमपि शक्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठं वक्तव्यम् । अतः
पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । कार्यस्य जन्म ज्ञातव्य
मुक्तम् । जन्मनि हि 1523ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता


हेतावन्तर्भावः, साक्षात्साध्यसिद्ध्युपयोगिताप्रसङ्गात् । न च साऽस्य सम्भविनीति । अनेका
र्थत्वाद् वा हेतो 1524 र्गतं निष्पन्नमिति विवृतम् । गत्यर्थानां ज्ञानार्थत्वादपि गतं ज्ञातमित्यपि
चोक्तम् ॥


ननु च हेतुः सपक्षवृत्तिना विपक्ष1525वृत्तेनैव च रूपेण गमकः । तच्चेत् कथितं किं
विशेषलक्षणकथनेनेत्याह--न चेति । चोऽवधारणे हेतौ वा । सामान्यं साधारणं प्रकरणा


236

भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनम् । तदेव तन्मात्रम्
साधनमात्रम्1526 । तस्यानुबन्धोऽनुगमनम्--साधनमात्रस्य1527 भावे भावः साध्यस्य । 1528तन्मात्र
भावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य1529 यदा स्वभावो ज्ञातो भवति, तदा स्वभाव
हेतोः--सपक्ष एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति ।


तदेवं1530 सामान्यलक्षणं विशेषात्मकं ज्ञातव्यं नान्यथा । ततो विशेषलक्षणमुक्तम् ।


किमतो1531 यदि नामैव1532 मित्याह--तच्च1533 सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं
दर्शयतैवं1534 दर्शनीयम्--इति सम्बन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोव्याप्तिर्दशिता ।
व्याप्तिश्च कार्यकारणभावसाधनात्1535 प्रमाणान्निश्चीयते । ततो यथा महानस इति दर्शनीयम् ।


ल्लक्षणं न शक्यं ज्ञातुमिति प्रवृत्त्युपयोगितया न शक्यमिति मन्तव्यम् । न तु सामान्यलक्षणस्य
वाक्यात्प्रतीतिर्न भवत्येव । विशेषवन्तौ च विशिष्टावित्यर्थः । एतदेव विभज्यमान आचार्ये
1536 त्यादि ।


ननूक्तेऽप्यस्मिन् यदि सामान्यलक्षणप्रतीतिर्नास्ति किमनेनोक्तेनापीति । आह—
जन्मेति । हिर्यस्मादर्थे । ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत्किं
तन्मात्रानुबन्धो दर्शनीय उक्त इत्याह--तन्मात्रेति । हिर्यस्मात् । अथ तन्मात्रानुवन्धे
दर्शितेऽपि कथं सामान्यलक्षणप्रतिपत्तिरित्याह--साधनस्येति । तदेवमित्यादिनोपसंहारः ।


अनुपलब्धेश्चानयोरेवान्तर्भावान्न पृथग् विशिष्टलक्षणाभिधानमित्यवसेयम् ।


अथ किं हेतोरन्वयव्यतिरेकावेव लक्षणं येनैतद् द्वयमेव लक्षणतया स्मर्यते । न चैतत्,
पक्षधर्मताया अपि लक्षणत्वादभिहितत्वाच्चेति चेत् । सत्यम् । केवलं न हेतोः सर्वरूपमिह
प्रक्रान्तम् । किन्तु यद्रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतमिति ।


यद्यप्येवं यदि नाम सामान्यविशेषलक्षणाऽभिधानमतोऽभिधानात् किं भवति ? किमः
क्षेपे प्रयोगात्, न किञ्चिद् भवतीत्यर्थः । 1537 दित्युत्तरम् । चो यस्मात् । व्याप्तिप्रदर्शने
ऽपि कथं दृष्टान्ताख्यानमवतरतीत्याह--व्याप्तिश्चेति । हेत्वर्थश्चकारः । कार्यकारणभाव
साधनात्प्रमाणान्निश्चीयतां व्याप्तिस्तथापि दृष्टान्तः कथं प्रकृतो भवतींत्याह--तत इति ।
दृष्टान्तमन्तरेण तदेव प्रमाणं न प्रवर्त्तेत । तदप्रवृत्तौ च सामान्यलक्षणमेव न ज्ञायेतेति भावः ।

237

असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः ।
वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्रेति दर्शनीया ।


यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोर्व्याप्तिर्दर्शिता । अनित्यत्वाभावे न भवत्येव
कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च साधकं प्रमाणं 1538साधर्म्यदृष्टान्ते दर्शनीयम् ।
प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिर्नियता1539 दर्शनीया । तदवश्यं यथा घटे, यथा
आकाशे चेति दर्शनीयम् ।


कस्मादेवमित्याह--न हीति । यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे
यथोक्तप्रकारे इति नियते--सपक्ष एव सत्त्वम्, विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः--ते
न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे1540 सदसत्त्वे दर्शिते भवतः । न
च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।


तस्य साध्यस्य कार्यम्--तत्कार्यं धूमः । तस्य भावस्तत्कार्यता । सैव नियमो


अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानमाख्याय व्यतिरेकोक्त्याऽपि वैधर्म्यदृष्टान्तौ किं
1541 दर्शयितुमाह--असत्यग्नाविति । व्यतिरेकप्रदर्शनेऽपि कथं दृष्टान्ताऽऽ
पतनमिति आशङ्क्याह--स चेति । चो यस्मादर्थे । इतरस्मिन्नग्निमत्प्रदेशादन्यस्मिन्
महाह्रदादौ । यत्र कयोश्चिद् व्याप्यव्यापकभावो दर्शयितव्यस्तत्रास्तु दृष्टान्तोपनिपातः,
व्यतिरेकोपदर्शने किं तेनेत्याह--वह्नीति । हीति यस्मात् । अत्रापि विध्योर्विपर्ययेण व्याप्य
व्यापकभावो दर्शयितव्य इत्यर्थः । एतच्च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनमुद्दिष्टविषयं
प्रयोगमधिकृत्योक्तमित्यधिगन्तव्यम् ।


यत्रेत्यादिना स्वभावहेतुमधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुमुपक्रमते । एवं प्रदर्शयतां
व्याप्तिः, दृष्टान्तावतारकस्तु1542कथमित्याह--व्याप्तेश्चेति । चो यस्मात् । प्रमाणाऽ
प्रदर्शने व्याप्तेरसिद्धेः । तच्च प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति भावः । यद्येवं
व्यतिरेक 78b प्रदर्शने कृतं दृष्टान्तेनेत्याह--प्रसिद्धेति । दर्श्यतामेव, तथापि दृष्टान्तोप
निपातः कथमित्याह--तदिति । यस्मादेव दर्शनीयं तत्तस्मात् । सच्चासच्च सदसती तयो
र्भावस्ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तमेतत् । यादृश उक्तो यथोक्तः प्रकारः
स्वरूपं ययोस्ते तथोक्ते । अस्यैवार्थमाह--नियते इति । सपक्षासपक्षसदसत्त्वयोरुक्तमेव प्रकारं
स्पष्टयन्नाह--सपक्ष इति । इतिर्नियमस्याकारं दर्शयति । ते यथोक्तप्रकारे सदसत्त्वे ।
कथं ते न शक्ये दर्शंयितुमित्याह--विशेषेति । हिर्यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् ।
दृष्टान्तस्य तु किमायातमित्याह--न चेति । चो यस्मादर्थेऽवधारणे वा । यद्विशेषलक्षणं
दृष्टान्तमन्तरेणाशक्यप्रदर्शनं तत्स्वरूपाख्यानम् । मूलं व्याख्यातुमाह--तस्येत्यादि । विशेष


238

यतस्तत्कार्यतया धूमो दहने नियतः । सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथ दर्शयितु
मशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिर्विशेषलक्षणरूपा न शक्या दर्शयितुम् ।
यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं
दर्शयता 1543साधर्म्यदृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे
कार्याभावप्रतिपत्त्यर्थम्1544 । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तु
न्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैधर्म्यदृष्टान्त इष्यते ।


तस्माद् दृष्टान्तमन्तरेण1545 न हेतोरन्वयो व्यतिरेको वा1546 शक्यो दर्शयितुम् अतो
हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य1547 प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः ।


प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव1548 प्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति 1549
दर्शितं भवति ।


लक्षणस्य स्वरूपमाख्यायाख्यान्यथाप्रदर्शनाशक्यत्वं दर्शयन्नाह--सोऽयमिति ।


वैधर्म्यदृष्टान्तस्तर्हि न प्रदर्शनीय इत्याह--वैधर्म्येति । तुः साधर्म्यदृष्टान्ताद् वैधर्म्य
दृष्टान्तं भेदवन्तं दर्शयति । एतच्च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत
इति द्रष्टव्यम् । न त्वेकस्मिन् प्रयोगे द्वयोपन्यासः सम्भवी । एतच्च प्रागेव निर्लोठितम् ।
यतः प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यथं दर्शनीयो वैधर्म्यदृष्टान्तस्तत एव
तस्मादेव कारणात् । नावश्यं नियमे वस्तु भवति । वस्त्वप्यवस्त्वपि वैधर्म्यदृष्टान्तो
भवतीत्यर्थः । यदि हि कस्यचिद् विधिना कस्यचिद् विधिर्दर्शयितव्यः स्यात्, तदा गम 1550
दिरसन् कथं कस्यचिदाधारः स्यादिति, न सिद्ध्येत्तदुपदर्शनम् । यदा त्वेकस्य व्याप्यस्याभावे
अपरस्य व्यापकस्याभावो दर्शयितव्यस्तदा व्यापकस्याऽभावेऽवस्तुनि सुष्ठु सम्भवति । इतरथाऽ
भावेऽपि अस्य भावो विहितो भवेत् । सोऽपि नेति चेत्, अयमेवाभाव इत्यभिप्रायः । वैधर्म्य
दृष्टान्तग्रहणं चैतदेकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यमन्यथा साधर्म्यदृष्टा
न्ते त्ववश्यं वस्तु स आश्रय इष्ट इति स्यात् । तथा च सति बह्वसमञ्जसं स्यादिति । यतः
कारणाभावात्कार्याभावो वस्तुन्यवस्तुनि च भवति ततः कारणाद् वस्तु महाह्रदादि । अवस्तु
आकाशादि । वाशब्दस्तुल्यबलत्वं समुच्चिनोति ।


तस्मादित्यादिना प्रकृतमुपसंहरति । व्याप्तिसाधकप्रमाणाधिकरणत्वाद् दर्शयतीति
दर्शकः । यद्येवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात्साधर्म्यदृष्टान्त एवोपादेयो न
वैधर्म्यदृष्टान्त इत्याह--प्रसिद्धेतिं । वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय
इत्याशङ्कायां प्रसिद्धेत्यादिहेतुपदं योज्यम् । साध्याभावे हेत्वभावप्रदर्शनात् । तत्रेति
बुद्धिस्थम् । यद्वा प्रदर्श्यतेऽस्मिन्निति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा ।
भावप्रधानत्वान्निर्देशस्य हत्वभावप्रदर्शनत्वादित्यर्थः ।



239

अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति । योऽयमर्थो व्याप्तिसाधनप्रमाण
प्रदर्शनः1551 कश्चिदुपादेयो निवृत्तिप्रदर्शन1552 श्च--इत्यस्मिन्नर्थे 1553दर्शिते दर्शितो दृष्टान्त
1554इत्याह--एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वम्, तस्मादिति । एतावदेव हि रूपं
दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाण1555 प्रदर्शकत्वं नाम साधर्म्यदृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य
1556 साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्येत1557 द्वैधर्म्यदृष्टान्तस्य । 1558एतच्च हेतुरूपाख्याना
देवाख्यातमिति किं दृष्टान्तलक्षणेन ? ॥


एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥ १२३ ॥


एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा1559 दृष्टान्ताभासाः1560 कथिता
भवन्ति । तथाहि--पूर्वोक्तसिद्धये य उपादीयमानोऽपि1561 दृष्टान्तो न समर्थः स्वकार्यं
साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं1562 भवति ॥


अस्मिंश्चेत्यादि मूलमनूद्य व्याचष्टे योऽयमिति । पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः,
समासश्च कर्त्तव्यः । प्रसिद्धायां व्याप्तौ साध्या79a भावे हेतोर्निवृत्तिप्रदर्शन इत्यर्थो द्रष्टव्यः ।
एतावदेवैतावन्मात्रम् । अन्यदप्यस्य रूपमस्तीत्याह--एतावदेवेति । हिर्यस्मादेतत् परिमाण
मस्येति तथा । एवकारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः । किं तद्रूपमित्याह--यदुतेति ।
निपातसमुदायश्चायं यदेतदित्यस्यार्थे ॥


येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका1563रणासामर्थ्ये दोषः सम्भवति ते कुतश्चित्सामा
न्याद् दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति अर्थं न्यायमाश्रित्याह--दृष्टान्तदोषा
दृष्टान्ताभासाः कथिता भवन्तीति
 । यस्मात्ते दृष्टान्ताभासत्वे कथिता भवन्त्यत एव दृष्टा
न्तत्वेन निरस्ता भवन्तीत्यत एव मूलमर्थतो व्याख्यातमित्यवगन्तव्यम् । दृष्टान्ततत्त्वप्रदर्शनेन
यथा दृष्टान्ताभासा1564कथनं कृतं भवति तथा दर्शयितुं तथा हीत्यादिनोपक्रमते । पूर्वोक्तस्य
जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चयाय । स्वकार्यं साधनसम्भवे साध्यप्रदर्शनसम्भवलक्षणम्,
सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितुं य उपादीय
मानोऽपि न समर्थः, स दृष्टान्तदोषो
दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् । सामर्थ्यात्
स्वकार्याकारणलक्षणात् ॥



240

दृष्टान्ताभासामुदाहरति--


यथा नित्यः शब्दोऽमूर्त्तत्वात् । कर्मवत् परमाणुवद् घटवदिति । एते
दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः ॥ १२४ ॥


यथा 1565नित्यः शब्द इति 1566शब्दस्य नित्यत्वे साध्येऽमूर्तत्वादिति हेतुः । साधर्म्येण
कर्मवत् परमाणुवद् घटवदित्येते दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च
साधनं चोभयं चेति1567 । तैर्विकलाः । साध्यविकलं कर्म, तस्याऽनित्यत्वात् । साधनविकलः
परमाणुः, मूर्त्तत्वात् परमाणूनाम । 1568असर्वगतद्रव्यपरिमाणं मूर्त्तिः । असर्वगताश्च द्रव्यरूपाश्च
परमाणवः । नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः1569 । घटस्तूभयविकलः,
अनित्यत्वान्मूर्त्तत्वाच्च घटस्येति1570 ॥


तथा सन्दिग्धसाध्यधर्मादयश्च । यथा रागादिमानयं वचनाद्रथ्या
पुरुषवत् । मरणधर्माऽयं पुरुषो रागादिमत्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं
रागादिमत्वाद्रथ्यापुरुषवदिति ॥ १२५ ॥


तथा1571 संदिग्धः साध्यधर्मो यस्मिन् स संदिग्धसाध्यधर्मः । स आदिर्येषां ते तथोक्ताः ।
संदिग्धसाध्यधर्मः । संदिग्धसाधनधर्मः संदिग्धोभयः1572 ।


दृष्टान्ताभासानित्यादि परमाणूनामित्येतदन्तं सुगमम् ।


कथं परमाणवः साधनविकला न साध्यविकला इत्याह--असर्वेति । परिमाणं मान
व्यवहारकारणम् । तच्च गुणत्वाद् द्रव्याश्रयीति । द्रव्यग्रहणेन वास्तवं रूपमनूदितम् । तत्र
यदि द्रव्यपरिमाणं मूर्त्तिरित्येव तावदुच्यते तदाऽऽकाशादेरपि द्रव्यस्य परममहत्त्वनामधेयं
परिमाणमस्तीति मूर्त्तत्वं प्रसज्येत । अतस्तन्निवृत्त्यर्थं द्रव्ये विशेषणमसर्वगतग्रहणम् । तत्र परमाणोः
परिमाणं भवत्यसर्वगतस्य द्रव्यस्येति दर्शयन्नाह--असर्वगताश्चेति । समवायिकारणं द्रव्यं
गुणवद्वेति द्रव्यलक्षणयोगाद् द्रव्यरूपः । कारौ पूर्वापेक्षया एकविषयत्वमनयोः समुच्चिनुतः ।
तत् पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् । इयता साधनवैकल्यं दर्शितम् ।


साध्यावैकल्यं दर्शयन्नाह--नित्यास्त्विति । तुनेनार्थमान्तरेण 1573 विशिनष्टि । द्रव्य
गुणकर्मसामान्यविशेषसमवायात्मकैः पदार्थविशेषैर्व्यवहरन्तीति वैशेषिकाः, रूढ1574 श्चाभ्यु
पगतकणादशास्त्रा एवोच्यन्ते । अथवा षट्पदार्थीप्रतिपादकतया विशिष्यते तदन्यस्मा
च्छास्त्रादिति विशेषः काणादं शास्त्रं विवक्षितम् । 1575तद् विदन्त्यधीयते वा इति वैशेषिका
स्तैरिष्यन्त
इति वचनव्यक्त्या चेष्टिमात्रमेतन्न पुनरत्र प्रमाणमस्तीति सूचयति ।


1576
241

उदाहरणम्--रागादिमानिति रागादिमत्त्वं साध्यम् । वचनाद् इति हेतुः । रथ्या
पुरुषवदिति दृष्टान्ते1577 रागादिमत्त्वं सन्दिग्धम् । मरणं धर्मोऽस्येति मरणधर्मा । तस्य भावो
मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते
सन्दिग्धं साधनम् । साध्यं तु निश्चितं मरणधर्मत्वमिति । असर्वज्ञ इति । असर्वज्ञत्वं
साध्यम् । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम् । असर्वज्ञत्वं
रागादिमत्त्वं चेति ॥


1578तथाऽनन्वयोऽप्रदर्शितान्वयश्च । यथा - यो वक्ता स रागादिमान्,
इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ॥ १२६ ॥


तथाऽनन्वय इति । यस्मिन् दृष्टान्ते साध्यसाधनयोः सम्भवमात्रं दृश्यते, न तु साध्येन
व्याप्तो हेतुः, सोऽनन्वयः । अप्रदर्शितान्वयश्च--यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न
प्रदर्शितो वक्त्रा सोऽप्रदर्शितान्वयः ।


अनन्वयमुदाहरति--यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादि
मत्त्वं1579 विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं 1580 प्रतिनियमः । तेन व्याप्तिरुक्ता । इष्ट
पुरुषवदिति । इष्टग्रहणेन प्रतिवाद्यपि 1581संगृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः
सत्त्वमात्रमिष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनाऽनन्वयो दृष्टान्त इति ।


अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदिति1582 दृष्टान्ते
न प्रदर्शितोऽन्वयः ।


तत इत्यादि मरणधर्मत्वमित्येतदन्तं सुज्ञानम् ।


ननु मरणधर्मत्वमप्यस्य कथं निश्चितं येन हेतुरेव सन्दिग्ध उच्यत इति चेत् । सत्यम् ।
केवलं प्रसिद्धिसमाश्रयेणैवमुक्तमित्यवसेयम् । अन्वीयमानत्वं साधनस्य साध्येनान्वयः । स
च प्रतिबन्धसाधकप्रमाणाक्षेपात् प्रसिद्ध्यति । यत्र तु तन्नास्ति केवलं सम्भवमात्रं साहचर्यमात्रं
दृश्यत इत्यभिप्रायः ॥


वक्तृत्वस्य हेतो रागादिमत्त्वे 79b साध्ये प्रतिनियमः प्रतिनियतत्वमुक्तमिति शेषः ।
तेन साध्यनियतत्वेन व्याप्तिरनयोरुक्ता प्रदर्शिता । एवंविधानुवादविध्युपदर्शने तथा प्रतीते
राहत्योदयाद् व्याप्तिरुक्तेत्युक्तम् । न त्वसावनयोर्वाक्यतोऽस्ति । यतो द्वयोरपि वादिप्रति
वादिनोदृष्टान्तत्वेन सङ्ग्रहः तेन हेतुना सत्त्वमात्रं सम्भवमात्रं साहचर्यमात्रमिति यावत् ।
अस्ति चेष्टिः सहमात्रोपदर्शनमदोषावहमित्याह--व्याप्तिस्त्विति । तुः सत्त्वमात्राद् व्याप्तिं
भिनत्ति । न सिद्धा न प्रमाणनिश्चिता । अनयोर्व्याप्तिसाधकप्रमाणाभावादिति भावः ।


अप्रदर्शितान्वयमुदाहरन्नाह--अनित्य इति ।



242

इह यद्यपि कृतकत्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यते1583
ऽतिप्रसङ्गात्1584 । यदि तु कृतकत्वम् अनित्य1585 स्वभावं1586 विज्ञातं भवत्येवं1587 कृतकत्वादनित्यत्व
प्रतीतिः स्यात् । तस्माद् यत् कृतकं तदनित्यमिति कृतकत्वमनित्यत्वे1588 नियतमभिधाय नियम
साधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन
त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईदृशश्च साधर्म्यमात्रेणैवोपयोगी । न च साधर्म्यात्
साध्यसिद्धिः । अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग


ननु घटोपदर्शनेन कृतकत्वेन तावद् घटसदृशः शब्दो दर्शितः । तथा चानित्यत्वेनापि
सदृशो दर्शितस्ततश्च व्याप्तिर्दर्शितैवेत्याह--इहेति । इहानित्यत्वसिद्धिप्रस्तावे । कुतस्तथा
प्रत्येतुमशक्य इत्याह--अतिप्रसङ्गादिति । मूर्त्तत्वादि1589रपि सादृश्यागम 1590
प्रसक्ति 1591 रिष्टं धर्ममतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गः तस्मात् । न तर्हि कृतकत्वादनित्यत्वं कदा
चिदपि प्रत्येतव्यमित्याह--यदि त्विति । तुरिमामवस्थां विशेषवतीं दर्शयति । यदि कृतक
त्वानुवादपूर्विका 1592 विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्येवं
तत्स्वाभाव्येन प्रतिपत्तौ कृतकत्वादनित्यत्वप्रतीतिः स्यात् । यतः कृतकत्वस्यानित्यत्वस्वभावा
वगमात्ततस्तत्प्रतीतिर्नान्यथा तस्माद् हेतोः । अन्वयवाक्यस्य साध्यनियतत्वं साधनस्यार्थो
भिधेयः, तत्प्रतिपत्तिविषयस्तत्प्रदर्शन इत्यर्थः । अन्वयवाक्यार्थप्रतिपत्तिविषयोऽपि दृष्टान्तो
यद्यप्रदर्शितान्वयस्तदा सोऽपि निरुपयोगः किमित्युपादेय इत्याह--स चेति । चोऽवधारणे
यस्मादर्थे वा । अनेन कथं नामायमुपात्तो येनैवमभिधीयत इत्याह--अनेनेति । अनेन
वादिना । तुर्विशेषार्थः । अन्वयप्रतिपादकं वाक्यमन्वयवाक्यम् । तदनुक्त्वैव । अथैव
मुपात्तोऽपि यद्युपयुज्यते तदा का क्षतिरित्याह--ईदृशश्चेति । कारोऽस्येमामवस्थां भेदवतीमाह ।
समानः प्रकरणाद् घटेन सदृशो धर्मो यस्यासौ सधर्मा । तस्य भावः साधर्म्यम् । तदेव तन्मात्रम् ।
मात्रग्र
हणेन विशिष्टं साधर्म्यमपाकरोति । तेनैवकारेण निराकृतनिरासमेव द्रढयति । साधर्म्य
प्रदर्शनमात्रेणैवायमुपयोगवानित्यर्थः । अथैतत्पददर्शितात्साधर्म्यादपि यदि साध्यं सिद्ध्यति
तदा कथमयमनुपयुक्त इत्याह--न चेति । चोऽवधारणे यस्मादर्थे वा ।


एवं ब्रुवतोऽयं भावः--अनेन खलु साधर्म्यं प्रदर्शनीयम् । कृतकत्वेनैव च साधर्म्यं
प्रदर्श्यायञ्चरितार्थो भविष्यति । न च कृतकत्वेन घटसाधर्म्ये शब्दस्यावगतेऽप्यनित्यत्वेनापि
तत्साधर्म्यावगमोऽवश्यम्भावीति शक्यमभिधातुम् । मूर्त्तत्वादिनापि सादृश्यावगमेऽस्यानिवार्यत्व
प्रसङ्गादिति । यतः साधर्म्यमात्रान्न साध्यसिद्धिरतः कारणात् । अन्वयोऽन्वीयमानत्वं
साधनस्य साध्येन सोऽर्थः
प्रयोज 80a नं यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्यर्थात् ।
अनेनाप्यन्वयार्थ एवायमुपात्त इत्याह--तदर्थश्चेति । चो यस्मादर्थे । सोऽन्वयोऽर्थो यस्य स
तथा । अनेन वादिना । किमर्थस्तर्ह्यनेनायमुपात्त इत्याह--साधर्म्येति । चो यस्मादर्थे ।

243

इति वक्तृदोषादयं दृष्टान्तदोषः । वक्त्रा ह्यत्र परः प्रतिपादयितव्यः । ततो यदि नाम न
दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव ॥


तथा विपरीतान्वयः--यदनित्यं तत् कृतकमिति ॥ १२७ ॥


तथा विपरीतोऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः । तमेवोदाहरति--यदनित्यं तत्
कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते1593 दर्शनीयम् । एवं कृतकत्वादनित्यत्वगतिः
स्यात् । अत्र त्वनित्यत्वं कृतकत्वे1594 नियतं दर्शितम् । कृतकत्वं 1595त्वनियतमेवानित्यत्वे ।1596
ततो यादृशमिह कृतकत्वमनियतमनित्यत्वे 1597दर्शितं तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथाहि—
यदनित्यमित्यनित्यत्वमनूद्य तत् कृतकमिति कृतकत्वं विहितम् । अतोऽनित्यत्वं नियतमुक्तं
कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथाऽनित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न
प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्याद्, अनित्यत्वेऽनियतत्वात्
कृतकत्वस्य ।


साधर्म्यार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस्तस्मान्निरुपयोगः स । तस्मादर्थें वा । अयं
चशब्दात् परो द्रष्टव्यः । ननु कृतकत्वानित्यत्वयोस्तावद् वस्तुतोऽन्वयोऽस्त्येव । तत्कथं
विद्यमानेऽपि तस्मिन् तथाऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्याह--वक्तृदोषादिति । वक्ता
ही
त्यादिनैतदेव समर्थयते । ननु वक्तैवासौ तथा प्रदर्शयन्नपराध्यतु, अन्यस्य दृष्टान्तत
पस्विनः कोऽपराध इति चेत् । स्वकार्याऽकरणमेव दोषः । तदकरणं तस्य स्वत एव 1598
सामर्थ्याद्, अन्येनान्यथाप्रदर्शनाद् वाऽस्तु । किमेतावता तदकरणं तस्य नास्त्येवेति सूक्तं
वक्तुदोषादयं दृष्टान्तदोष इति ॥


विपरीतोऽन्वय इति वैपरीत्येन प्रदर्शनाद् विपरीत उक्तो न तु विपरीतोन्वयोऽस्त्येव ।
कीदृशोऽविपरीतोऽन्वयो यस्मादयं विपरीत इत्याह--कृतकत्वमिति । एवं प्रदर्शने को गुण
इत्याह--एवमिति । एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति । अत्र पुनः कुत्र किं
नियतमित्याह--अत्रेति । तुरिमामवस्थां विशेषवतीं दर्शयति । अनित्यत्वानुवादेन
कृतकत्वस्य विधानाद् विधीयमानस्य व्यापकतया नियमविषयत्वादित्यभिसन्धिः कृतकत्वं
पुनः कीदृशं दर्शितमित्याह--कृतकत्वमिति । तुरनित्यत्वात् कृतकत्वं भिनत्ति । अनित्यत्वे
ऽनियतमिति कोऽर्थोऽनिप्यत्वेऽपि कृतकत्त्वं भवति, अन्तरेण कृतकत्वमिति । अनित्यत्वा
नियतादपि कृतकत्वादि 1599 नित्यत्वं प्रतिपश्येत इत्याह--तत इति । यत एवमनुवादविधिक्रमे
कृतकत्वमनित्यत्वानियतं दर्शितं भवति, ततस्तस्मादिह प्रयोगे । यादृशमिति विधीयमानम् ।
पूर्वमेवंवादिनाऽनित्यत्वं कृतकत्वे नियतं दर्शितम्, न कृतकत्वमनित्यत्वे चेति प्रतिज्ञामात्रेणोक्तमधुना
तु येन प्रकारेण तस्यैव प्रदर्शनमायातं तथाहीत्यादिना तद् दर्शयति । अनित्यत्वं प्रयत्नानन्तरीयक


244

यद्यपि च कृतकत्वं वस्तुस्थित्याऽनित्यत्वे नियतं 1600तथाप्यनियतं वक्त्रा1601 दर्शितम् ।
अतः 1602स्वयमदुष्टमपि 1603वक्तृदोषाद् दुष्टम् ।


तस्माद् विपरीतान्वयोऽपि वक्तुरपराधात्, न वस्तुतः 1604 । परार्थानुमाने च1605 वक्तु
रपि 1606दोषश्चिन्त्यत इति ॥


साधर्म्येण दृष्टान्तदोषाः 1607॥ १२८ ॥


साधर्म्येण1608 नव दृष्टान्तदोषा उक्ताः ॥


वैधर्म्येणापि1609 दृष्टान्तदोषान्1610 वक्तुमाह--


वैधर्म्येणापि--परमाणुवत् कर्मवद् आकाशवदिति साध्याद्यव्यतिरेकिणः ॥ १२९ ॥


नित्यत्वे शब्दस्य साध्ये हेतावमूर्त्तत्वे 1611परमाणुर्वैधर्म्यदृष्टान्तः साध्याव्यतिरेकी ।
नित्यत्वात् परमाणूनाम् । कर्म साधनाव्यतिरेकि, अमूर्त्तत्वात् कर्मणः आकाशमुभया
व्यतिरेकि, नित्यत्वादमूर्त्तत्वाच्च ।


त्वमन्तरेणाचिरप्रभादौ दृश्यमानमनियतं तत्र । तत्र यथाऽनित्यत्वात्प्रयत्नानन्तरीयकत्वा
प्रतीतिस्तद्वत् कृतकत्वादप्यनित्य त्व नियतान्नानित्यत्वप्रतीतिर्भवितुमर्हति ।


ननु भवतु अनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिर्वस्तुतस्तस्य तत्रानियतत्वात्कृतकत्वं तु
परमार्थतो नियतमनित्यत्वे । तत्कुतस्तस्मात्तस्याप्रतीतिरित्याह--यद्यपित्यादि । एवं ब्रुवतोऽयं
भावः--वस्तुतश्छेदनस्वभावोऽपि परशुर्यदाच्छेदकेन भ्रान्त्याऽन्यथा वा उद्वर्त्त्य बाहुमुद्यम्य
द्वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयमदुष्टेनापि यथा छिदा न सम्पाद्यते, तद्वदनेनापि
परोक्षार्थप्रतीतिर्न सम्पाद्यते, स्वयमदुष्टेनापीति ।


यस्मादेवं त 80b स्माद् हेतोर्वक्तुरनुमापयितुरपराधाद् दोषाद् विपरीतान्वयोऽपि
दृष्टान्तदोष इति दोषः । न केवलमप्रदर्शितान्वय इत्याह--न वस्तुनः कृतकत्वस्यापराधात् ।
तत्तावत्स्वतोऽदुष्टम् । तत्किं वक्तृदोषेण चिन्तितेनेत्याह--परार्थेति । न केवलं साधनस्य
दोषश्चिन्त्यत इत्यपि शब्दात् ॥


यतोऽल्पीयो नास्ति स परमाणुः वैधर्म्यप्रतिपाद विषयोपात्तत्वान् वैधर्म्यदृष्टान्त
उक्तः
 । साध्यस्याव्यतिरेको निवृत्त्यभावः सोऽस्यास्तीति तथोक्तः ॥


245

साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको 1612निवृत्त्य
भावः । स येषामस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ॥


अपरानुदाहर्त्तुमाह--


तथा संदिग्धसाध्यव्यतिरेकादयः । यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा
अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र 1614वैध
र्म्योदाहरणम्--यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् ।
1615यथा--1616ऋषभवर्धमानादिरिति । 1617तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः
संदिग्धो व्यतिरेकः ॥१३०॥


तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः । संदिग्धः साध्यव्यतिरेको यस्मिन् स
संदिग्धसाध्यव्यतिरेकः । स आदिर्येषां ते तथोक्ताः ।


संदिग्धसाध्यव्यतिरेकमुदाहर्त्तुमाह--यथेति । असर्वज्ञा इत्येकं साध्यम् । अनाप्ता
अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मीं । अविद्यमानसर्वज्ञतेत्यादि हेतुः । सर्वज्ञता
च आप्तता च तयोर्लिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः । अविद्यमानः
सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तत् तथोक्तं शासनम् । तादृशं शासनं येषां
ते1618 तथोक्ताः । तेषां भावस्तत्त्वम् । तस्मात् । प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः ।
यदि हि कपिलादयः सर्वज्ञा आप्ता वा स्युस्तदा ज्योतिर्ज्ञानादिकं कस्मान्नोपदिष्टवन्तः ? न
चोपदिष्टवन्तः । तस्मान्न सर्वज्ञा आप्ता वा ।


अत्र प्रमाणे वैधर्म्योदाहरणम् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्तता
लिङ्गभूतमुपदिष्टवान् । यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ-वर्धमानादिर्दि-


प्रकरणात्क्षीणदोषत्वमाप्तत्वलक्षणमस्य विवक्षितमिति तत्वा अनाप्ता अक्षीणदोषा इति
व्याचष्टे । कपिलः सांख्यदर्शनकारो मुनिः । आदिशब्देन गौतमादेः सङ्ग्रहः । शासनं मार्ग
स्तत्प्रणीतशास्त्रमिति यावत् ।


ननु तेषामपि शासने लिङ्गात्मकः प्रमाणातिशयोऽनेकोऽस्त्येव । तत्कथं हेतुरयमसिद्धो न
भवतीत्याह--प्रमाणातिशय इति । ज्योतिषां ग्रहनक्षत्राणां ज्ञानं तस्योपदेशः । ज्योतिर्ज्ञानस्यो
पलक्षणत्वाज्ज्योतिर्ज्ञानाद्युपदेश इत्यवगन्तव्यम् । तदयं समुदायार्थः--यस्मात्तैर्ज्योतिर्ज्ञानमन्या
तीन्द्रियज्ञानं च स्वशासने नोपदिष्टं तस्मात्ते न तथारूपा इति । यदि हीत्यादिनैतदेव दर्शयति ।

246

गम्बराणां शास्ता1619 सर्वज्ञश्च1620 आप्तश्चेति । तदिह वैधर्म्योदाहरणाद् ऋषभादेरसर्वज्ञत्वस्या
नाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेद् असर्वज्ञाश्च भवेद्
अनाप्ता वा । कोऽत्र विरोधः ? नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ॥


आदिशब्देनान्यातीन्द्रियज्ञानं संगृह्यते । ऋषभवर्धमाननामधेयावह्नीकाणामिष्टदेवौ ।
आदिशब्देन पार्श्वनाथारिष्टनेमिप्रभृतेः सङ्ग्रहः । शास्ता स्वदृष्टमन्योपदेष्टा । सर्वज्ञश्चा
प्तश्चे
त्यनेन द्वयस्यापि साध्यस्याभावं दर्शयति । यदाह--अकलङ्कः--यदि सूक्ष्मे व्यवहिते वा
वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात्कथं तर्हि ज्योतिर्ज्ञानाविसंवादः ? ज्योतिर्ज्ञानमपि हि सर्वज्ञ
प्रवर्त्तितमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः । तदुक्तम्--


धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुतः पुनः ।

ज्योतिर्ज्ञानाविसंवादः श्रुतत्वाच्चेत्साधनान्तरम् ॥
सिद्धिवि०, पृ० ४१३ इति ।

कथं पुनः सत्यपि ज्योतिर्ज्ञानाद्युपदेशे विपक्षादृषभादेरसर्वज्ञत्वादेर्व्यावृत्तिः सन्दिग्धेत्याह—
यत इति । अत्र सर्वज्ञतायामनिष्टायां सत्यामपि ज्योतिर्ज्ञानाद्युपदेशे को विरोधोऽनुपपत्तिः ?
क्षेपे किमः प्रयोगान्न कश्चिदित्यर्थः ।


अथासर्वज्ञत्वे तस्यैतस्मादिदं ग्रहोपरागादि भावि ततश्चैवं भावीति ज्ञानं कथं वृत्तं येन
सम्वादि तथोपदिशेत् । तस्मात् सर्वज्ञ एवासाविति निश्चय इत्याशङ्क्याह--नैभित्तिकमेत
दिति । एतज्ज्योतिर्ज्ञानादिकं निमित्तात्परम्परया कारणाद् । विषयेण च विषयिणो
निर्देशान्निमित्तदर्शनादागतं नैमित्तिकम्, अत एव तदुपदेष्टुः सर्वज्ञता व्यभिचरतीति । तथा
सर्वज्ञतामन्तरेणापि भवतीदानीन्तनज्योतिषिकाणामिवाऽतीन्द्रियोपरागादिज्ञानमित्यभिप्रायः ।
तथाभूतं ज्ञानं न सर्वज्ञतामनुमापयेदनुमापयितुं शक्नोति ।


ननु च तथाभूतेन भाविवस्तुना सह कस्यचित्कार्यकारणभाव एव तेन कश्चिद् ज्ञातः ।
यद्य81a सावसर्वज्ञो भवेद् असर्वज्ञश्च कथमुपदिशेदिति चेत् । न । एतदन्यतोऽपि ज्ञात्वा तदुप
देशसम्भवात् । तस्यान्यतस्तथाविधात् । न चादिमान् संसारः । येन स एवाद्यस्तथा ज्ञानी
सर्वज्ञः, स चास्माकमृषभादिरित्यप्युच्येत । अथवा--यद्यसावसर्वज्ञस्तदा तस्य तथाभूतस्य
साध्यसाधनभावस्याविदुष उपदेशादस्मदादीनामतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेदि
त्याशङ्क्याह--नैमित्तिकमिति ।


अयमर्थः--कारणदर्शनस्वभावकार्यज्ञानमेतत्; एतच्च भाविवस्तुव्यतिरेकेण भवेदपि,
नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् । एतच्च व्यभिचारि ज्ञानमुपदिश्यमानं
नोपदेष्टुः सर्वज्ञतामनुमापयितुं कल्प्यते ।


अथ तदेव तस्य तथाभूतस्य कारणवस्तुनस्तत्तद्भाविवस्तु प्रति कारणत्वं कथं जानीया
त्कथं चोपदिशेद् यद्यसावसर्वज्ञ इति चेत् । अन्यतस्तद्धि ज्ञात्वा ज्ञातं 1621 चोपदेशश्च तस्योप

247

सन्दिग्धसाधनव्यतिरेको यथा--न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः
कश्चिद् 1622विवक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्म्योदाहरणम्--ये
ग्राह्यवचना न ते रागादिमन्तः । तद्यथा 1623गौतमादयो धर्मशास्त्राणां1624
प्रणेतार इति । गौतमादिभ्यो रागादिमत्तवस्य साधनधर्मस्य व्यावृत्तिः
सन्दिग्धा ॥ १३१ ॥


सन्दिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति--यथेति । ऋक्सामयजंषि
त्रीणि त्रयी तां वेत्तीति1625 त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षित इति
कपिलादिर्धर्मी । रागादिमत्त्वादिति हेतुः ।


अत्र प्रमाणे वैधर्म्योदाहरणम्--साध्याभावः साधनाभावेन 1626यत्र व्याप्तो दर्श्यते तद्
वैधर्म्योदाहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूद्य न ते रागादिमन्त
इति साधनाभावो विहितः । गौतम आदिर्येषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतय
स्तेषां कर्त्तारः त्रयीविदा हि ब्राह्मणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त इतीह
1627धर्मी व्यतिरेकविषयो गौतमादय इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः
सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदस्तथापि1628 किं सरागा उत वीतरागा इति सन्देहः ॥


सन्दिग्धोभयव्यतिरेको यथा--अवीतरागाः कपिलादयः, परिग्रहाग्रह योगादिति ।
अत्र वैधर्म्येणोदाहरणम्--यो वीतरागो न तस्य परिग्रहाग्रहः ।


पद्यते । तस्याप्यन्यस्माद् । अनादिश्च संसार इति कथमेतावन्मात्रेण वर्धमानाहेः सर्वज्ञत्व
सिद्धिरिति ॥


त्रयोऽवयवा यस्याः संहतेरिति त्रयीत्यदन्तात् ङीप् । किमत्र साध्या भावा नुवादेन साधना
भावो विहितो येनैतद् वैधर्म्योदाहरणं भवतीत्याशङ्क्याह--साध्येति । गौतमोऽक्षपादापरनामा
न्यायसूत्रस्यापि प्रणेता मुनिः । मनुरिति स्मृतिकारो मुनिः । आदिशब्दाद् विश्वरूपयाज्ञ
वल्क्यसंवृत्ता
देः सङ्ग्रहः । इतिस्तस्मात् । धर्मित्वमात्रजिज्ञापिषया धर्मी व्यतिरेकविषय इति
अभिधाय तस्यैव विशेषनिष्ठप्रतिपादनेच्छया गौतमादय इत्युक्तम् । 1629इन्द्रियमनस्कारमेत
द्राजा1630नमित्यादिवत् तस्माद् वैधर्मी दृष्टान्तो गौतमादिरिति वाक्यार्थः । तथात्वं च तेषां
तथात्वेनोपादानान्न तु परमार्थत इत्यवसेयम् । ग्राह्यवचनत्वेऽपि तेषां कथं ताद्रूप्यसन्देह
इत्याह--यद्यपीति । उतेति पक्षान्तरमुद्द्योतयति ॥









248

यथर्षभादेरिति1631 । ऋषभादेरवीतरागत्वपरिग्रहग्रहयोगयोः साध्यसाधनधर्मयोः
सन्दिग्धो व्यतिरेकः ॥१३२॥


सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति यथेति । अवीतरागा
इति रागादिमत्त्वं साध्यम् । कपिलादय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः ।
स्वीकारादूर्ध्वं यद् गार्ध्यं मात्सर्यं स आग्रहः । परिग्रहश्च आग्रहश्च, ताभ्यां योगात् । कपिला
दयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति--इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे
वैधर्म्योदाहरणम्--यत्र साध्याभावे साधनाभावो दर्शयितव्यः । यो वीतराग इति साध्याभाव
मनूद्य, न तस्य परिग्रहाग्रहाविति साधनाभावो विहितः । यथर्षभादेरिति दृष्टान्तः । एतस्मादृ
षभादेर्दृष्टान्ताद् अवीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगस्य1632 च साधनस्य 1633निवृत्तिः
सन्दिग्धा । ऋषभादीनां हि परिग्रहाग्रहयोगोऽपि सन्दिग्धो वीतरागत्वं च । यदि नाम तत्सिद्धान्ते
वीतरागाश्च निष्परिग्रहाश्च 1634पठ्यन्ते तथापि सन्देह एव ॥


अपरानपि 1635त्रीनुदाहर्त्तुमाह--


अव्यतिरेको यथा--अवीतरागोऽयं1636 वक्तृत्वात् । वैधर्म्येणोदा
हरणम्1637--1638यत्राऽवीतरागत्वं नास्ति, 1639न स वक्ता । यथा--उपलखण्ड
इति । यद्यप्युपलखण्डादुभयं व्यावृत्तं 1640तथापि सर्वो वीतरागो न वक्तेति
व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥ १३३ ॥


उभयश1641ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोरित्युभशब्देनार्थमाह । लब्धमिदं
वस्तु मत्तोऽन्यत्र नरामदि 1642ति तु विशेषोऽत्र मात्सर्यमभिप्रेत आग्रहः । न मुञ्चति
1643 नान्यस्मै ददति । अनेनैव रूपेण वैधर्म्योदाहरणं भवति । नान्यथेति द्रढयितुमुक्तमपि
स्मारयन्नाह--यत्रेति । ऋषभादीनामित्यनेन वैधर्म्योदाहरणाद् ऋषभादेः साध्यसाधनयो
र्व्यावृत्तिसन्देहं दर्शयति ।


नन्वस्मदागमे तद्गुणद्वययोगिनस्ते कथितास्तत्कथमनयोस्ततो व्यावृत्तिः सन्दिह्यत
इत्याह--यदि नामेति । पठ्यन्त इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः
न तु प्रमाणेनेति दर्शयति । अत एवाह--तथापीति ॥


त्रीनिति दृष्टान्तदोषान् ।





249

अविद्यमानो व्यतिरेको यस्मिन् सोऽव्यतिरेकः । अवीतराग इति रागादिमत्त्वं साध्यम् ।
वक्तृत्वादिति हेतुः । इह व्यतिरेकमाह--यत्रावीतरागत्वं नास्तीति साध्याभावानुवादः । तत्र
वक्तृत्वमपि नास्ति--इति साधनाभावविधिः । तेन साधनाभावेन साध्याभावो व्याप्त उक्तः ।
1644दृष्टान्तो यथोपलखण्ड 1645इति ।


कथमव्यमव्यतिरेको यावतोपलखण्डादुभयं1646 निवृत्तम् ? किमतः ?1647 यद्यपि उपल
खण्डादुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च1648, तथापि व्याप्त्या1649 व्यतिरेको यस्तस्याऽसिद्धेः
कारणाद् अव्यतिरेकोऽयम् ।


कीदृशी पुनर्व्याप्तिरित्याह--सर्वो वीतराग इति साध्याभावानुवादः । न वक्तेति
साधनाभावविधिः । तेन साध्याभावः साधनाभाव1650नियतः 1651ख्यापितो भवतीति1652 । इदृशी
व्याप्तिः । तया व्यतिरेको न सिद्धः । अस्य चार्थस्य प्रसिद्धये दृष्टान्तः । तत् स्वकार्या
ऽकरणाद् दुष्टः ॥


अप्रदर्शितव्यतिरेको यथा--अनित्यः शब्दः, कृतकत्वादाकाशवदिति
वधर्म्येण1653 ॥१३४॥


येनायमनुवादविधिक्रमस्तेन हेतुना । यावतेति तृतीयान्तप्रतिरूपको यस्मादित्यस्यार्थे वर्त्तमानोऽत्र
गृहीतः । उ81b पलखण्डाच्छिलाशकलात् । उभयं साध्यसाधनम् । किमत इति सिद्धान्ती ।
अत उभयनिवृत्ते किं भवति ? न किञ्चिदित्यर्थः । ननूपलखण्डात्तावद् वैधर्मीदृष्टान्तादुभयं
निवृत्तं दर्शितं येन तत्किमेवमुच्यत इत्याह--यद्यपीति । व्याप्त्या सर्वरागित्वजन्यतास्वीकारेण ।
तस्य व्याप्तिमतो व्यतिरेकस्याऽसिद्धेरनिश्चयात् । कीदृशीति सामान्यतः पृच्छति । पुनरिति
विशेषतः । इतिरनन्तरोक्तं शब्दं परामृशति । तेनानेन शब्देनेत्यर्थः । न वक्तव्येत्यत्रापीति पूर्ववत् ।
येनैवमनुवादविधिक्रमस्तेन । इतिरीदृश्या व्याप्तेः स्वरूपं प्रकाशयति यस्मादर्थे वा । तत्प्रतीत्थं
भूतलक्षणतयेयं तृतीया, साधनाभावेन साध्याभावन्यायेन लक्षणा व्याप्तिरीदृशीत्यर्थः । ईदृशं
व्याप्तिमन्तं व्यतिरेकं प्रसाधयितुमसमर्थोऽयं कथमयं दृष्टान्तोऽत्रेष्ट इत्याह--अस्य चेति । अस्य
साधनाभावे साध्याऽभावनियतलक्षणस्यार्थस्य । चो यस्मादर्थेऽवधारणे वा । प्रसिद्धये निश्चयार्थं
दृष्टान्त उपादीयत इति शेषः, प्रकरणलभ्यं वा, न चायं तथाप्रदर्शन इत्यमुमर्थं प्रकरण
गम्यं कृत्वा । तत्तस्मात् स्वकार्याकरणाद् दुष्ट इत्युक्तम् । यद् वा भवत्वस्यार्थस्य प्रसिद्धये









250

अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इत्यनित्यत्वं साध्यम् ।
कृतकत्वादिति हेतुः । आकाशवदिति वैधर्म्येण दृष्टान्तः ।


इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि परेणाशुद्धः
ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । प्रकाशितश्च
हेतुः । अतो वक्तुरपराधादपि परार्थानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्या
वसादृश्याद्वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन
व्यतिरेकवाक्येन 1654वा वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन1655


दृष्टान्तस्तथाप्ययं कथं दुष्ट इत्याह--तत्स्वकार्येति । तच्च तत्स्वकार्यं च । साधनाभावे
साध्याभावनियतख्यापनलक्षणं चेति । तथा तस्याकरणादसम्पादनाद् दुष्ट इति ॥


अथ परमार्थतस्तावद् दृष्टान्ते नभसि साध्याभावोऽप्यस्ति, साधनाभावश्च । तत्कथम
प्रदर्शितव्यतिरेको दृष्टान्तो दुष्ट इत्याह--इहेति । परस्मात्साधनवादिनः । अर्थो हेतुलक्षणः ।
प्रकरणात्साध्याभावे साधनाभावलक्षणश्च । स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः । तथात्वेन
विद्यमान इति यावत् । न केवलमशुद्धः--इत्यपिशब्दात् । परेण साधनप्रयोक्त्रा । यथा
प्रकाशितो
व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश्च प्रकाशितः । तथा न युक्तो नोपयुक्तः
साध्यसिद्धौ । यदि हि साध्याभावानुवादेन साध्या1656भावो विधीयते दृष्टान्ते प्रदर्श्येतैव
मसौ हेतुः साध्यसिद्ध्यङ्गव्यतिरेकवान् सिद्ध्येत् । एवमेव चाऽसौ व्याप्तिमद्व्यतिरेकः प्रसिद्ध्येत् ।
तत्प्रदर्शनश्च दृष्टान्तोऽदुष्टो भवेदित्यभिप्रायः ।


यदि नाम तथा न प्रकाशितस्तथापि तदुपयोगी हेतुर्दृष्टान्तो वा तथा किं न प्रतिपद्यत
इत्याह--प्रकाशितश्चेति । चो यस्मादर्थे । हेतुरित्युपलक्षणम् । तेन दृष्टान्तोऽपि द्रष्टव्यः ।
1657त एवम् अतो अस्माद् हेतोः । न केवलं वचोव्यवस्थिताद् दोषादित्यपिशब्देनाह ।
यद्यपि दृष्टान्त एव प्रकृतस्तथापि हेतुरप्येवंविधः स्वतोऽदुष्टोऽपि वक्तृदोषादेव दुष्यतीति
तुल्यन्यायतया प्रसङ्गन दर्शितम् । यद्वा यथैवंविधो हेतुर्वक्तृदोषाद् दुष्टो भवति तद्वद् दृष्टान्तोऽ
पीति दृष्टान्तार्थं हेतोः वक्त्रपराधेना1658 दुष्टत्वख्यापनं कृतमिति सर्वमवदातम् ।


82a ननु च यथा कृतकत्वेनाकाशविधर्मा शब्दः प्रतीयते तथाऽनित्यत्वेनापि तद्विधर्मा
भविष्यति तत्कथमनुपयुक्त इत्याह--न चेति । चोऽवधारणे हेतौ वा । एवंवदतोऽयमाशयः—
यद्येकेन धर्मेण वैधर्म्य1659 प्रतीतेऽपरेणापि तद्वैधम्यप्रतीतिरवश्यम्भाविनी, तदा मूर्त्तत्वेनापि
शब्दस्य तद्वैधर्म्यप्रतीतिः प्रसज्येतेति । तुल्यन्यायतयाऽन्वयवाक्यमधिकृत्य सादृश्यादित्युक्तम् ।
सादृश्यादसादृश्याद् वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादितादिति प्रकरणात् ।


व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोर्नियतत्व
ख्यापनाद् व्यतिरेकवाक्येन चेत्युक्तम् ।



251

सिद्धो दर्शयितव्यः । तस्माद् दृष्टान्तो नामान्वयव्यतिरेकवाक्यार्थप्रदर्शनः1660 । न चेह व्यतिरेक
वाक्यं प्रयुक्तम् । अतो वैधर्म्यदृष्टान्त इहासादृश्यमात्रेण1661 साधक उपन्यस्तः । न च तथा
साधकः । व्यतिरेकविषयत्वेन स साधकः । च न तथोपन्यस्त इति1662 अयमप्रदर्शित
व्यतिरेको वक्तुरपराधाद् दुष्टः ॥


विपरीतव्यतिरेको 1663यथा--यदकृतकं तन्नित्यं भवतीति ॥१३५॥


1664विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति--1665यथा यद-


अन्वयवाक्ये साधनमनूद्य साध्यं विधातव्यम् । व्यतिरेकवाक्ये च साध्याभावमनूद्य
साधनाभावो विधातव्यः । तथैव हेतोः साध्यनियतत्वाभिधानादित्यस्यार्थः ।


कस्मादसौ वाक्यद्वयेनाप्येव वक्तव्य इत्याह--अन्यथेति । अस्मादन्येन प्रकारेण
गमकः परोक्षार्थप्रकाशको नोक्तः स्यात् ।


काममसावेवमुच्यताम् । दृष्टान्तस्तु कथमत्राधिक्रियत इत्याह-- इति । हेतु
स्तथोक्तः साध्यनियत उक्तः । दृष्टान्तेन साधर्म्यवता वैधर्म्यवता च करणेन सिद्धो निश्चितो
दर्शयितव्यः
 ।


नन्वेवमपि न ज्ञायते किंव्यापारो दृष्टान्त इहोपयुज्यते इत्याशङ्क्योपसंहारव्याजेनाह—
तस्मादिति । नामशब्दः प्रसिद्धाविह । अन्वयव्यतिरेकवाक्ययोरथा 1666 भिधेयः--उक्तेन
प्रकारेण हेतोः साध्यनियतत्वम्--प्रदर्श्यः । तं प्रदर्शयतीति तथा । यद्वा प्रदर्श्यतेऽनेनेति
प्रदर्श्यतेऽस्मिन्निति प्रदर्शनः । तस्य प्रदर्शन इति विग्रहः ।


यद्येवमयमपि वैधर्म्यदृष्टान्तस्तथाकार्येवात्रोपयोज्यत इत्याह--न चेति । चो
यस्मादर्थे । इह प्रयोगे । व्यतिरेकख्यापकं साध्याभावानुवादेन साधनाभावविधायकं
वाक्यमित्यर्थः । अतस्तथाभूतवाक्यप्रयोगाद वैधर्म्यदृष्टान्त आकाशः । इहानित्यत्वसाधन
प्रयोगे साध्यधर्मिणोऽसादृश्यं केवलं यत्तन्मात्रेण तन्मात्रप्रदर्शनेन, विषयेण विषयिणो निर्देशात् ।
साधको निश्चायको हेतोः साध्यनियतत्वस्येति प्रकरणात् ।


यदि तन्मात्रेणापि साधकस्तदा का क्षतिरित्याह--न चेति । तथेत्यसादृश्यमात्रेण ।
वाद्युक्तेन धर्मेण साध्यधर्मिणोऽसादृश्यावगमे धर्मान्तरेणाप्यसादृश्यावगमोऽवश्यम्भावीति युज्यते
ऽतिप्रसङ्गादित्यभिप्रायः ।







252

कृतकमित्यादि । इहान्वय1667 व्यतिरेकाभ्यां साध्यनियतो हेतुर्दर्शयितव्यः । यदा च साध्यनियतो
हेतुर्दर्शयितव्यस्तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि
हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते साधन
सत्तायामपि साध्याभावः सम्भाव्येत1668 । तथा च साधनं साध्यनियतं न प्रतीयेत1669 । तस्मात्
साध्याभावः साधनाभावे नियतो वक्तव्यः । विपरीतव्यतिरेके च साधनाभावः साध्याभावे
नियत उच्यते । न साध्याभावः साधनाभावे । तथा हि--यदकृतकमिति साधनाभावमनूद्य
तन्नित्यमिति साध्याभावविधिः ।


ततोऽयमर्थः--अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे
नियतमुक्तम्, न नित्यत्वं साधनाभावे । ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह । तथा
च विपरीतव्यतिरेकोऽपि वक्तुरपराधाद् दुष्टः ॥


यद्येवमसाधकः कथं नाम साधक इत्याह--व्यतिरेकेति । व्यतिरेकविषयत्वेनेति
व्यतिरेकप्रतिपत्तिविषयत्वेन । चो यस्मादर्थे, व्यक्तमेतदित्यस्मिन्नथे वा । अनेनापि तथैवो
पन्यस्त इत्याह--न चेति । चोऽवधारणे । व्यतिरेकवाक्यमनुक्त्वैव तस्योपादानादित्यभिप्रायः ।
इतिस्तस्मादथे एवमर्थे वा ॥


विपरीतव्यतिरेकं व्याचक्षाण आह--यदा चेति । विपरीतान्वयश 82b ब्दस्य
व्युत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्यापि--विपरीतो वैपरीत्येन प्रदर्शनाद् व्यतिरेको
यस्मिन् दृष्टान्ते स तथोक्त
इति--व्युत्पत्तिर्दर्शिता भवत्येवेति चाभिप्रायेण नोक्ता । तमुदा
हरती
ति सुज्ञानत्वान्नोक्तमिति प्रतिपत्तव्यम् । यत्र तु पुस्तके विपरीतव्यतिरेको यथेत्यस्य
मूलस्य व्याख्यानग्रन्थोऽस्ति तत्र सर्वमवदातम् । असतीयं गतिरस्माभिर्दर्शिता ।


ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम् ? यद्वैपरीत्येन दर्शनादयं विपरीतव्यतिरेक
उच्यत इत्याह--यदा चेति । चोऽवधारणे । साध्यनियत इत्यस्मात्परः प्रतिपत्तव्यः । यदा
यस्मिन् काले प्रतिपादनकाल इत्यर्थात् । कालान्तरे तथाप्रदर्शनानुपपत्तेः । हेतोः साध्ये
नियतत्वप्रदर्शनञ्चावश्यकार्यमन्यथा गमको नोक्तः स्यादित्यभिप्रायः । तदा तस्मिन् काले ।
साध्याभावानुवादेन साधनाभावोऽभिधातव्य इत्यस्यार्थः । कस्मात्पुनरेवं दर्शयितव्य इत्याह—
एवं हीति । हीति यस्मात् । एवं साध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति ।


अथान्यथाप्रदर्शनेऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव किं प्रयोजन
मित्याह--यदि त्विति । तुस्तथाऽनाख्यानावस्थां भेदवतीं दर्शयति । तथा च साधनसत्ताया
मपि साध्याभावसम्भावनाप्रकारे सति । यस्मादेवं तस्मादित्युपसंहारः । अस्मिन् प्रयोगे
किं नामोच्यत इत्याह--विपरीतेति । तुशब्दार्थश्चकारः । तथा हीत्यादिनैतदेव प्रति
पादयति । यत एवमनुवादविधिस्ततः । तथा चाकृतकस्य नित्यत्वोक्तिप्रकारे सति ।


253

दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह--


न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्वं विपक्षे च
सर्वत्रासत्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्यैषां
निरासो 1670द्रष्टव्यः ॥१३६॥


नह्येभिरिति । साध्यनियतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः
सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत् सामान्यलक्षणं तत् निश्चयेन न शक्यं दर्शयितुम् ।


ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतिपत्तव्यं न स्वत एवेत्याह--विशेषलक्षणं
वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेष
लक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् । तस्मादर्थापत्त्या सामर्थ्येन1671 एषां निराकरणं
द्रष्टव्यम् । साध्यनियतसाधनप्रतीतये1672 उपात्ताः । तदसमर्था दुष्टाः, 1673स्वकार्याकरणादिति
1674असामर्थ्यम् । इयता साधनमुक्तम् ॥


अकृतकत्वं कृतकत्वस्य साधनस्याभावः । नित्यत्वेऽनित्यत्यत्वलक्षणसाध्याभावे । न नित्यत्वं
साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावेऽकृतकत्व इत्यर्थात् । यत एवं ततो
हेतोर्व्यतिरेकवाक्यं कर्त्तृ हेतुं कर्मभूतं न साध्यनियतमाह । उक्तया नीत्या साधनाभावः
साध्याभावे नियतत्वात्तमन्तरेण न भवेत् । न तु यत्र साध्याभावस्तत्रावश्यं साधनाभाव इति
साध्यमन्तरेणापि साधनं भवेत् । ततश्च साध्यानियतं साधनमित्यभिप्रायः । तथा च साध्य
नियतहेत्वप्रदर्शनप्रकारे सति वक्तुरेवंवाक्यप्रयोक्तुः ॥


निश्चयेनावश्यन्तया । विशेषनिष्ठमेव प्रत्येतव्यमिति ब्रुवतोऽयं भावः--यदि नामा
मीभिः सपक्ष एव सत्त्वं विपक्षे सर्वत्रासत्त्वं निश्चयेन शक्यते दर्शयितुम्, तथाप्येते विशेषलक्षणं
सामान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति । अत्र विशेषलक्षणश्चेत्युत्तरं यदीत्या
दिना व्याचष्टे । यतः सामान्यलक्षणं विशेषलक्षणं वा न शक्यमेभिर्दर्शयितुम् । तस्मात्
कारणात् । अर्थापत्त्येत्यस्य व्याख्यानम् सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणन ।
एषां दृष्टान्ताभासानां निराकरणं दृष्टान्तरूपत्वेनेत्यर्थात् ।


कथममी दुष्टा येन तथात्वेन निराकरणमेषामित्याशङ्क्योपसंहरन्नाह--साध्येति ।
तदसमर्थास्तदप्र 1675 तीतिकारणाशक्ताः । असामर्थ्यमेव कथं येनासाम 83a र्थ्याद् दुष्टा
उच्यन्त इत्याह--स्वकार्यस्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्याकरणात् । ननु तदकरण
मेवासामर्थ्यमुक्तमिति चेत् । सत्यम् । केवलमसामर्थ्यव्यवहारापेक्षयैवमुक्तमित्यवसेयम् । इति
स्तस्मादर्थे, एवमर्थे वा । असामर्थ्यमेषामित्यर्थात् । साध्यादिविकलस्यानन्वयाप्रदर्शितान्वया




254

दूषणं वक्तुमाह--


दूषणा 1676न्यूनताद्युक्तिः ॥ १३७ ॥


1677दूषणा का द्रष्टव्या ? न्यूनतादीनामुवितः । उच्यतेऽनयेत्युवितर्वचनम् न्यून
तादे1678र्वचनम् ॥


दूषणं विवरीतुमाह--


ये पूर्वं न्यूनतादायः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन
परेष्टार्थसिद्धिप्रतिबन्धात् ॥१३८॥


ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानैकान्तिका उक्तास्तेषामुद्भावकं यद्वचनं तद् दूषणम् ।


ननु च न्यूनतादयो न विपर्ययसाधनाः । तत् कथं दूषणमित्याह--तेन न्यूनतादि
वचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयस्तस्याः प्रतिबन्धात् । नावश्यं विपर्यय
साधनादेव दूषणं विरुद्धवत् । अपि तु परस्याभिप्रेतनिश्चय1679विबन्धान्निश्चयाभावो भवति
निश्चयविपर्यय इत्यस्त्येव1680 विपर्ययसिद्धिरिति । 1681उक्ता 1682दूषणा ॥


देरपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद् वादिनो निग्रहोऽसामर्थ्योपादानान्न्यायप्राप्तः । तस्मा
देवंविधाः स्ववाक्ये वर्जनीयाः । परोपात्ताश्च चोदनीया इति दृष्टान्ताभासव्युत्पादने वार्त्तिक
कृतो
ऽभिप्रायः प्रत्येतव्य इति ।


सम्प्रति सुखग्रहणार्थमुक्तप्रबन्धस्याचार्यीयस्य प्रतिपादितमवच्छिन्दन्नाह--इयतेति
त्रिरूपलिङ्गाख्यानमित्यादिनैतदन्तेन, इदं परिमाणमस्येतीयत् तेनेयता महावाक्येन साधनमुक्त
माचार्येणेति शेषः । प्रसङ्गागतस्यानेकस्यापि तदभिधानमतिवृत्तम्, तदपि साधनप्रतिपादन एव
साक्षात्परम्परया वा समुपयुक्तम् । साधनाभासाभिधानमपि तस्यैव स्फुटावगमार्थं तत्रैवोप
युक्तमिति मन्यमानेनोक्तमियता साधनमुक्तमिति ।


इति भूतदूषणोद्भावना दूषणा । दुषेर्णिजन्ताद् युचंकृत्वा टाप्कर्त्तव्यः । एतच्च
तददूषणमित्यन्तं सुबोधम् ।


विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्युक्ति 1683 र्दूषणत्वमित्यभिप्रेत्याह--ननु चेति ।
अत्र तेनेत्याद्युत्तरं व्याचक्षाण आह--तेनेत्यादि ।








255

दूषणाभासास्तु जातयः ॥ १३९ ॥


दूषणाभासा इति । 1684दूषणवदाभासन्त इति दूषणाभासाः । के ते ? जातयः 1685इति ।
जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि1686 । उत्तरस्थानप्रयुक्तत्वाद् उत्तर
सदृशानि जात्युत्तराणि ॥


तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्त्वेन दर्शयितुमाह--


1687अभूतदोषोद्भावनानि जात्युत्तराणीति ॥ १४० ॥


1688तृतीयपरिच्छेदः समाप्तः ॥


॥ न्यायबिन्दुः समाप्तः ॥ लघुधर्मोत्तरसूत्रं समाप्तमिति ॥


ननूक्तं विपरीतसाधनं दूषणम् । तत्कथं परेष्टार्थसिद्धिप्रतिबन्धकस्यापि न्यूनतादिवचनस्य
तथात्वमुच्यत इत्याशङ्कामपाकुर्वन्नाह--नावश्यमिति । किन्त्वपरस्य सिसाधयिषितार्थनिश्चय
विबन्धा
द् अप्यत्रार्थाद् द्रष्टव्यम् । अन्यथाऽवश्यं ग्रहणमवधारणं विरुद्धवदित्यपि दुर्योजं स्यात् ।
मृत्वा शीर्त्वा च तद्योजने वक्तुरकौशलं स्यादिति ।


यदि त्ववश्यं विपर्ययसाधनत्वस्यैव दूषणत्वमिति निर्बन्धस्तदा तदप्यस्य न्यूनतादिवचन
स्यास्तीति दर्शयन्नाह--निश्चयेति । वाशब्दः पक्षान्तरमवद्योतयति । इतिस्तस्मादस्त्येव ॥


सादृश्यार्थवृत्तेरपि जातिशब्दस्य दर्शनाज्जातिशब्दः सादृश्यवचन इत्याह ।


ननु जातिशब्दः सादृश्यवचनत्वादस्त्वयमर्थः--जातयः सदृशा इति । कानि पुनस्तानि
केन च सदृशानीति न ज्ञायत इत्याशङ्कामपाकुर्वन्नाह--उत्तरेति । एतच्चाचार्येणैव विवरणे
स्पष्टीकृतमिति मन्यते । तदयमर्थः-जातिशब्देन जात्युत्तरमेवात्र वार्त्तिककारस्य विवक्षितमिति ।


कथं पुनर्दूषणाभासानां जात्युत्तरशब्दवाच्यत्वमित्याशङ्क्याह--उत्तरेति । लक्ष्यते
चायमाचार्यस्याशयो यदुतोत्तरस्थाने जायत इति । विवरणेऽप्युत्तरस्थाने जायमानत्वाज्जायत
उत्तरत्वेनाभासनादुत्तराणीति । एवं तु कथमनेन व्याख्यातमिति न प्रतीमः ॥


जात्युत्तरशब्दस्य विग्रहं दर्शयन्नाह--जात्येति । अभूतदोषोद्भावनानि जात्युत्तराणीति
ब्रुवता वार्त्तिककृता भूतदोषोद्भावनं तु यद् दूषणाख्यं तदेवोत्तीर्यते अनिष्टपक्षादनेनोत्तारयति,
निर्वाहयति वा स्वपक्षमिति । 83b ...मिति सूचयति । एतच्च जात्युत्तरव्युत्पादन
माचार्यस्य हेत्वाभासवन्न प्रयोगार्थम् । यथा नैयायिका मन्यन्ते--अत्यन्तपराजीयमानावस्थायां




256

अभूतस्यासत्यस्य दोषस्य उद्भावनानि । उद्भाव्यत 1689एतैरित्युद्धावनानि वचनानि ।
तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ॥


कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः ।


पदमजरमवाप्य ज्ञानधर्मोत्तरं यज् जगदुपकृतिमात्रव्यापृतिः1690 स्यामतोऽहम् ॥


आचार्यधर्मोत्तर1691 विरचितायां न्यायबिन्दुटीकायां तृतीयः परिच्छेदः समाप्तः ॥1692


जातिर्हेत्वाभासश्च प्रयोक्तव्य इति । किञ्च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् । हेयज्ञाने
हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति जाति 1693 हेत्वाभासानाञ्च स्फुटस्वरूपपरिज्ञानस्य
प्रयोजनम् स्ववाक्ये परिवर्जनं परप्रयुक्तानामपि दोषोद्भावनमितरथा व्यामोहः स्यादि
त्युक्तप्रायम् ।


तत्र जात्युत्तरस्योदाहरणं यथा--अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते किमिदं
कृतकत्वं शब्दगतं हेतुत्वेनोपनीतमाहोस्विद् घटगतम् । यदि शब्दगतं तस्य घटो दृष्टान्तो
ऽसम्भवादव्याप्तेरनैकान्तिको... ... ...प्रत्यवस्थानात्मिका
जाति... ... ...साधर्म्यादिति नैयायिक... ...
... ... ...आचार्यस्य त्वयमाशयो... ... ...
... ... ...तथाहि नैयायिका... ...प्रतिज्ञापदयो
र्विरोधमाहुस्तथा--प्रयत्नानन्तरीयकः शब्दः... ... ...प्रयत्नानन्तरीयकत्वादि...
... ...
हेतुमाचक्षते । तयैव दूषणा... ... ...
शब्दस्य धर्मित्वात् । न चेयं जाति... ... ...भवति । ततश्च यस्यैव
प्रत्यवस्थानस्य... ... ...तत्प्रयो
... ... ...
... ... ...जात्युत्तराणीत्यत्रेतिशब्दो
माहावाक्यपरिसमाप्तौ ॥





257

आचार्यश्रीधर्मकीर्त्तिविरचितस्यास्य न्यायबिन्दुसंज्ञकस्य प्रकरणस्य यथावदर्थप्रकाशिकां
महापटीयसीमीदृशीं व्याख्यां विरचयता मया... ...किमपि पुण्यमुपार्जितं
तदनेन तादृशीमवस्थां प्राप्य सकलसत्त्वोपकारं... ...मित्यध्याशयो मे... ... ...क्रिया
योगात्सात्मीकृतपरार्थकरणोऽयं धर्मोत्तरः कतिपयेत्यादिना... ... ...श्लोकमाह ।


अस्यायं समुदायार्थः । न्यायबिन्दोः कियत्... ... ...कुशलमाप्तमतः
कुशलादजरं ज्ञानधर्मोत्तरं च पदं तदवाप्य जगदुपकृतिमात्रव्यापृतिः स्यामिति ।... ...
... ...
बुद्ध्यते । पद्यन्ते गम्यन्तेऽर्था एभिरिति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति
तमभिधेयरूपं... ...शेषो ज्ञेयः । आप्तं प्राप्तं कुशलं सुकृतम् । किं कुर्वता ? 84a ...
...भवति पुण्यमपि कुशलञ्च । यथा पर... ...परोद्भवापि । ततो व्यभिचारसंभवा
द्विशेषणम् । किंवन्निर्मलम् ? इन्दोरंशुवदिति । इन्दोश्चन्द्रमसोंऽशवः किरणास्त इव । एवं
विधविधानेन यत् पुण्यं जन्यते तदवश्यममलतयैतत्तुल्यं भवतीति भावः । पदं प्रतिष्ठामवस्था
मिति यावत् । किं... ...द्यते...यत्र तत्तथा । जराग्रहणस्योपलक्षणत्वात् मृत्योरपि
सङ्ग्रहो ज्ञातव्यः । तेनायमर्थः--अजरममर्त्यं चेति । अथवा जरानिर्देशेनैव दण्डापूपन्यायेन
मृत्योः प्रतिषेधः कृत एवेत्यवसेयम् । पुनरपि तद्विशिनष्टि--ज्ञानेति । ज्ञानं हेयोपादेयतत्त्वस्य
साभ्युपायस्यावबोधो विवक्षितः । धर्मंश्च सर्वोपकरणनिवर्त्तकोऽदृष्टः । तावेवोत्तरावधिकौ
यत्र पदे तत्तथा । ताभ्यां चोत्तरं श्रेष्ठम् । यत्तदोश्च नित्यमभिसम्बधेन तच्छब्दस्य लब्धत्वात्
तदवाप्येत्यर्थोऽवतिष्ठते । जगतो जीवलोकस्य उपकृतिरुपकारः । सैव तन्मात्रम् । तद्व्यापृति
र्व्यापारो व्याप्रियमाणता यस्य मम सोऽहं तथा ।


नावाशंसाविषयेऽस्मिन्नाशीर्लिङ्गा भूयासमिति शब्दसिद्धेर्नैवमनेन वक्तव्यम् तत्
किमेवमवादीदिति चेत् । न । आशंसाविषयत्वाभावात् । यत ऽएवंविधानुष्ठानजन्मना
पुण्यातिशयेन एवम्भूतपदप्राप्तेस्ततोऽपि ममैवंविधक्रियस्य सम्भाव्यमानत्वादेव...
...यमेतदित्यभिप्रायात् सर्वमवदातमिति ॥


गुरोर्जितारेरधिगम्य धीधनं मया हि टीका विवृता पटीयसी ।

कुतूहलेनापि तदत्र युज्यते निरीक्षणं साधु विवेचकानाम् ॥

अज्ञो जनस्त्यजति लब्धमपीह रत्नं काचेन तुल्यमिति चलायतेति1694 ।

एतावतैव तदलंङ्करणं न किं स्यात् किं वाऽऽदरेण तदुपाददते न धन्याः ॥

इमं निबन्धं विधिवद्विधाय मया ह्यवाप्तं सुकृतंथकञ्चित् ।

इहैव जन्मन्यथ तेन सत्त्वा अनन्तसंबोधिमवाप्नुवन्तु ॥

॥ पण्डितदुर्वैकमिश्रविरचितधर्मोत्तरप्रदीपो नाम निबन्धः समाप्तः ॥

  1. परार्थानुमा० B. P. H. E. N.

  2. च लिङ्ग चं A.

  3. त्रिरूपलि० E.

  4. त्रिरूपलि० C.

  5. परस्मायिति परा० E.

  6. ननु सम्य० A.

  7. त्रिरूपलिङ्गालम्बना स्मृतिः C. D. B.

  8. श्रोतुः--टि०

  9. तस्यानुमानस्य--A. B. P. H. E. N.

  10. औपचारकम्--A.

  11. न च यावत् A. B. D. P. H. E. N.

  12. स्वरूपस्यैव व्या० C.

  13. भवति नास्ति A. C. P. E. N.

  14. नास्ति A. P. H. E. N.

  15. ०दकः शब्द A. B. P. H. E. N.

  16. अभिधानस्य व्यापारो निबन्धनं यस्य--टि०

  17. वच्च ॥ C.

  18. धर्मो यस्य C. A. P. H. E. N.

  19. तयोः साधर्म्यवैधर्म्ययोः--टि०

  20. इति अकृतकत्वकृतम्--C.

  21. ०जनम् प्रकाशयितव्यं वस्तु यदुद्दिश्यानु० A. P. H. E. N.

  22. प्रयोजनान्नानयोर्भेदः--B. D.

  23. प्रयोजनम्--टि०

  24. गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यमेकमेव--टि०

  25. ०र्म्यवत् यदुप०--D. B. P. H. E. N.

  26. विषये उप० C.

  27. घट इति ॥ D. B. P. H. E. N.

  28. तावदुहारणमुदाहर्त्तुमनुप० C. B.

  29. विषयस्तद० B. C. D.

  30. योग्यत्वे विधिः B.

  31. ०हारस्य योग्य० A. B. P. H. E. N.

  32. साधर्म्य
  33. व्याप्तिव्या० A.

  34. स्य च B. C. D. P. H. E. N.

  35. प्रत्यक्षेण निश्चित इति न व्याकर्तव्यम्--टि०

  36. निमित्तान्तराभावोपदर्शनेन दृश्यानुपलब्धिव्यतिरिक्तासम्भविनिमित्तश्चासद्व्य
    वहारः--टि०

  37. ततः प्रमा० C. दृश्यानुपलम्भादेव--टि०

  38. व्याप्तिसाधकेन--टि०

  39. प्रत्यक्षे । एको० C. D. E. N.

  40. शुद्धस्वभावस्य प्रयोगः C. ।

  41. व्याप्तिसाधनस्य A. B. C. D. P. H. E. N. नित्यक्रमयौगपद्याभ्याम् अर्थ
    क्रियाविरोधादिति विपर्ययबाधकं प्रमाणम्--टि०

  42. प्रयोगस्य विशेषणं दर्श० B.

  43. यदुत्पत्तिः C. यदुत्पत्तिमदिति उत्पत्तिमत्त्वमनू० A.

  44. लाभःस यस्यास्ति--B.

  45. विधेः A. P. H.

  46. अग्रे स्वयं दुर्वेकेण स्वभावभूतः स्वभावात्मकः इत्यादिना स्वभावभूतः इत्येव
    धर्मोत्तरसंमतः पाठ इति गृहीतस्तथापि अत्र तेनैव स्वभावं भूतः इत्येवंरूपेण गृहीतोऽस्ति
    इति व्याख्यानुरोधाद् भाति-सं० । स्वभावभूतः-A. B. C. D. P. H. E. N.

  47. स्वभावात्मको A. B. C. D. P. H. E. N.

  48. ननु स्वभावभूतस्य कथं भद इत्याह--टि०

  49. भाव उच्यते A. B. D. P. H. E. N.

  50. विशिष्टं च वस्तु--C.

  51. अनियतत्वे--A.

  52. परार्थानुमाने--टि०

  53. ते
  54. न च प्रयु० B.

  55. विशेषणमन्त० A. P. H. N.

  56. क्वचित् प्र० A. B. P. H. E. N.

  57. तत्र हेतु B.

  58. ०दयो द्र० B. P. H. E. N.

  59. स्वशब्दो विशेषणशब्दः--टि०

  60. प्रत्ययभेदशब्दे B.

  61. प्रत्ययभेदः A. B. P. H. E. N.

  62. यथा कृत० C.

  63. त्वं साध्यते । A. P. H. E. N.

  64. र्म्ये
  65. ०हेतुयोगो B.

  66. एतदर्थम्--B. D.

  67. सन्नोत्प० E.

  68. अस्मिन् सूत्रे न किंचित्केनचिद्व्याख्यातम्--सं०

  69. प्रमाणैर्यस्य साधनधर्मस्य यदात्मीयं C. D. प्रमाणैर्यस्य यदात्मीयं--B.

  70. अथ नान्तरीयत्वानिश्चयेऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्यादित्याह--टि०

  71. ०मेव हेतोः B.

  72. नैतत्पत्रं प्रतिबिम्बितम्--सं०

  73. प्रागनुमानात्--टि०

  74. ०कालेन साधनं--A. B. P. H. E.

  75. साध्यानन्तरीयकं A. B. P. H. E.

  76. ०त्यत्वस्व० A. B. P. H. E. N.

  77. स्मृतमर्थाय--B.

  78. ०त्यत्वस्व० C.

  79. लिङ्गनिश्चायकं ज्ञानम्--टि०

  80. कृतकस्या० H.

  81. मानं ज्ञानं--C.

  82. तस्यैव--इति नास्ति--P. H.

  83. ०स्य हेतु० C.

  84. ०स्य हेतु० C.

  85. स्वभाव एव हेतु--B. स्वभाव इह A. P. H. N.

  86. ०न्धश्च स्व० A. P. E. H. N.

  87. स्वभावः प्रति० A. B. D. P. E. H. N.

  88. ०त्म्यात् B. D. P. H. E. N.

  89. ०साधनयोर्भेदः A. P. H. E. N.

  90. ०बन्धे च साध्यः--B.

  91. तत्स्वभावात् C.

  92. स तन्निष्पत्तावनिष्पन्नस्य साधन A

  93. अयमेव भेदोभावनां विरुद्धधर्माध्यासः, कारणभेदश्च--टि०

  94. व्यभिचारेत्यादि--नास्ति--A. B. D. P. H. E. N.

  95. यदि चे
  96. ०बन्ध्येव यः स्वभावः B. C. D. E.

  97. कार्यहेतुप्रयोगः C. कार्यहेतोरपि प्रयोगः B. D. P. H. E. N.

  98. त्यग्निविधः--B.

  99. व्याप्तिर्व्यापकस्य तत्र भाव एवेत्यादिकः--टि०

  100. कार्यं हेतु० C. D.

  101. कार्यहेतोः B.

  102. कार्यकारणत्वनिश्चयो A. P. H. N. कार्यकारणनिश्चयो C.

  103. वैधर्मवतः E.

  104. वैधर्म्यवतः यत् सदिति C.

  105. तस्मात्--टि०

  106. सत्त्वम्--टि०

  107. हेतुरपि । हेत्व० B. P. H. हेतुरपि न स्यात्--D.

  108. उपलम्भः--टि०

  109. सत्त्वस्य--टि०

  110. अनुपलभ्यमानः--टि०

  111. उपलम्भः--टि०

  112. सत्त्वस्य--टि०

  113. साध्यनिश्चयो भवति A. B. C. D. P. H. E. N.

  114. नियमः B.

  115. नास्ति सत्त्वम्--B. D. P. H. E. N.

  116. असंश्च B. P. H. N.

  117. नियमः B.

  118. सत्त्वेन--टि०

  119. नित्यत्वम्--टि०

  120. शब्दे धर्मिणि--टि०

  121. निवृत्त इति A. P. H. E. N.

  122. वैधर्म्यप्रयो० A. P. H. E. N.

  123. अत्र चास्तीति कार्य--C. D.

  124. इहापि च C. D.

  125. अत्र चास्ति धूम इति C. D.

  126. साधर्म्यव्यतिरेको B.

  127. गतिः ।--C.

  128. अर्थादिति--C.

  129. भवति । ही B. C. D.

  130. मेव तत् C.

  131. वति नोक्तोऽन्वय० A. P. E. C.

  132. व्यतिरेकबु० A.

  133. बुद्ध्यध्यवसिते A. B. P. H. E. N.

  134. बुद्ध्यावसितस्य A. P. H. E. N. बुद्ध्यवसितस्य B. D.

  135. ०सितत्वाभावात् C.

  136. साध्ये नियतमित्यादिनाऽन्वयबा950

  137. बो
  138. धसामर्थ्यात् व्यतिरेकं दर्शयति--टि०

  139. बो
  140. वे
  141. साध्ये नियत० C.

  142. गृहीते ते साध्या--A. P. H.

  143. साध्याभारो955

  144. वो
  145. ऽनग्निः--टि०

  146. वो
  147. नियतः साध्याभावो न स्यात्--A. B. D. P. H. E. N.

  148. साध्यसत्त्वं गतिः--A.

  149. साधनाभावे नियतस्य--C.

  150. क्यादव
  151. भावः--उत्पादः, सत्ता वा--टि०

  152. रिजानानः
  153. हेतोः--टि० । प्रतिबद्धस्य इति नास्ति A. P. H.

  154. तदन्वय--C.

  155. सदसत्त्वाख्यापनं--C.

  156. पूर्वसूत्रोक्तः--टि०

  157. तेनेत्युपसंहरति--टि०

  158. साधननिवृत्तिं C. D.

  159. निवृत्तौ नियमेन--B. C. D.

  160. अन्तर्भावितम्--टि० । तेनाक्षिप्त प्रतिबन्घोपदर्शनं तदेवान्वय--B.

  161. क्षिप्तप्रति A. P. H. E. N.

  162. वचनरूपो यत्र यत्र धूमस्तत्राग्निरित्येवं न वक्तव्यस्तर्ह्यन्वयः प्रतिबन्धशून्यः ।
    साध्यहेत्वोस्तादात्म्यतदुत्पत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भावः--टि० ।

  163. पाठोऽत्र घृष्टः ।

  164. द्वैतं
  165. पाठोऽत्र घृष्टः ।

  166. ०र्तकप्रतिब--A. D. P. H. E.

  167. अन्वये व्य० A. P. H. E. N.

  168. मुखमस्य--C.

  169. इतिकरणो हेतौ A.

  170. एकमेव त्वन्वय A. P. H. E. N.

  171. पाठोऽत्र घृष्टः ।

  172. पाठोऽत्र घृष्टः ।

  173. पाठोऽत्र घृष्टः ।

  174. केण युक्तेन B.

  175. सत्त्वस्वरूपामाह--C.

  176. सत्त्वम्--टि०

  177. उपलम्भेन--टि०

  178. व्याप्तिप्रति A.

  179. प्रतीतेः इति नास्ति A.

  180. प्रयोगेऽवश्यं B. P. H. प्रयोगे नावश्यं--E. N.

  181. दृष्ट्वा A. P. H.

  182. अस्मिन् पत्रे अधिकं घृष्टं वर्तते । अत एव सम्यक् न पठयते--सं०

  183. ध्य
  184. अत्र अक्षपादवचनत्वेन यदुद्धृतं तन्नास्ति न्यायसूत्रे किन्तु वार्तिके--साध्यविपरीत
    प्रसङ्गप्रतिषेधार्थं यत् पुनरभिधानं तत् निगमनम्
    इति वर्तते--१. १. ३९.

  185. एवमे० A. B. P. H. E. एतमे० N.

  186. विषयः सिद्धः C.

  187. नेह घट० A. B. P. H. N.

  188. प्राप्त मिति । अनु० A. P. H.

  189. नेन
  190. दपगतं
  191. विषयो
  192. ०भ्यते इत्या० A. B. P. H. N.

  193. न च C.

  194. ०व्यवहारस्य विष० C. D.

  195. नास्ति A. B. C. D. P. H.

  196. नास्ति C. E. अनेन न H.

  197. च न साध्य० A. B. P. H. N.

  198. ०र्मिणि भवेत् साधन० A. B. P. H. E. N.

  199. यदपि
  200. नं
  201. नोपलभ्यते न्यायवार्तिके--सं०

  202. ता
  203. त्वादावेव
  204. सामर्थ्यात् ततः A. B. P. H. N.

  205. पक्षो निर्देश्यः E.

  206. पक्षः निर्देशः C.

  207. ०मिष्टो निरा० B. P.

  208. इति निर्देश्यः--C.

  209. ०कृतोऽर्थो यः स B. C. D.

  210. अथ यदि न पक्षो A. B. P. H. E. N.

  211. किञ्चत्--B.

  212. केचित् नास्ति--C. A. P. H. E. N.

  213. ०त्वेनेष्टो C. B. H. P. E. N.

  214. तत्कथम्--B.

  215. ०त्वात् साध्य० B.

  216. ०त्त्यर्थम्--D.

  217. साध्यत्वेनेष्टम् C. D. E.

  218. ०त्वेनाप्यभिधानात् B. P. H. E. N.

  219. यथेति नास्ति A.

  220. नाशं स्वयमिच्छतीत्यादौ आत्मनो नाशमिच्छतीत्यर्थः--टि०

  221. ०स्यार्थेन युक्तः--B.

  222. प्रत्यासन्नभूतः यस्य A. B. P. H.

  223. तृतीयार्थेन युक्तः C. D.

  224. एव नास्ति--B.

  225. ननु A. B. P. H.

  226. ०सम्भवे स्वयं० B. C. D.

  227. यद्येव--A. B. P. H.

  228. अनेन च C.

  229. साध्यो धर्मो नेतर इत्यु० C.

  230. धर्म नास्ति B.

  231. साध्यत्वसम्भ० A. C. P. H. E.

  232. ०त्त्यर्थं चेदं A. D. P. H. E. N. ०त्त्यर्थं चैतत्--B.

  233. तेन स्वयं वादिना धर्मः साध० C.

  234. अनेकधर्म० C.

  235. तस्मिन् सिद्धो E.

  236. तादात्म्यतदुत्पत्तेः--टि०

  237. स एव तस्य A. E.

  238. साध्यत इति--C.

  239. सोऽर्थोऽनु० C.

  240. वाक्यं परिसमा० A. B. C. D. P. H. E. N.

  241. तुशब्दस्तथापीत्यर्थे--टि०

  242. तदित्यादि तदिति A. B. C. D. P. H. E. N.

  243. जगति नियतम्--B. C. D. P. H. E. N.

  244. ०मिष्टमुदाहरति--B. साध्यं दृष्टमुदाह० C. D.

  245. ०दिति । आत्मार्था इत्यनुत्था 1055

  246. क्ता
  247. प्यात्मार्थता साध्यते तेन--C.

  248. क्ता
  249. साध्या । अनेन B. P. H. E.

  250. ते नास्ति B.

  251. नास्ति--A. B. D. P. H. E. N.

  252. आदिर्यस्य D.

  253. तद्वदत्र यत्प्रमाणे--A. B. P. H.

  254. नोक्ताप्या० B. अनुक्ताप्या--A. C. D. P. H. E. N.

  255. उक्तता
  256. ०नुक्ताप्या० A. B. C. D. P. H. E. N.

  257. य आत्मप्रतिषेधवादोऽधिकरणं यस्य--टि०

  258. शयनादिषु A.

  259. ०र्थत्बेन प्रसिद्धः A.

  260. परार्थमा० A. B. P. H. परार्थत्वमा० N.

  261. बौद्धानां मते परमाणुरूपं ज्ञानमतः सङ्घातरूपत्वम्--टि०

  262. परस्य नास्ति--B.

  263. साध्यवच० A. B. P. H. E, N.

  264. वादिना E.

  265. धा
  266. धा
  267. पक्षः दर्श० C.

  268. साध्यत्वेनेष्टत्वादि C. D.

  269. प्रदर्शनाय A. C. P. H.

  270. तैर्नि० E. N.

  271. साध्यते स न पक्ष B. D.

  272. ०कृतेषु निरा० B.

  273. श्रोत्रज्ञानग्राह्य०--टि०

  274. साध्यत्व
  275. श्रवणेन्द्रिय प्रभवज्ञानेनेत्यर्थः--टि०

  276. यथा नास्ति C. D. H. E. N.

  277. प्रतिज्ञार्थः--C. D.

  278. र्था
  279. न्यायवार्त्तिकं द्रष्टव्यम्--१. १. ३३. पृ० ११३.

  280. विकल्पविज्ञानविषयत्वेन प्र० B. P. H. E. विकल्पज्ञानविषयत्वेन C. D.
    विकल्पविज्ञानेन A.

  281. यद्विकल्पज्ञान० B. P. H. N. यज्ज्ञानग्राह्यं A.

  282. प्रमाणम् । अत्र A. B. D. P. H. E. N.

  283. स चानुमा० C.

  284. शाब्दस्य प्रत्य० A. B. C. D. P. H. E. N.

  285. ब्रवीति वक्ति B.

  286. ०न्यसत्यानि A.

  287. एतदेव इत्यादि भवन्ति इत्यन्तं सूत्रत्वेन H. प्रतौ मुद्रितम् । किन्तु नास्त्येतत्
    सूत्रम्--सं०

  288. अनुमानप्रामाण्यनिषेधलक्षणम्--टि०

  289. यथा A.

  290. आदर्शयिता--A.

  291. ०स्यासन् ग्राह्य उक्तो A. P. H. N.

  292. सन्नार्थो--E.

  293. नानुमानं प्रमाणं इत्यस्माच्छब्दाद्योऽर्थो बुध्यते तेन जनितो नानुमान इत्यादिकः
    शब्दः न प्रत्येष्यति नास्तिको व्यभिचारात्--टि०

  294. अध्यारोपित०--टि०

  295. ०च्छब्दप्र० A.

  296. वाच्यमानं A. B. P. H. E. N.

  297. वास्तवमिति C. D.

  298. अग्न्यव्य० D.

  299. अपि च इति यस्मादर्थेऽव्ययम्--टि० । अपि च इत्यारभ्य शब्दप्रयोगः इत्यन्तः
    पाठो नास्ति--B.

  300. बाह्यवस्तुसत्त्व A. B. C. D. P. H. E. N.

  301. पूर्वमेव E.

  302. व्याख्यानम० A. B. C. D. P. H. E. N.

  303. एवं सति--A. P. N.

  304. पक्षो--C.

  305. एवं नास्ति B. P. H.

  306. लक्षणमवद्यं B. P.

  307. ०रोक्तेन क्रमेण B. C. D.

  308. असिद्धो इत्यादिपदानन्तरं A. प्रतौ D. प्रतौ च संख्याङ्काः दत्ता वर्त्तन्ते--सं०

  309. इति नास्ति A. B. D. P. H. E. N.

  310. समाप्य E.

  311. लिङ्गाख्यानं वक्तु० A. B. P. H. E. N.

  312. प्रतिरूपं बोध्यते A. B. P. H. लिङ्गाभासम्--टि०

  313. हेयज्ञाते E.

  314. परार्थानु--A. B. P. H. E. N.

  315. परार्थेऽनुमाने--C.

  316. कस्य रूप० A. P. H. E. N. हेत्वाभासोऽप्येकस्य रूप० C.

  317. सन्देहे वाक्यं सं० A.

  318. सन्देहे चासि० B. C. D. P. H. E.

  319. दिषु
  320. नित्यः B.

  321. द्वयोर्द्वयोरपि B.

  322. मरणादिति प्रति० C.

  323. ०स्यानेन मरणस्याभ्यु० C.

  324. चायुश्च रूपा० A. P. H. चायुश्च तत्र B. N.

  325. विज्ञानचक्षु--B.

  326. जयित--B. चक्षुरादिविज्ञानं रूपा० E. चक्षुरादिज्ञानं रूपा० C.

  327. कार्यान्त० B. P.

  328. स्थितरूपम्--A. B. P. H. N.

  329. उच्यते--B.

  330. प्रमाणस्व० H.

  331. तरुष्वभावात्--B.

  332. सत्ताया A.

  333. तत्र A.

  334. मरणहेतुः--A. B. P. H. N.

  335. यच्च D.

  336. विज्ञानेन्द्रियायुर्निरोधलक्षणम्--टि०

  337. शोषलक्षणम् ।

  338. हेतुज्ञात्ततं A. विज्ञानेन्द्रियायुर्निरोधलक्षणम्--टि०

  339. भेदाद
  340. अनित्यं B. P. H. E. N.

  341. स्वं रूपम्--A. B. P. H. N.

  342. परार्थादि हे० B.

  343. प्रमाणं A. C. P. H. E. N.

  344. विज्ञानं C.

  345. तदा नास्ति A. P. H. E. N.

  346. ०स्य चेति A. B. C. D. P. H. E.

  347. आश्रयभूतसा० E.

  348. स्वात्मना A. B. C. D. P. E. H. N.

  349. संदिग्धासिद्धः नास्ति C.

  350. वह्निकार्यत्वाद्ग० C.

  351. निगुञ्जे--C.

  352. स्याऽ
  353. कथमाश्र० A. B. P. H. E.

  354. तदघात--A.

  355. आगमः C.

  356. केकायितापातविभ्रमः A. P. H.

  357. आहोस्विदस्मादिति--A. P. H. N.

  358. तादाश्रय० A. B. P. H. E. N.

  359. घर्मिति 1168

  360. णि
  361. हेतोः सम्बन्धस्य सत्त्वस्येत्यसिद्धौ--टि०

  362. णि
  363. सर्वेष्वपि असिद्धेषु एकं रूपं पक्षधर्मत्वमसिद्धम्--टि०

  364. धर्मिबद्ध० A. P. B. H.

  365. तथा पर० A. B. P. H.

  366. विपक्षे--टि०

  367. ०मस्यैकान्तिकः C. D.

  368. कश्चा
  369. ०र्यस्य सोऽनि० A. B. D. P. H. E. N.

  370. नित्यत्वं नास्ति B.

  371. गृह्यन्ते B.

  372. नास्ति हि--A. B. P. H. N.

  373. प्रमेयत्वात्, आकाशवत् घटवदिति--A. B. D. P. H. E. N.

  374. काशघटव० A.

  375. इत आरम्भ नाकाशादौ पर्यन्तः पाठो नास्ति B.

  376. ०व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् C.

  377. अनित्यत्वस्य--टि०

  378. व्यापि सपक्षे सर्वत्र C. D.

  379. साध्यैः सह क्रमात् योज्यते--टि०

  380. नित्यत्वस्य--टि०

  381. वैशेषिकैरप्यभ्युप० C.

  382. न्न
  383. ०ख्यरूपस्य C.

  384. वेति ग्रह० C. D.

  385. मत्त्वे च साध्ये C.

  386. संदिग्धवि० B.

  387. किं नास्ति A. B. D. P. H. E. N.

  388. सर्वत्रैकदेशे वा सर्वज्ञो B. P. H.

  389. संदेहे हेतु B. P. H. E.

  390. त्वादसर्व० B. D. P. H. E.

  391. ०जातीयकस्य--B.

  392. अदृश्यात्मा A. B. P. H. E. N.

  393. संशयहे० A. P. H. E. N.

  394. ०भात् संदिग्धे वक्तृ० B.

  395. एतन्न नास्ति E.

  396. न स वक्ता भवति A. P. H. E. N.

  397. साधर्म्यभावेन B.

  398. सिध्यति । कुतः A. P. H. E. N.

  399. हिर्यस्मादर्थेद्विवि० D. हिर्यस्मात्--B.

  400. ०भावः । अभा० B. P. H.

  401. गतिरिति--C.

  402. स्थाधाने योग्यो D. ०स्थानयोग्यो A. B. P. H. E.

  403. तद्देशमा० C. D.

  404. ०माक्रामयन् B. N.

  405. कारे निर० A. B. P. H. E. N.

  406. असमर्थ्ये A. असामर्थ्ये P. H. E. N.

  407. तादृशो A. B. P. H. N.

  408. जनकक्षणः A. B. P. H. E. N.

  409. अन्धकारान्तरासमर्थः A. अन्धकारान्तराजननासमर्थः B. C.

  410. ततोऽसामर्थ्याव० B.

  411. सन्तनयोः A.

  412. नि
  413. दिशं क्राम० C.

  414. तद्विवर्त्तिनः A.

  415. अन्धकारायाक्रान्तायां A.

  416. ०हेतुकृतं--A. P. H. E. N.

  417. भवतेति P. H.

  418. ०न्धेन वर्त्त० A. B. D. P. H. E. N.

  419. ०स्य सन्तान० C.

  420. पत
  421. शी
  422. णा नि
  423. कोष्ठकान्तर्गतः पाठः व्यर्थः--सं० ।

  424. आलोकादिक्षणप्रबन्धस्य
  425. ?
  426. ऽन्ध
  427. णेति
  428. दृष्टोऽस्ति--A. B. P. H. E. N.

  429. कार्यप्रवृत्तिः--A. B. C. D. P. H. E. N.

  430. कश्चिदिष्टो A. B. P. H. N. कश्चिद् दृष्टो--E.

  431. क्षणान्तरासाम० A. B. P. H. E. N.

  432. ततो--C.

  433. शीतञ्चो० D.

  434. वा नास्ति--C.

  435. वा भाववत् B. P. H.

  436. परस्परं A. B. P. परस्परपरि० H. E.

  437. तया नास्ति--C.

  438. नीलमभावं A. B. C. P. H.

  439. तमिव अभाववत्--टि०

  440. मपि । तथा A. B. P. H. E. N.

  441. विरोधौ A. क्षाद्विरोधः कः कस्य B.

  442. र्थः, न तु E.

  443. ०कारोऽर्थः क्ष० A. B. P. H. E. N.

  444. अतः D. E. प्रत्यन्तरे यतः इति इति D. प्रतौ टिप्पणं वर्त्तते ।

  445. ?
  446. ?
  447. नु
  448. कथं न निय० A. B. P. H. N.

  449. ०त्राऽसदवसीयते A. B. D. P. H. E. N.