प्रथमो विध्यरः
न्यायागमानुसारिणी नयचक्रवालवृत्तिः
॥ ओँ नमो वीतरागाय ॥ ऐँ नमः ॥
मूलम्
2
तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्रविवरणमिदमनुव्याख्यास्यामः12 । स भगवानैदंयुगीनोपपत्ति
रुचिभव्यजनानुग्रहार्थमर्हत्प्रवचनानुसारि नयचक्रशास्त्रमा3रिप्सुर्मङ्गलार्थं शासनस्तवं वक्ष्यमाणवस्तू4प
संहारार्थमाद्यं वृत्तमाह --व्या5प्येकस्थमित्यादि । व्या6प्नोतीति व्याप्तुं शीलमस्येति वा व्यापि, औणादिक
स्ताच्छीलिको वा7 । किं व्याप्यम् ? अविशेषितत्वात् सर्वं परमाण्वादि वस्तु । तत् कथं जैनेन शासनेन
व्याप्यत इति चेत्, द्रव्यार्थादेशात् । तद्यथा--एकपरमाणुर्वर्ण-गन्ध-रस-स्पर्शपरिणामैः सप्रभेदैः
स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च द्व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्र8सिकैः प्रायोगिकैश्च
कार्मणशरीरादिभिरभिसम्बध्यते । यथोक्तम्—
तथा गति-स्थित्यवगाह-वर्तनालक्षणैर्धर्माधर्माकाशकालैरापेक्षिकैः जीवानामपि स्वाभाविकपारभाविकै
रुपयोग-शरीरादिभिः । अतस्तस्य तस्य वस्तुनो द्रव्यार्थादिष्टस्य तेषु तेषु प11रिणामेषु अव्यावृत्तस्वरूपत्वात्
तेषां च तथा तदभेदात् सर्वेषां द्र12व्य-पर्यायाणां परस्परतश्च सदविशेषात् तादात्म्यम् । अतस्तत् तद्
व्याप्नोतीति व्यापि इत्युच्यते ।
3
एवं च स13ति अतिसम्मुग्धत्वाद् वस्तुनस्तद्विषययोरभिधान-प्रत्यययोर्व्यवहार14-विनिश्चयफलयोरभा
वादिदोषाः स्युः । मा भूवन्निति पर्यायादेश आश्रीयते --एकस्थमिति, प्रत्येकपरिसमाप्तेरसाधारणधर्माणां
भावानामसङ्कीर्णरूपत्वेन स्ववृत्तिप्रतिलम्भात्, न हि कश्चित् कञ्चिदपेक्ष्य भवितुमर्हति भाव इत्येकमेकमेव
वस्तु । तदर्पणात् ए15कस्थम् इति चोच्यते शासनम्, त16स्य तस्य पृथक् पृथगर्पणात् स्व-पररूपतः ।
समग्रादेशव17शाद् व्यापीति व्यापि च एकस्थं चैकमेव तत् । एवमुत्तरेष्वपि ।
अनन्तमन्तवदपि, द्रव्य क्षेत्र-काल-भावादेशैरविशेषितत्वाद् विशेषितत्वाच्च । यथोक्तम्--
एवं दुवालसंगं गणिपिडगं दव्वतो ए18गं पुरिसं पडुच्च सादियं सपज्जवसियं, अणेगे पुरिसे पडुच्च
अणादियं अपज्जवसियं19 । खेत्ततो भरतेरवते पडुच्च सादियं सपज्जवसियं, महाविदेहे पडुच्च अणादियं
अपज्जवसियं । का20ल+ओ उस्स21प्पिणि-अवसप्पिणी+ओ पडुच्च सादियं सपज्जवसियं, णो+उस्स22प्पिणि
अवसप्पिणी+ओ पडुच्च अणादियं अपज्जवसियं । भाव+ओ जे जदा जिणपण्णत्ता भावा इत्यादिना
सादियं सपज्जवसितमेव नन्दिसू॰ ४२ ।
अथवा नास्मिन्नन्तोऽस्तीति अनन्तम्, अन्तोऽस्तीति अन्तवत् । कस्य ? अविशेषितत्वात् सर्वस्य ।
तद्यथोक्तम्--
इमा णं भंते ! रयणप्पभा पुढवी किं सासया असास23ता ? गोतमा ! सिया सासया सिया24
असासया ? से केणट्ठेणं भंते ! एवं वुच्च+इ--सिया सासया सिया असासय25त्ति ? 26गोतमा ! दव्वट्ठता+ए
सासता, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं संठाणपज्जवेहिं असास27ताजीवाभि॰
सू॰ ३ । १ । ७८ इत्यादि ।
न्यस्तं धियां पाटवे28 । न्यस्तं निक्षिप्तं धियामाभिनिबोधिकभेदानां पटुतायां कर्तव्यायां
कारणत्वेनेत्यर्थः । यथोक्तम् --जत्थाभिनिबोहि+अ29नाणं तत्थ सु30+अनाणं । जत्थ सु+अनाणं तत्थाभि
4
निबोहि+अनाणं न31न्दिसू॰ २४ 32ति । श्रु33तज्ञानसंस्कृतधियां नित्य एव, अनित्य एव, अव
क्तव्य एव इत्येवमाद्येकान्तवादिग्राहेषु घटादेः कुम्भकारादिवेतनदानाद्यभावप्रसङ्गान्न नित्य
एव, चिकीर्षा-स्मरण-प्रत्यभिज्ञान-संरक्षणाद्यभावप्रसङ्गान्नानित्य एव, स्वरूपानवधारणे वाग्व्यवहारो
च्छित्तिप्रसङ्गात् अवक्तव्यः इति वक्तव्यत्वावक्तव्यत्वयोः स्ववचनविरोधान्नावक्तव्य इत्येवमादिदोष
प्रदर्शनेन, स्यान्नित्यः, स्यादनित्यः, स्यादवक्तव्यः' इत्यनेकान्ताभ्युपगमाद् यथाप्रमाणं धर्म-धर्मि
व्यवस्थानात् तद्दोषपरिहारेण वस्तुस्वरूपोपपादनेन परमतनिषेधानुज्ञानाभ्यां प्रवादिनां परस्परविरोधनि
रोधैकवाक्योपानयनाद् मध्यस्थसाक्षिवत् प्रमाणीभूतम्, तेषामपि तत्त्वावबोधपाटवाधानसमर्थत्वात् ।
स्यान्मतम्--न34न्वत एव स्थाणु-पुरुषादिविषयसंशय-विपर्ययवद् नित्यानित्याद्येकान्तविकल्पात्मकत्वाद्
व्यामोहहेतुरपि, काल-नियति-स्वभाव-पुरुष-35दैवेश्वर-यदृच्छाद्येकान्तकारणविकल्पजगत्प्रता36नविसृति
दर्शनादिति । अत्रोच्यते --न37; व्यत्यासधीरास्पदत्वात् । एकपुरुषपितृ-पुत्रत्वादिवज्जैनं हि शासनं
कालादिजगत्प्रभेदैकान्तगतीर्व्यत्यस्य व्यावर्त्य परस्परविरोधनिवारणेन अनेकान्तात्मकप्रतिष्ठानसमाधान
कारणमेकान्तानेकवादसमाहारात्मकैकप्रतिपत्तिकं परमतनिषेधानुमोदनाभ्यामेव । न काल एव, न
नियतिरेव, एककारणवादिनां कारणसत्त्ववत् कार्यसत्त्वेऽनैकान्तिकत्वात्, कारणस्यापि कारण38वत्त्वे
ऽनवस्थादोषादनेककारणत्वप्रसङ्गादनेककारणत्वस्य सिद्धेः, अनेककारणत्वेऽपि सदाद्यविशेषादनन्वय
स्याभावादित्यादिदोषात् कालोऽपि, नियतिरपि इत्यादि, एकान्ते दोषदर्शनादनेकान्ते चादोषप्रदर्शनाद्
लौकिकवादसंवादि । यथोक्तम्--
तदेवंविधं शासनमूर्जितम्, स्वातन्त्र्यात् परमतोप40जीवनवैक्लव्यरहितत्वात् परैराघ्रातस्य सु41सिद्धा
न्तान्तस्यात्यागात् कल्पनान्तराश्रयणाभावादनाकुलत्वाच्च । जेतृत्वाद्वा ऊर्जितम् । अनन्तरोक्तैर्हेतु
भिर्जयति, परस्परानुवर्तिनयोत्साहबलसम्पदुपेतत्वाद्वा जयत्येव, उदितपुण्यनयोपेतचक्रवर्तिशासनवत् ।
5
तत्तु सर्वथा योगिनां गम्यम्, सर्वनयप्रपञ्चसंस्कृतधियाम42ननुविषयप्रज्ञत्वात् तेषाम् । अस्मदादि
भिरेकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनुमानेन गम्यते । न गम्यं क्वचिदिति, यथैकदेशागम्य43त्वे
ऽनभिभवनीयत्वेऽपि अन्यत्र गम्यता 44विषयखण्डपतेस्तथा मा भूदिति न गम्यं क्वचित् । अथवा
गमनीयं गम्यं प्रतिपादनीयम् । न गम्यं प्रतिपादनीयम्, लोकप्रसिद्धव्यवहारानुपातिस्याद्वादपरिग्रहस्फुट
पदार्थत्वादेकदेशगतेः शेषसुगमत्वात् । अयोग्यपुरुषापेक्षया वा न गमयितव्यम्, यथा--
अथवा प्रागसमीक्ष्योक्तार्थसमीकरणार्थं कल्पनान्तरैर्न गमनीयं क्वचित् । यथा बौ46द्धे सर्वं शेषशासनन्यग्भावेनैव जेष्यति तद् यदेवम्विधम् । एवम्विधतैव तु
क्षणिकम् इति प्रतिज्ञाय स्मृत्यभिज्ञान-बन्ध-मोक्षा47द्यभावदोषपरिहारा48र्थं सन्तानकल्पना । प्रधाननित्यतां
प्रतिज्ञाय परिणामकल्पना व्यक्तात्म49ना कापिले । क्रिया50वद् गुणवत् समवायिकारणम् वै॰
सू॰ १ । १ । १५ इति सामान्यद्रव्यलक्षणं प्रतिज्ञाय एकान्तनित्यानित्यवा51दे च तदव्याप्तिपरिहारा
र्थम् अद्रव्यमनेकद्रव्यं च द्विविधं द्रव्यम् इति द्रव्यत्वं च सामान्य-विशेषाख्यं तत्तत्त्वम् इति
द्रव्य-पर्यायनयद्वयाश्रयणेन पदार्थप्रणयनं काणभुजे । तथा द्रव्य-गुण-कर्माणि नाना इति प्रतिज्ञाय
तदत्यन्तभेदे नीलोत्पलादि-सद्द्रव्यादिसा52मानाधिकरण्य-विशेषणविशेष्यत्वादिव्यवहाराभावदोषभयात्
6
प्रतिपादनीया । किमेव प्रतिपाद्यमस्ति ? द्रव्यार्थ-पर्यायार्थद्वित्वाद्यनन्तान्तविकल्पो-
तत्सिद्ध्यर्थं सदिति यतो द्रव्य-गुण-कर्मसु द्रव्य-गुण-कर्मभ्योऽर्थान्तरं सा सत्ता वै॰ सू॰53 १ । २ । ७--८
इत्याश्रितपदार्थव्याजेन द्रव्यार्थ-पर्यायार्थाश्रयणं सङ्करदोषपरिहारार्थं च सामान्यस्यान्त्यविशेषस्य च
परिकल्पनेति ।
वाचां भागमतीत्य वाग्विनियतमिति, प्रज्ञापनीयेष्वेव भावेषु अनन्तासङ्ख्येयसङ्ख्येयभाग
गुणहानिवृद्धिभ्यां क्षयोपशमविशेषापेक्षया म54तिविशेषाभ्युपगमाच्चतुर्दशपूर्वधराणामेव परस्परतः,
अद्यतनपुरुषेन्द्रियशक्त्युत्कर्षापकर्षवत् । उक्तं च--
शेषशासनन्य66ग्भावेनैवेत्यादि । परवादतिरस्करणेन जेष्यत्येव तदवश्यम्, स्तुतिद्वारेण भवता पकॢप्तविधि-भेदपदार्थैकवाक्यविधिविधानादशेषज्ञानावयवमवबोधसमुद्रावयवी
तत्सामर्थ्याङ्गीकरणात्, नूनमेतत् प्रतिपादयिष्यति भ67वान्--न तदनुरोधेनैव कस्यचिदिति । किं तत्
कस्यचित् प्रसादेन जयति ? विवदमानस्य गले पादं कृत्वा जयतीत्यभिप्रायः । यदेवम्विधमिति, यद्
योगिनामेव सर्वथा गम्यम्, न गम्यं क्वचिदप्यन्येषाम्, वाचां भागमतीत्य वाग्विनियतम्, व्याप्येकस्थ
मनन्तमन्तवदपि, न्यस्तं धियां पाटवे, व्यामोहे न, जगत्प्रतानविसृतिव्यत्यासधीरास्पदं
7
भूतं शासनमेवम्विधमेव ।
जगत्प्रतानविसृतिव्यत्यासेन धीरमास्पदमचलं प्रतिष्ठानं च यस्य तत्र किमाश्चर्यं जयत्यूर्जितं च इति ?
किं तर्हि ? एवम्विधतैव तु प्रतिपादनीया अन्यमतासाधारणगुणता । सैव विरोधधर्मस68म्भावनाऽ
भावाद् दुष्प्रतिपादेत्यभिप्रायः ।
अ69त्राचार्य आह --70किमेव प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत् । यस्माद् द्रव्यार्थपर्यायार्थे
त्यादि । द्रव्येणार्थो द्रव्यार्थः, द्रव्यमर्थोऽस्येति वा । अथवा द्रव्यार्थिकः, द्रव्यमेवार्थो यस्य सोऽयं
द्रव्यार्थः, स्वार्थिकोऽयं ठ71न् प्रत्ययः द्रव्यार्थिकः । एवं पर्यायार्थः पर्यायार्थिको वा ।
अर्थाच्चासन्निहिते पा॰ वार्ति॰ ५ । २ । १३५ इति वचनादर्थि-प्रत्यर्थिवदिनिरेव स्यादिति चेत्, न; अस
न्निधानाभावात् तदर्थस्य । अथवा अस्ति इत्यस्य मतमास्तिकः, द्रव्य आस्तिको द्रव्यास्तिकः ।
त72योर्द्वयोर्भावो द्वित्वं न, तदादयोऽन73न्तान्ता विकल्पाः, वचनपथतुल्यसङ्ख्यपरसमयतु74ल्यसङ्ख्य-४-२
त्वान्नयानाम् ।
एवंविधविकल्पोपकॢप्तनयजालोपष्ट79म्भविधि-भेदपदार्थानामेकवाक्यविधिः, तस्य विधानाद
शेषज्ञानान्यवयवा अस्य सर्वनयजनितानि । अवबोधसमुद्र एवाभेदेनावयवीभूतो यस्मिंस्तदवबोध
समुद्राव80यवीभूतं शासनं दुरवगाहगम्भीराक्षोभ्यपदार्थरत्नाकरत्वसामान्यात्, एवम्विधमेवेति, उक्तनय
तरङ्गभङ्गसङ्ग्रह-प्रस्तारात्मकमविकलप81दार्थावद्योतनादनेकादित्यसमूहवत् कृतप्रकाशं तमसोऽवकाशाभावात्
सवितृसहस्रवद् भास्वरत्वादनभिभवनीयम् ।
8
शेषशासनिवचनानि प्रत्यक्षानुमानविनिश्चेयपदार्थविपर्ययप्रणयनेन अश्रा
वणशब्दवादिवचनवदाशङ्कामपि सत्यत्वे न जनयितुमलम् ।
तद्व्यतिरिक्ताः शासनिनः कपिल-व्यास-कणाद-शौद्धोदनि-मस्करिप्रभृतयः, तेषां वचनानि ।
प्रत्यक्षानुमानविनिश्चेयपदार्था रूपादयो घटादयोऽग्न्यादयश्च । तेषां विपर्ययेण प्रणयनं तैः कृतम् ।
तेन विपर्ययप्रणयनेन निरु82क्तीकृतं विसंवादत्वम् । तत् कथम् ? प्रत्यक्षविनिश्चेया83स्तावद् युगपद्भाविषु
प्रतिनियतेन्द्रियविषयेषु घ84टाद्याधारादृते ग्रहणाभावान्न रूपादय एव, रूपाद्यन्यतमधर्मग्रहणद्वारमन्तरेण
घटाद्यग्रहणात् तदभावे तदभावाच्च न द्रव्यमात्रमेव । अयुगपद्भाविष्वपि पिण्ड-शिवकादिषु मृदग्रहणे
पिण्ड-शिवकाद्यग्रहणात् मृदभावे पिण्ड-शिवकाद्यभावात् न पर्याया एव । मृदोऽपि शिवकाद्यन्यतमावस्था
विशेषा85वस्थानमन्तरेण अग्रहणादभावाच्च न द्रव्यमेव । एतेनाग्न्यादि-धूमादिलि86ङ्ग-लिङ्गिव्यवहारो व्याख्यातः
५-१ कार्यानुमा87नविनिश्चेयेऽपि न विशेषा एव, निर्मूलत्वात्, खपुष्पवत् । न सामान्यमेव, अविशेषितत्वात्,
खपुष्पवत् । तस्मादेवं प्रत्यक्षानुमानविनिश्चेयपदार्थेषु स88र्वलोकप्रसिद्धेषु विपर्ययप्रणयनमन्यशासनिनाम्—
रूपादय एव घटः, घट एव रूपादयः, रू89पादयश्च घटश्च रूपादिगुणोऽवयवीत्यर्थः, न रूपादयो न
घट इति वा । अश्रावणशब्दवादिवचनवदिति सर्वलोकप्रसिद्धेन्द्रियप्रत्यक्षविरोधिवचनोदाहरणा90दनु
मानविरोधाद्यप्युदाहृतमेव । आशङ्कामपि सत्यत्वे न ज91नयितुमलमिति, निःसन्दिग्धमेवासत्यत्वं
तेषामित्यर्थः ।
अपि च --92लौकिकव्यवहारोऽपीत्यादि यावद् व्यामोहोपनिबन्धनमिति । सातिश93यबुद्धिभिरपि
परीक्षकैर्निरतिशयलोकप्रसिद्ध्यनुवर्तिभिः परात्ममतविशेषप्रतिपत्तिनिराकरण-तत्त्वप्रतिपादने का94र्ये, इतरथा
साक्षिविरहितव्यवहारवद95नियतार्थैव परीक्षा स्यात् । लौकिकास्तु नित्यानित्यावक्तव्याद्यनेकान्तरूपमेव
घटादिकमर्थमव्युत्प96न्ना अपि प्रतिपद्य व्य97वहरन्तो दृश्यन्ते । तदप98ह्नवप्रवृत्तयश्चैकान्तवादाः नित्य एव,
अनित्य एव, अवक्तव्य एव घटः इत्यादयः । तत्र शेषशासनेषु सा99ध्विदं साधु त्विदम् इति विचारो
व्या100मोहस्यैव निबन्धनं हेतुरित्यर्थः, विचारानवकाशाद् विसंवादाच्च ।
101 9
लोकप्रत्यक्षादिनिश्चेयेऽपि शेषशासनविसंवदनजनितास्थं च प्रमाणद्वय
संसिद्धिसम्पादितप्रत्ययप्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं जिनशासनम् ।
अस्य चार्थस्य पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थक
णिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सङ्क्षिप्तार्थं
गाथासूत्रम्--
लोकप्रत्यक्षा102दिनिश्चेयेऽपि, किं पुनरतीन्द्रियार्थे ? शेषशासनविसंवदनजनितास्थं च, शेषशास
नानां विसंवदनेन जनिता आस्था अस्मिन् जिनशासनेऽस्माकम् इदं वरिष्ठम् इति परपक्षदौःस्थित्यादेव
स्वपक्षसिद्धिरावीतेनेति । अथवा स्वपक्षसौस्थित्यानुमानमप्यस्तीत्याह --प्रमाणद्वयसंसिद्धीत्यादि ।
लौकिकपरीक्षकाणां प्रत्यक्षानुमानप्रामाण्यं प्रत्यविसंवादात् पूर्वन्यायेन स्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानो-५-२
पादानका103रणाभ्यां द्वयेन द्वयस्य वा प्रत्यक्षेणानुमानेन च तद्विनिश्चेयपदार्थद्वयस्य संसिद्धिः, त104या सम्पा
दितः प्रत्ययः प्र105माणं जैन्यां प्रक्रियायाम्, तत एव च प्रतिष्ठापितमत्यन्तपरोक्षेऽप्यर्थे मेरूत्तरकुरु
द्वीप-समुद्र-विमान-भवन-नरकप्रस्तारप्रमाणादौ श्रद्धानं यस्मिंस्तदिदम् ऊर्जितं जयति इति प्रत्याम्नायते,
अन्यथा प्रामाण्याभावात् । यथोक्तम् --प्रत्यक्षग्राहे च सिध्यति प106रोक्षग्राहः 107सिध्येत् । तदसिद्धौ
सम्भावनाऽभाव एव, प्रत्यक्षविसंवादित्वात्, उन्मत्तवाक्यवत् इति ।
अस्य चार्थस्येत्यादि यावद् गाथासूत्रमित्यनेन शास्त्रारम्भ-सम्बन्ध-प्रयोजनाभिधानम् । पूर्व
महोदधिसमुत्पतितनयप्राभृतत108रङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमिति सम्बन्धः, न स्वमनी
षिकयोच्यते, प्रमाणागमपरम्परागतमेवेदमित्यर्थः । अन्यतीर्थकरप्र109ज्ञापनाभ्यतीतगोचरपदार्थसाधनं
प्रयोजनम्, शिष्यानुग्रहस्यान्यथा कर्तुमशक्यत्वात् । नयचक्राख्यमारभ्यं शास्त्रम्, तदन्तरेण
तदसिद्धेः । शिष्यस्य प्रसङ्गविप्रसृतधियो मा भूद्व्यामोह इति सङ्क्षिप्तार्थं गाथासूत्रमिदम् --विधि-नियमे
त्यादि । अन्यशासनानृ110तत्वप्रतिपादनसाधनमिदम्111 । अर्थापत्त्या तु भवतिशुद्धपदोच्चारणवद्
विधि-नियमभङ्गवृत्तियुक्तत्वाज्जैनं वचः सत्यमिति गम्यते ।
10
विधिराचारः स्थितिः... ...। नियमः... ...। तयोर्भङ्गाः--१ विधिः, २ विधि
विधिः, ३ विधेर्विधि-नियमम्, ४ विधेर्नियमः, ५ विधि-नियमम्, ६ विधि-नियमस्य
विधिः, ७ विधि-नियमस्य विधि-नियमम्, ८ विधिनियमस्य नियमः, ९ नियमः,
१० नियमस्य विधिः, ११ नियमस्य विधिनियमम्, १२ नियमस्य नियमः । तेषां
वृत्तिः स्वविषयसम्पातनेन भावना अर्थानाम् । जैनसत्यत्वसाधनवृत्ता तु वृत्ति-
तद्व्याचक्षाणः सूरिः विधि-नियमशब्दावलौकिकौ इति परो मा मंस्तेति तत्पर्यायशब्दानु
६-१ च्चारयति --विधिराचार इत्यादि । विधीयत इति विधिर्भावसाध112नोऽध्याहृतकर्त्रर्थः । यो विदधाति स
कर्ता द्रव्यार्थः । को विदधाति ? पिण्डशिवकादिभावान् मृद्विदधाति । तया हि मृदा शिवकादयो
विधीयन्ते । लक्षणतस्तु अनपेक्षितव्यावृत्तिभेदार्थो द्रव्यार्थो विधिः, लोके दृष्टत्वात् । 113आदानमर्यादया
चा114र आचार आत्मरूपापरित्यागः पररूपानपेक्षः । एवं स्थित्यादिषु योज्यम् । पर्यायार्थतस्तु नियमः,
निराधिक्ये, आधिक्येन यमनं नियमः परस्परप्रतिविविक्तभवनादिधर्मलक्षणः प्रतिक्षणनियतोऽवस्था
विशेषो युगपद्भाव्ययुगपद्भा115वी वा रूपादिः 116शिवकादिश्च यो यो भवति स एव स एवेति । पर्यायशब्दानां
शेषाणामप्ययमर्थो यथाक्षरं योज्यः ।
त117योर्भङ्गा विधिर्विधिविधिरित्यादि । तत्र विधिरनपेक्षितभेदानुगतिव्यावृत्तिव्यापारो
यथा गौरिति । 118विधिविधिस्तु शुक्लादिभेदनियमवादिनं प्रत्यभेदप्रतिपादनव्या119पृतः--कोऽयं शुक्लादिभेदो
नाम गोत्वव्यतिरिक्तः ? इति । 120विधेर्नियमोऽतिप्रसक्तस्य विशेषेऽवस्थापनं विधिप्रधानस्यैव तदंशेऽ
वस्थापनम्, यथा गां शुक्लामानयेति । तदुभयात्मकं 121विधेर्विधि-नियमम् । विधि-नियमं तु
विधिश्च नियमश्च विधि-नियमम्, द्वन्द्वैकवद्भावः, तुल्यकक्षौ विधिनियमावेव सहितौ, द्व्यात्मकं
सर्वमिति । शेषा यथायोगमेतद्व्याख्यानुसारेण व्याख्येया भङ्गाः । सामान्येन तु कारणं विधिः, कार्यं
नियमः, उभयं विधि-नियमम्, शेषास्तद्विकल्पा एव ।
एवं भ122ङ्गान् व्यवस्थाप्येदानीं वृत्तिं व्याख्यातुकाम आह --तेषां विधि-नियमभङ्गानां वृत्तिरिति । र्विवक्षितद्वादशविकल्पविशेषणा, अन्यथा अवृत्तित्वमेव वक्ष्यमाणवत् । सा च तत्र विधिवृत्तिस्तावद् यथालोकग्राहमेव वस्तु, स्वपरविषयतायां सामा सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् । तत्र सामान्यं ताव
तस्यास्तु ल123क्षणम् --स्वविषयसम्पातनेन भावना अर्थानाम्, आत्मीय आत्मीये विषये विषयेऽवता124र्य
यया तदर्था भाव्यन्ते । तथाहि--तथा भवन्ति नान्यथेति, नित्य एवाकृतकत्वादाकाशवत्, अनित्य एव
कृतकत्वाद् घटवद् वेति । यथोक्तम् --द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेशनयनान्नयः
इति । प्रत्यक्षानुमानाभ्यां 125पूर्ववत् स्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानका126रणाभ्यां वृत्ति
11
विध्यादिप्रत्येकवृत्तिरूपाख्यानसमधिगम्या ।
न्यविशेषयोरनुपपत्तेरसंस्ततो विवेकयत्नः शास्त्रेष्विति ।
देकस्य सर्वत्वाद् यदि स्वविषयम्, सामान्यविरोधः । यदि सामान्यम्, तत
तत्त्वमित्यत आह --जैनसत्यत्वसाधनवृ127त्ता तु वृत्तिर्विवक्षितद्वादशविकल्पविशेषणेति, तत्समा-६-२
हारैकरूपतया त128त्त्वान्वाख्यानमित्यर्थः, अनेकस129म्बन्धिदेवदत्तपितृपुत्रत्वादिधर्मसमाहारैकरूपवस्तु
तत्त्वान्वाख्यानवत् । अन्यथेत्येकान्तावधारणे प्रत्येकं स्वरूपानवधारणात् अवृत्तित्वमेव वक्ष्यमाणव
दिति, तदित्थमिदमेव शास्त्रं वर्त्स्यतीति परस्परव्याहततत्त्वास्त्ववृत्तय एव ता इत्यर्थः । वृत्तितत्त्वविनि
श्चिचीषायां सा च विध्यादिप्रत्येकवृत्तिरूपाख्यानसमधिगम्येति तद्व्याख्या कार्या । किं कारणम् ?
तत्समुदायकार्यत्वात् तस्याः ।
इममर्थं विस्तरेण व्याख्यातुकाम उद्दिशति --तत्र विधिवृत्तिरित्यादि । तत्र एतास्वनन्तरोद्दिष्टासु
विध्यादिवृत्तिषु विधिवृत्तिस्तावद् यथालोकग्राहमेव वस्तु । लोकस्य ग्राहः, ग्राहवद् ग्राहः, यथा
जलचरो ग्राहः प्राण्यन्तराण्यभ्यात्माकर्षति तथा लोकोऽपि स्वाभिप्रायसकाशं सर्वमाकर्षति । यो यो
लोकग्राहो यथालोकग्राहम्, एवेत्यवधारणाल्लोकाभिप्रायं नातिवर्तते वस्त्वित्यर्थः । परीक्षकाभिमानिनां
तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तेरसंस्ततो लोकाभिप्रा130याद् विवेकयत्नः
शास्त्रेष्विति । इतिशब्दो हेत्वर्थे, यस्मादेतमर्थं प्रतिपादयिष्यामस्तस्माद् यथालोकग्राहमेव वस्तु, ततो
लोकाभिप्रायाद्विवेकयत्नानर्थक्यम् ।
तत् कथमिति चेत्, उच्यते --सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम्,
वस्तुनः सामान्यं घटादेर्वस्तुन आत्मनि वर्तेत, परस्य वा पटादेरात्मनि घटाद्व्यतिरिच्यमाने । चतु
र्ष्वप्येषु विकल्पेषु साङ्ख्यादीनां दोष इति मन्यमानो लौकिकः प131क्षं ग्राहयति दु132दूषयिषुः सोपपत्तिकम्
--तत्र आद्यं सामान्यं तावदेकस्य सर्वत्वाद् यदि स्वविषयम् । स133र्वमेकमेकं च सर्वम्,७-१
कस्मात् ? कारणस्य वैश्वरूप्यात् । यथाह--
सर्वं सर्वात्मकम् । यद्येवं कस्मात् सर्वमेकत्र नोपलभ्यते सर्वत्र चैकमिति ? उच्यते--देश
कालाकारनिमित्तावबन्धात्तु न समानकालमात्माभिव्यक्तिः । ते मन्यामहे जलभूम्योरप्येतत्
पारिणामिकं र134सादिवैश्वरूप्यं स्थावरस्य जङ्गमतां गतस्य जङ्गमाभ्यवहृतवनस्पत्यादेर्जङ्गमशरीर
परिणामापन्नस्य, जङ्गमस्यापि स्थावरतां गतस्य स्थावराभ्य135वहृतस्य तत्परिणतस्य, एवं स्थावरस्य
स्थावरतां गतस्य जङ्गमस्य जङ्गमतां गतस्य । तस्मात् सर्वं सर्वात्मकम् ।
12
आत्मा न भवति, अनेकार्थविषयत्वात् सामान्यस्य; अथ आत्मा, ततो न
सामान्यम्, एकत्वादात्मनः; सेनाहस्तिनोरिव ।
अथोच्येत--आत्मैव सामान्यम् । सत्त्वादिर्घटादेरात्मा, स हि तत्समुदायकार्य-
तत एकस्य सर्वत्वात् सर्वस्य चैकत्वात् स्वविषयं सामान्यं घटस्यात्मनि वर्तत इति परमतं
प्रदर्श्योत्तरमाह--यद्येवम्, सामान्यविरोधः सामान्यस्य विरोधः सामान्येन च विरोधः ।
तत् कथम् ? उच्यते --यदि सामान्यम्, तत आत्मा न भवति, अनेकार्थविषयत्वात्
सामान्यस्य । कश्चिदर्थः केनचिदर्थेन कैश्चिद्धर्मैः समानो भवतीति कृत्वानेकार्थविषयं सामान्यम् ।
तस्मादनेकार्थविषयत्वात् सा136मान्यस्य वस्तुनः स्वमात्मा घटादेरेकरूपस्य न भवति, एकत्वादात्मनः,
सामान्यस्य च निवृत्तेरात्मनश्च आत्माभावात् कस्य सामान्यम् ? । अथ मा भूदेष दोष इत्यात्मेष्यते,
ततोऽपि न सामान्यम्, एकत्वादात्मनः केन सामान्यं तस्य ? इत्यात्मनः सामान्येन विरोधः,
समानभावो हि सामान्यम् । सेनाहस्तिनोरिवेति, हस्त्यश्वरथपदातिसमूहः सेनेत्यनेकार्थापेक्षां दर्शयति,
हस्तीति चैकार्थतां दर्शयति ।
अथोच्येतेति स परिहर्तुकामस्य परस्याभिप्रायमाह । स्यादेव विरोधो यदि आत्मनः सामान्यम्
७-२ इति भेदेन स्वत्वमभ्युपगम्येतेति । यद्यपि व्य137तिरेकार्थषष्ठीप्रापितः स्वस्वाम्यादिभेदः तथाप्यदोषः,
व्यपदेशिवद्भावात् राहोः शिरः इत्याद्यव्यतिरेकषष्ठीदर्शनादिति । किं तर्हि ? ब्रूमः--इह तु आत्मैव
सामान्यम् । किं तत् ? घटादेः सत्त्वादिरात्मा । यथोक्तम्--
आध्यात्मिकाः कार्यात्मका भेदाः शब्द-स्पर्श-रस-रूप-गन्धाः पञ्च त्रयाणां सुख-दुःख-मोहानां
सन्निवेशमात्रम् । कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात्, सुखानां शब्द-स्पर्श-रस-रूप-गन्धानां
प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम्, दुःखानां शोषताप138भेदोपष्टम्भोद्वेगापद्वेषाः, मूढानां
वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणीति । तथा करणात्मकाः श्रोत्र-त्वक्-चक्षु-र्जिह्वा-घ्राण
वाग्-हस्त-पाद-पायू-पस्थ-मनांस्येकादश 139तैर्यग्योन-मानुष-दैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां
का140र्यं समन्वयदर्शनात् इति ।
एवं पृथिव्यादि गवादि घटादि । तस्मात् सत्त्वादिर्घटादेरात्मा । स हि तत्समुदायका141र्यत्वात्
सामान्यम् । तस्मादात्मैव सामान्यमिति ।
13
त्वात् सामान्यम् । एवं सति आत्मभेदः--सुखं सुखं च सुखादिसमु
दयश्च, तदात्मत्वात् । एवं शेषावपि । ततश्च त्रिगुणविपरिणामकारणकल्पना
वैयर्थ्यम् ।
नित्यमेव त्र्यात्मकमिति चेत्, एकत्वनित्यत्वात् प्रकाश-प्रवृत्ति-नियमभेदा
भावादनारम्भः । उभयस्य चाभावः । यथा च प्रधानावस्थायां त्रित्वैकत्वादि
विरोधधर्मसम्बन्धोऽव्यतिरिक्तत्रिगुणैकरूपता चेष्यते सदा त्रिगुणैकत्वात् त्रित्वै-
अत्र ब्रूमः --एवं सत्यात्मभेदः, समुदायैककार्यत्वात् सुखादि एकमसामान्यमितीष्टस्य सामा
न्यस्य भेदः । तत् कथमिति चेत्, उच्यते --सुखं सुखञ्च सुखादिसमुदयश्च । सत्त्वं सुखम्, रजो
दुःखम्, तमो मोहः । तत् त्रयमैकात्म्याप142न्नमेकमेवेति सुखस्य सुखत्वं तत्समुदायत्वं च प्रा143प्तम् । किं
कारणम् ? तदात्मत्वात्, यस्मात् सुखाद्यात्मकः समुदायः समुदायात्मकं च सुखम् । एवं शेषा
वपीति दुःखमोहावतिदिशति । एवं दुःखं दुःखञ्च दुःखादिसमुदायश्च, मोहो मोहश्च मोहादिसमुदयश्च ।
ततः को दोष इति चेत्, ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् । समुदायैककार्याणां ८-१
त्रयाणामेकत्वाभ्युपगमादेकस्तत्साम्यावस्थाविशेषः, तस्माच्चावस्थाविशेषादप्रच्युतत्वात् कुतो गुणानां
वैषम्यम् ? वैषम्याभावे कुतः प्रकृतेर्महदहङ्कारतन्मात्रभूतेन्द्रियादिपूर्वोत्तरहेतुकार्यभावः ?
अत्राशङ्का --नित्यमेव त्र्यात्मकमिति चेत्, प्रधानावस्थायामपि त्रिगुणत्वान्नित्यं स144र्वकालं कत्वादिव्यतिक्रमेण, एवं शब्दादौ त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च सामान्यविशेषयोश्च सम्बन्धित्वादेकतराभ्युपगमेऽन्यतरस्यावश्यापेक्ष्य परविषयतायामपि असमानावस्थानादसामान्यम् । किं कारणम् ? अनव
त्र्यात्मकं सत्त्वरजस्तम+आत्मकमतो गुणवैषम्य-विपरिणाम-कारणत्वान्युपपद्यन्ते सुखादिसमुदाया
त्मकत्वेऽप्यात्मभेददोषश्च नास्तीति । एतदपि वाङ्मात्रत्वादनुत्तरम्, तथापि तु सुतरां तथा,
एकत्वनित्यत्वात् प्रकाश-प्रवृत्ति-नियमभेदाभावादनारम्भः । एकत्वस्य नित्यत्वात् एकत्वेन वा
नित्यत्वात्, सदैकत्वादित्यर्थः । प्रकाश-प्रवृत्ति-नियमकार्यभेदः सत्त्वरजस्तमसां योऽभ्युपगम्यते भवद्भि
राचार्य-पवन-पाषाणवत्, तद्यथा--नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मना आत्मनो नर्तिकायाश्च
व्यवतिष्ठते, पवनः पर्णचलनादिना स्वपरप्रवर्तनेन व्यवतिष्ठते, नौस्तम्भनपाषाणकः स्वपरनिय145मनेन
व्यवतिष्ठते तथा सत्त्वरजस्तमांसि इत्येतन्नोपपद्यते, सर्वकालमेकत्वनित्यत्वा146त् त्रित्वाभा147वः, ततस्तदना
रम्भः प्रधानावस्थायामिव गुणानां सर्वकालं कार्यानारम्भो निर्व्यापारत्वात् । वैषम्यनिर्मूलता च,
आरम्भाभावात् । उभयस्य चाभावः कारणस्य कार्यत्वस्य च, अथवा आत्मनः सामान्यस्य च,
सुखादेः समुदायिनस्तत्समुदायस्य च प्रधानस्य । किं कारणम् ? अन्यतराव्यवस्थानेऽन्यतरस्याव्यव
स्थानात् । तत् कथं भाव्यत इति चेत्, उच्यते --यथा च प्रधानावस्थायामित्यादि यावत्
त्रित्वैकत्वादिव्यतिक्रमेणेति । त्रित्वैकत्वादीत्युक्तपरामर्शः, यथा त्रित्वमेकत्वं च विरु148द्धौ धर्माविष्येते
एवमवयवा अवयवी च, अन्यदनन्यच्च, आत्मा चानात्मा च, सर्वमसर्वं चेत्यादि । आदिग्रहणात् सूक्ष्मं८-२
14
तन्मयत्वात् । ततश्च सर्वस्यावस्थानात् कारणकार्यनियमाभावाद् यदृच्छामात्र
त्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः ।
त्वात् सामान्याभ्युपगमे नियमपक्षापत्तिरपि ।
धृतैकतरकारणत्वाद् द्रव्यादीनाम् ।
स्थूलं चेत्यादि सामर्थ्यादापादनीयम् । एष दृष्टान्तः । साधर्म्यं सदा त्रिगुणैकत्वादिति । य149था तत्र
त्रित्वैकत्वाद्यात्मस्वत150त्त्वव्यतिक्रमेणेति विरोधधर्मसम्बन्धोऽव्यतिरिक्तत्रिगुणैकरूपता चेष्यत
इति प्रधानस्यैव दृष्टान्तस्य व151र्णनम् । एवं शब्दादाविति दार्ष्टान्तिकोपनयः, त्रिगुणाव्यतिरे
कैकरूपत्वं विरोधधर्मसम्बन्धश्च शब्दतन्मात्रादिषु, तत्कार्येष्वाकाशादिषु भूतेष्वेकगुणादिवृद्धेषु, तद्वि
कारेषु च गवादिघ152टादिषु च, श्रोत्रादिष्वेकादशस्विन्द्रियेषु च प्रधानधर्मा आपाद्याः । किं कारणम् ?
तन्मयत्वात्, सत्त्वादिगुणमयं हि तत् । ततश्च सर्वस्यावस्थानात् प्रधानावस्थायामिव न किञ्चित्
सूत्रादि प153टादि वा कस्यचित् का154रणं कार्यं वा प्रमाणं प्रमेयं 155वेति नियमाभावात् सर्वत्र यादृच्छिकी
प्रवृत्तिः प्रसक्ता, यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम् । ततश्च यदृच्छामात्रत्वा
दङ्गीकृतपुरुषार्थयत्नार्थहानिः । पुरुषश्चैतन्यस्वरूपः, तस्यार्थो द्विविधः--शब्दाद्युपलब्धिरादिः गुण
पुरुषान्तरोपलब्धिर156न्तः, त157त् कृत्वा तद्विनिवर्तत इति तस्मै पुरुषार्थाय यत्नः प्रधानस्य, तस्य यत्नस्य
अर्थः प्रयोजनम्, तस्य हानिर्यादृच्छिकत्वात् । तस्य च हानौ प्रधान-पुरुष-संयोगत्रित्वपरिज्ञानार्थशास्त्र
यत्नार्थहानिरपि ।
सामान्यविशेषयोश्च सम्बन्धित्वादित्यादि यावद् नियमपक्षापत्तिरपि । सामान्यं विशेष
९-१ इत्येतौ परस्परसम्बन्धिनौ, आद्यन्तवत् पितापुत्रवद्वा । तत्र यदि सामान्यमभ्युपगम्यते विशेषापेक्षित्वात्
सामान्यस्य 158विशेषोऽवश्यैष्यः, पितृत्वाभ्युपगमे पुत्रत्वाभ्युपग159मवत् । विशेषाभ्युपगमे च सामान्याभ्यु
पगमस्तद्वदेवेत्यतस्ते बलादेव विशेषपक्षापत्तिरपि नियमपक्षापत्तिरित्यर्थः । अपिशब्दात् प्रागुक्तदोषापत्तिः ।
एवं तावत् स्वविषयत्वे सामान्यस्य दोषा उक्ताः ।
परविषयतायामप्यसमानावस्थानादसामान्यम् । अमुख्यसामान्यानां सदृशानुप्रवृत्तिव्यावृत्ति तत्र द्रव्यमपि भवनलक्षणं युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादि
15
शिवकादिवृत्ति व्यापि ।
लक्षणानां प160रेष्टानां परेष्टानां परविषयाणामसम्भवात् स्वेष्टसमानभवनलक्षणसामान्यसम्भवात् प161रकीयम
सामान्यमेवेत्युपरि उपसंहरिष्य162ति लौकिकः, तत् सिद्धं कृत्वा तावदाह --असमा163नावस्थानादसामान्य
मिति । तत् पुनर्द्रव्यक्षेत्रकालभावविषयम्, ते हि द्रव्यादयः परे परैरिष्यमाणा घटादेर्वस्तुनः, तदपि
परसत्त164दपेक्षया समानमित्युच्यते नात्मानमेवेति परविषयम् । किं पुनः कारणं तदसामान्यम् ? इत्यत
आह --अनवधृतैकतरकारणत्वादिति, ना165वध्रियते द्रव्यमेव क्षेत्रमेव काल एव भाव एव वा कारणमिति ।
एवं तर्हि एकतमकारणत्वात् इति वाच्यम्; न चात्र डतरडतमौ प्राप्नुतः, कस्मात् ? अन्य-किं-यत्-त166दो
निर्धारणे द्वयोरेकस्य डतरच् । वा बहूनां जातिपरिप्रश्ने डतमच् पा॰ ५ । ३ । ९१-९२ इ167त्यत्र
एकशब्दस्यापठितत्वात् । एवं तर्ह्यातिश168यिकः तरप्प्रत्ययः । समानगुणेषु हि स्पर्द्धा भवति, गुणवचना
भावान्नेति चेत्, कारणत्वगुणतोऽतिशयो भविष्यति । एवं तर्हि त169मबस्त्विति चेत्, द्वयोर्द्वयोः प्रकर्षविवक्षायां
त170रबित्यदोषः । अथवा एकाच्च प्राचाम् पा॰ ५ । ३ । ९४ इति जातिपरिप्रश्नेऽस्त्येव डतरजित्यदोषः । केन९-२
अनवधृतमेकतरकारणत्वं द्रव्यादीनामिति चेत्, उच्यते--लौकिकैर्व्यवहारनयप्रधानैः, स च आर्हतन
यैकदेश एव । न पुनर्यथा शास्त्रकाराः सामान्यमेव विशेष एव द्रव्याद्यन्यतमदेव वा कारणं का171र्यं
वेत्यवधारयन्ति ।
कथं पुनर्द्रव्यादिकारणतावधार्यते न172 वेति ? उच्यते--द्रव्यं तावत् त173त्र द्रव्यमपि भवनलक्षणं क्षेत्रमपि सर्वगतिनिवासवृत्तिस्वतत्त्वमेकैकभावार्थसङ्घातसमवस्थानात्मा
व्यापीत्यभिसम्भन्त्स्यते । अपिशब्दात् क्षेत्रमपि । सर्वतन्त्रसिद्धान्ते व्याकरणे द्र174व्यं च भव्ये
पा॰ ५ । ३ । १०४ इत्युक्तत्वाद् भवतीति भव्यं भवनयोग्यं वा द्रव्यम् । द्रवति द्रोष्यति दुद्रावेति द्रुः,
द्रोर्विकारोऽवयवो वा द्रव्यम्, दु द्रु गतौ पा॰ धा॰ ९४४--९४५, सदैव गत्यात्मकत्वाद् विपरिणामात्मकं
हि तत् । न175 तु यथा गुणसन्द्रावो द्रव्यम् पातञ्जलम॰ ५ । १ । ११९ क्रियावद् गुणवत् समवायिकारण
मिति द्रव्यलक्षणम् वै॰ सू॰ १ । १ । १५ इति वा । कथं भवतीति चेत्, भिद्यते इति भेदः, भेदेन
भवितुं 176शीला तस्या धर्मो वा साधु भवतीति वा भेदभाविनी मृत्, तस्या भवनं भेदभाविमृद्भवनम्,
तदेव परमोऽर्थः, कोऽसौ ? रूपादयः शिवकादयश्च । ते पुनर्यथासङ्ख्यं युगपदयुगपच्च भेदभाविमृद्भवन
परमार्थरूपादिशिवकादयः, समानाधिकरणसमासः । पुनरपि ते वृत्तिरस्य तेषु वा वृत्तिरस्य तदिदं युग
पदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति । किं तत् ? द्रव्यम् । व्याप्नोतीति व्यापि,
16
रूपादि-ग्रीवाद्येकगमनसमवस्थानव्यवस्थापितपृथिव्यादि-घटादि व्यापि विश्वस्य
सद्द्रव्ययुगपदयुगपद्भाविरूपादिशिवकादिभावविस्पन्दितस्य ।
न क्वचिदपि न प्रवर्तते । यथा रूपादिशिवकादयो मृदो भवनमात्रं तथा युगपद्भूतं पृथिव्या177दि परमार्थः
पृथिव्यप्तेजोवाय्वाकाशादि द्र178व्यभवनमात्रम् । पृ179थिव्याश्चाश्मलोष्टादि, तथाऽपां हिमकरकादि, तेजसोऽ
१०-१ प्यर्चिरादिस्वभेदा इत्यादि । अयुगपद्भूतं व्रीहि-बीजा-ङ्कुर-पत्र-ना180ल-काण्ड-पुष्प-फल-शू181क-कण-तुषादि
परमार्थ इति सर्वं द्रव्यभवनमात्रम्, एकपुरुषपितृपुत्रत्वादिवसात्तांवत्तांस्तान् भावान् भ182वतीति द्रव्यम् ।
क्षेत्रमपि व्याकरणसिद्धान्तगत्यैव क्षि निवासगत्योः पा॰ धा॰ १४०७ इति सर्वस्य सिद्धं
सर्वगतिनिवासवृत्तिस्वतत्त्वम् । गतिर्व्याप्तिः । निवासस्तथावस्थानम् । सर्वभावानां प्राप्त्यवस्थानोपकारेण
वर्तत इति तद्वृत्तिस्वतत्त्वम् । प्रदेशरचनाविशेषो हि क्षेत्रम् । एकैकभावार्थसङ्घातसमवस्थानात्मा,
एकैकस्य घटपटादेर्भावस्यार्थे पृथुबुध्नादिरूपेण संहत्य समवस्थितस्य आत्मा स्वरूपतत्त्वं प्रधानमित्यर्थः ।
किं कारणम् ? क्षेत्राभावे तदभावात् क्षेत्रानुग्रहादेव तद्भावात् । यथासङ्ख्यं रूपादि-ग्रीवाद्येकगमनसम
वस्थानव्यवस्थापितपृथिव्यादि-घटादि । यथास्वप्र183क्रियं वैशेषिकादीनाम् रूप-रस-गन्ध-स्पर्शवती
पृथिवी वै॰ सू॰ २ । १ । १, शब्द-स्पर्श-रूप-रस-गन्धात्मा पृथिवी, क184क्खटलक्षणा वेति । एवं घटोऽप्यव
यवी, गुणसमुदयमात्रम्, प्रज्ञप्तिस185न् वेति विकल्पनामात्रम् । लोकन186येन तु त एव हि रूपग्रीवाद्यवयवा
रूपादयो ग्रीवादयश्चैकगतयस्तथा तथा समवस्थिताः पृथिव्यादीन् घ187टादींश्च व्यवस्थापयन्ति यत्र तत्
क्षेत्रम् । किं हि तत् पृथिव्याः पृथिवीत्वं रूपाद्येकगतिसमवस्थानादन्यत्, घटस्य वा ग्रीवाद्येकगतिसम
वस्थानादन्यद् घटत्वम् ? तस्मात् सर्वगतिनिवासवृत्तिस्वतत्त्वं तत् । व्यापि 188विश्वस्येत्यादि याव
189द्विस्पंदितस्य । 190विश्वं सद्द्रव्यं च व्याप्नोति युगपदयुगद्भाविरूपादिशिवकादिभावविस्पंदितं
पृथिव्य191बादि घटपटादि विपरिणामजातं चेत्यर्थः ।
17
कालोऽपि युगपदयुगपत्कालस्वतत्त्वभूतपदार्थनिरूपितवृत्तिः--अनेकप्रभेदो
पवर्ण्यास्तिकायपृथिव्यादियुगपद्वृत्तिः, आदान-धारण-पाचन-निसर्जनसलिलनिर्वर्त्य
व्रीहिकणौदनादिनिर्वृत्तिवृत्तिषु अयुगपद्वृत्तिः ।
द्रव्याद्यपि तु रूपादिशिवकादियुगपदयुगपद्भाविभावाः, उक्तवदेव तथा
कालोऽपीत्यादि । कालोऽपि परविषयं सामान्यम् । परिणामवती क्रियैव कालः, क192लनं कालः,१०-२
कलासमूहो वा । यथा--मासमास्ते गोदोहमास्त इति । वर्तनं भवनमिति तत्पर्यायो वर्तनालक्षणो वा द्रव्यात्मा ।
स च युगपदयुगपत्कालस्वतत्त्वभूतपदार्थनिरूपितवृत्तिः, पूर्वोक्तरूपादिशिवकादिपरिण193तिवद् वक्ष्य
माणास्तिकायसलिलनिर्वर्त्यपृथिवी 194व्रीहिकणौदनादिवद्वा । तद्यथा--युगपद्वृत्तिस्तावदनेकप्रभेदोपव195र्ण्येत्यादि
यावद् युगपद्वृत्तिः । साङ्ख्यादिप्रक्रियोपवर्ण्यास्त एव हि धर्माधर्माकाशपुद्गलजीवास्तिकायाः सप्रभेदाः,
अथवा पृथिव्यादय एव अस्तिकायाः विद्यमानकायाः, ते यत्र युगपद्वर्तन्ते स तद्युगपद्वृत्तिः कालः ।
यत्र च आदान-धारणेत्यादि यावन्निर्वृत्तिवृत्तिष्वयुगपद्वृत्तिरिति । यथोक्तम्—
इति । इ197प्रदान्याः पूर्व उत्तरः पूर्वोत्त198रश्च वायवः, शेषाः शोषकाः । अत्रापि प्रतिप्रक्रियमादित्य
सन्तापापीतसलिलधारण-पाचन-निसर्जनवत्, धूम-ज्योतिः-सलिल-मरुत्सङ्घातमेघादान-धारण-पाचन
निसर्जनवत्, विस्रसापरिणतपुद्गलविकाराभ्रत्वादिवद्वा, पुद्गलाविनाभावाद् देववैक्रियादेरपि आदानाद्
धारणम्, धारणात् पाचनम्, पाचनान्निसर्जनम् । निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्योषधि
प्ररोहपुष्पफलप्राणिशरीराप्यायनादीनि । ततोऽपि कार्यान्तराण्याहारबलवपुःस्था199मादीनि घटपटादिनिर्वृत्त200यश्चे
त्यादि । निर्वृत्तयः कार्याणि, तासां निर्वृत्तीनां वृत्तिष्वयुगपद्वृत्तिः काल एव, तदुपष्टम्भजन्यत्वात् तेषां११-१
भावानामिति ।
इदानीं भाव उच्यते । स तु पूर्वोक्तेषु द्रव्यादिषु भवनं भाव इ201त्युक्तत्वादुक्त एव । भवनात् तेषाम्, अन्यथा द्रव्यादीनां वन्ध्यापुत्रवदभावत्वापत्तेः । भावोऽपि अत एतानि घटादिवस्त्वात्मसामान्यपक्षग्राहिणाप्यवश्यापेक्ष्याणि, प्रत्य
तद्दर्शयन्नाह --द्रव्याद्यपि त्वित्यादि । गुणपर्यायवद् द्रव्यम् तत्त्वार्थसू॰ ५ । ३७ इत्युक्तम् । गुणा
रूपादयः, शिवकादयः पर्यायाः, ते युगपदयुगपद्भाविनः, त एव भावाः । क्षेत्रका202लौ च द्रव्यमेव,
भवनसामान्याद्भाव एव वा । तस्मान्न तानि द्रव्यादीनि युगपदयुगपद्भाविभावव्युदासेन भवितुमर्हन्ति
18
सर्ववस्तुतत्त्वव्यापी ।
क्षत एव तथात्मत्वात्; किमु परविषयमुख्यसामान्यपक्षवादिना ? प्रत्यक्षत एव
तथा तथा परविषयस्य समानस्य भवनात्, परेण समानेन भूयते ।
कथञ्चिदपीति उक्तवदेव इत्यतिदिशति । तथाभ203वनात् तेषामिति तदेव भवनं हेतुत्वेन व्यापारयति ।
अन्यथेति भवनसामर्थ्याभावे द्रव्यादीनां व204न्ध्यापुत्रवदभावत्वापत्तेः, न सन्ति द्रव्यादीनि भवन
शून्यत्वाद् वन्ध्यापुत्रवत् । पञ्चमीनिर्देशात् तद्वैधर्म्येण भवनहेतु205त्वमावीतेनाह । नेष्यते च द्रव्यादीना
मभावत्वम्, भावत्वमेवैषाम् । भा206वश्च भवनसम्बन्धी घटवत् । अतो द्रव्यादीनि भवनसम्बन्धीनि । भवनं
द्रव्यादीन् व्याप्नोतीत्यत आह --भावोऽपि सर्ववस्तुतत्त्वव्यापीति ।
अत ए207तानीत्यादि यावदपेक्ष्याणीति । एतस्मात् प्रतिपादितोपपत्तिबलाद् द्रव्यादीनि भावपर्य
न्तानि भवनप्र208धानान्यप्रत्याख्येयानि तस्माद् घटादिवस्त्वात्मसामान्यपक्षग्राहिणापि स्वविषयसामान्य
वादिनेत्यर्थः । अपिश209ब्दात् स्वग्राहरक्तमनसापि सता त्वया अवश्या210पेक्ष्याणि सारं सा211रमेषितव्यानीत्यर्थः ।
किं कारणम् ? प्र212त्यक्षत एव तथात्मत्वात् । दृश्यते एव हि द्रव्याद्येकरूपभवनसामान्यतोक्तविधिना ।
किमु परविषयमुख्यसामान्यपक्षवादिनेति, द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यम्,
११-२ 213लोकश्चैवंविधसामान्यवादी, व्यवहारनयानुयायित्वात् । न214 तु यथा सा215ङ्ख्यादिषु सादृश्यान्यापोह
तत्त्वादि प्र216माणविरुद्धम् । त217च्चोपचरितं भवितुमर्हति न मुख्यम्, सादृश्यानुवृत्तीनां लोके समानेन
भूयते इति सामान्यलक्षणस्यादृष्टत्वाद् दृष्टत्वाच्चास्मदिष्टस्य लौकिकस्य सामान्यस्येत्यत आह—
प्र218त्यक्षत एव तथा तथा परविषयस्य समानस्य भवनात्, तेन तेन प्रकारेण द्रव्यक्षेत्रकालभावा
पेक्षयुगपदयुगपद्भाविभावस्य रू219पादिशिवकादिरूपस्य समानस्य भवनात् । सर्वतन्त्रसिद्धान्तेन व्याकरणेन
लोकानुवृत्तिना निरु220क्तिं तत्त्वानुवादिनीमप्याह --परेण समानेन भूयत इति, समानो भवतीत्यर्थः ।
समानभावः सामान्यम्, यद् भवन्ति सर्वभावाः स तेषां भाव इति स्वार्थिको भावप्रत्ययः । स्वभाव
सम्बन्धार्था चात्र कर्तृलक्षणा षष्ठी तस्य भावः इति । यथा--शिलापुत्रकस्य शरीरम् इति ।
19
तथा च सर्वस्यास्य जगतो द्रव्याद्यपेक्षया तथा तथा विशेषणैकता, तद्भेद
त्वसम्बन्धत्वाभ्याम्, विकचसुरभिशरन्नीलोत्पलवत् । तत्रान्यस्य कस्यचिदपो
ह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात् सामान्यानुपपत्तिः । उदित
दोषानुबद्धा एकसर्वत्वात् स्वसामान्यापत्तिर्वा ।
एवं सामान्यं व्याख्यायेदानीं त221दर्थोपसंहारेणानुमानमाह --तथा चेत्यादि यावद् विशेषणैकता ।
तथा चेति एवं च कृत्वा प्रतिपादितपरस्प222रभेदत्वे परस्परसम्बन्धैक्यापत्तौ च सर्वस्यास्य जगतो द्रव्य
देशकालभावापेक्षया तेन तेन प्रकारेण विशेषणैकता । द्रव्यं क्षेत्रेण कालेन भा223वेन च विशिष्यते,
द्रव्येण क्षेत्रमितरौ च, एवं 224तैस्तत् परस्परतश्च तानि । यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावै रूपादि
युगपद्भाविभावैः 225देशेन तंद्रतद्द्रव्यान्तरैश्च विशिष्यते अङ्गुलिर्वक्रा ऋज्वी प्रदेशेऽस्मिन्नाकाशस्य वर्तते
प्रदेशिनी अधुना इत्यादि तथैकैकमपि वस्तु घटपटादि न 226केनचिन्नाभिसम्बध्यते तथा तथा
227विशिष्यते च228 तद्भेदत्वसम्बन्धत्वाभ्याम् । प्रयोगश्चात्र--द्र229व्यादिविशेषणसम्बन्धी घटः, वस्तुभेदत्वे १२-१
सति तत्सम्बन्धत्वात्, विकचसुरभिशरन्नीलोत्पलवत् । विकच-मुकुलितादि क्षेत्रविशेषणम्, सुरभि
230नीलतादि सहक्रमभाविरूपादिभावविशेषणम्, श231रदिति कालविशेषणम् । उत्पलमिति द्रव्यम्, तदपि
तेषां विशेषणमेव व्यवच्छेदकत्वात् ।
एवमनेकत्वसामान्यमापाद्य प्राक् प्र232तिज्ञातं प233रविषयतायामप्यसमानावस्थानादसामान्यं परेषा
मिति तद्दर्शयति --तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा स234मानस्याभावात्
सामान्यानुपपत्तिः । एवमापादितपरस्परविशिष्टैकत्वजगतो घटैकत्वमात्रत्वेऽर्थान्तराभावात् कुतोऽर्थान्तरा
पोहलक्षणं विद्वन्मन्याद्यतनबौद्धप235रिकॢप्तं सामान्यम् ? कुतो वा समानं दृश्यत इति सदृशम्, सदृश
भावः सादृश्यमिति सादृश्यलक्षणं सामान्यम्, स236दृशस्य तस्याभावात् ? कुतो वा तत्तत्त्वम् ? तस्य
भावस्तत्त्वम्, तत्तत्त्वमस्य तत्तत्त्वम्, तत्तु भिन्ने भवति समानानेकार्थानुवृत्तिलक्षणं सत्त्वद्रव्यत्वगुणत्व
कर्मत्वादि ।
स्यान्मतम्--परस्परविशिष्टैकत्वादेव तत्समुदयः परविषयसामान्यमिति । एतच्चायुक्तमित्यत आह— सङ्घातावस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् । तथाहि--परमा अथान्तरेण रूपप्राप्तिमुक्तिप्रत्ययाभ्यां दण्डिवद् व्यक्तिभिन्नार्थसिद्धि-
उदितदोषानुबद्धैकसर्वत्वात् स्वसामान्यापत्तिर्वा । यदुक्तं प्राक् स237 तत्समुदायकार्य238त्वात् सामा
न्यम् इत्यत्र एवं सत्यात्मभेदः--सुखं सुखं च सुखादिसमुदयश्च, तदात्मत्वात् । एवं शेषावपि
20
ण्वादीनां घटो भवति, घटस्य वा कपालानि । अनवस्थाने वा नित्यप्रवृत्तत्वात्
सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत ।
इत्यादि यावत् सा239मान्यविशेषयोश्च तत्सम्बन्धित्वादेकतराभ्युपगमे नियमपक्षापत्तिरपि इति । स्वविषय
सामान्यापत्तिर्वेति वाशब्दो विकल्पार्थः स्वसामान्यपक्षाभिहितसर्वपूर्वोत्तरपक्षविकल्पप्रदर्शनार्थः, द्रव्यं
१२-२ द्रव्यं च द्रव्यादिसमुदयश्च इत्यादि विकल्पजातं सर्वमिहा240पि संभवतो योज्यम् ।
तथा सङ्घातावस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् । यदि सङ्ग्रहनयदर्शनेन
241सर्वमेकम्, अथ ऋजुसूत्रनयदर्शनेन सर्वं भिन्नम्, तथापि सङ्घातेनावस्थितानां घटपटवदत्यन्तं परस्परतो
भेद एव, नैकत्वं सर्वार्थानाम् । ननूक्तम्--सङ्ग्रहनयदर्शनेनैकमिति, सत्यमुक्तम्, तत्तु सङ्घातेनावस्थितानां
नोपपद्यते दृष्टविरुद्धत्वादित्यभिप्रायः । ततः किमिति चेत्, तथाहि--एवं च कृत्वा, किं ? परमाण्वादीनां
घटो भवति घटस्य वा कपालानि, पिता पुत्रः कः सम्बन्ध इत्यर्थः । घटस्य वा कपालानीति तद्विनाश
जन्यत्वस्याप्यसम्बन्धं दर्शयति । आदिग्रहणाद् द्व्यणुकत्र्यणुकादीनां ग्रीवादीनां चान्यत्र सङ्घातसमवस्थान
भेदात् समवस्थानकृत एव तेषां सम्बन्धः, तथा च समानं भ242वन्ति ते ।
स्यान्मतम्--एवं व्याख्यातुस्तवैव मतेन परस्परविलक्षणानामर्थानां भेदादेवानवस्थानं प्राप्तम्,
द्रव्यादिभेदभिन्नानामन्योन्यनिरपेक्षाणां सङ्घातसमवस्था243नाभावादिति । अत्रोच्यते --अनवस्थाने वा नित्य
प्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत, परस्पर
निरपेक्षोत्पादविनाशत्वादित्यर्थः ।
एवं सर्वैकभिन्नपक्षयोः सा244मान्याभाव उक्तः । पक्षान्तरेऽपि वक्तुकामः ग्राहयति --अथान्तरेण
रूपप्राप्तिमित्यादि यावत् सिद्धिरिष्यत इति । अन्तरेणैकरूपप्राप्तिं भेदरूपप्राप्तिं वा उक्तिप्र245त्ययाभ्यां
दण्डिवदिति, नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते, विशेषप्रत्ययानामनाकस्मिकत्वाच्च दण्डनिमित्त
दण्डिप्रत्ययाभिधानवत्, दण्डोऽस्यास्तीति दण्डी इत्यत्र हि दण्डसंयोगनिमित्तौ देवदत्ते दण्ड्युक्तिप्रत्ययौ
१३-१ यथा दृष्टावेवं द्रव्यत्वघटत्वादिसामान्यविशेषसमवायनिमित्तौ द्रव्यघटाद्युक्तिप्रत्ययौ स्याताम्, नान्यथा ।
व्यक्तिभिन्नार्थसिद्धिरिष्यत इति, उक्तिप्रत्ययाभ्यां द्रव्यघटादिव्यक्तितो भिन्नस्य द्रव्यत्वघटत्वादे
रर्थस्य सिद्धिरिष्यते । एवं गुणक246र्मणोश्च सङ्ख्योत्क्षेपणादिव्यक्तिभिन्नतत्तत्त्वार्थसिद्धिरेषितव्या, भिन्नेष्वर्थे
ष्वभिन्नोक्तिप्रत्ययदर्शनादिति ।
21
रिष्यते । न, अन्यतोऽपि तयोः सिद्धेः । तौ हि कस्मिंश्चिदेव आकारादिमात्रे,
सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य वृद्धव्यवहारादाकारादिमात्रे प्रतिपत्तेः । तथाहि--
अत्रोच्यते--त247न्न, अन्यतोऽपि तयोः सिद्धेः । अपिशब्दान्नियमाभावेन लोकसिद्धं ना248मादिक
मप्युक्तिप्रत्ययकारणमाह । कयोः सिद्धिः ? उक्तिप्रत्यययोः । तन्नियमाभावं दर्शयति --तौ हि कस्मिंश्चि
देवा249कारमात्रे । आदिग्रहणान्नाममात्रे । आकरणमाकारः, बुद्ध्या यो यथा परिगृह्यतेऽर्थः नाम्ना वा निर्दि
श्यते स एव तस्याकारः । स च तावन्मात्रो न ततोऽधिकः, यथा--आकाशं डित्थ इति वा, स वा250न्यथा
वान्यथा वा, आकाशादिषु विनानुवृत्त्या आकाशकालदिशां त्वन्मतेऽप्येकत्वात् कुतो भिन्नेष्वभिन्नाभिधान
प्रत्ययौ ? कुतो वाकाशादितत्तत्त्वानीति ? दृ251श्येते चात्राप्युक्तिप्रत्ययौ । तस्मान्नास्ति सामान्यम् । घटत्वा
दिसामान्योपचारात्तेष्वभिधानप्रत्ययाविति चेत्, न, मुख्यसामान्यासिद्धेः साधर्म्याभावाच्चोपचाराभावात्
तत्त्वपरीक्षायामुपचारस्यावकाशाभावाद् मिथ्याभिधानप्रत्ययत्वप्रसङ्गादाकाशादिष्विति ।
किञ्चान्यत् --सामयिकत्वाच्छ252ब्दादर्थे प्रत्ययस्य । समयाय प्रभवति समयः प्रयोजनमस्य समय
भवो वा सामयिकः । यथोक्तम् --सामयिकः शब्दादर्थे प्रत्ययः वै॰ सू॰ ७ । २ । २० इति, न सामान्य
निमित्त इति । तौ चाभिधानप्रत्ययौ लोकवृद्धव्यवहारात्मकौ वृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ
भ253वतोऽशिक्षितविचित्रशास्त्रव्यवहाराणामपि अन्वयव्यतिरेकात्मकाद्वृद्धव्यवहारादेव । न तत्त्वानुवृत्ति-१३-२
व्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाद्यज्ञानात् । न तत्तत्त्वात्, तत्तत्त्वाज्ञानात्तेषाम् ।
स्यान्मतम् --संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम्, प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः वै॰ सू॰ २ । १ ।
१८-१९ इत्युक्तं शास्त्रे । तस्माद् म254न्वादयोऽन्तरालप्रलय-महाप्रलयेषु व्युच्छिन्नव्यवहाराणामपि शब्दा
र्थानां सम्बन्धं पश्यन्ति । तस्माद् घ255ट-घटत्वसमवायसम्बन्धोऽपि सामयिकः अस्यायं वाचकः इति यथा
अयं पनसः इति समयं ग्राह्यते बाल इति । एतच्चायुक्तम्, अनवस्थाप्रसङ्गात्--येन शब्देन समयः
क्रियते तस्यान्येन कार्य इत्यनुषक्तः, उ256त्तरस्यार्थाप्रतीतौ अस्य समयो न प्र257कल्पते । तत्समयानपेक्षा स्वाभा
विकी यस्यार्थे वृत्तिः स नित्य इति च शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहारपरम्पराया अव्यवच्छेदादुक्तम् ।
यथाह पतञ्जलिः--न हि तदेव नित्यं यत् त258द्ध्रुवं कूटस्थमविचाल्यनपायोपजनविका259र्यनुत्पत्त्यवृद्ध्य
व्यययोगि । किं तर्हि ? तदपि हि नित्यं यस्मिंस्तत्त्वं न विहन्यते । तद्भावस्तत्त्वम् । आकृतौ चापि
तत्त्वं न विहन्यते पातञ्जलम॰ १ । १ पस्पशा॰ इति । समयप्रत्याख्यानवत् प्रतिपादनप्रत्याख्यानातिदेशो
वृ260द्धव्यवहारादाकारादिमात्रे प्रतिपत्तेरित्यदोषाय, न शब्दादेव इति वक्ष्यमाणत्वात् ।
22
अन्तरेण तत्त्वमारब्धद्रव्याभावेऽपि छिद्रबुध्नघटादौ घटाभिधानप्रत्ययौ दृष्टौ ।
आभामात्रेऽपि तु तौ तत्र तत्त्वोपनिलयनात् कृताविति चेत्, स्थाणु-मृगतृष्णिकयो
र्नर-सलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् । नरत्वसलिलत्वानुपनिपाते
नरसलिलोक्तिप्रत्ययौ मा भूताम् । अनुपचरितकिञ्चिद्भूताकारात्तु किञ्चिदुक्ति
प्रत्ययौ स्याताम् ।
तथा विशेषोऽपि । यदि स्वविषयः, विशेषविरोधः । यदि विशेषस्तत आत्मा
तत्त्वसम्बन्धादृतेऽप्यभिधानप्रत्यययोः प्रवृत्तिं दर्शयंश्चाह --तथा ह्यन्तरेणेत्यादि । त261त्त्वं हि द्रव्ये
समवैति । द्रव्यञ्च द्विधा--अद्रव्यमनेकद्रव्यञ्च । अद्रव्ये त्वाकाशादौ तत्त्वाभा262वेऽप्युक्तिप्रत्ययावुक्तौ ।
अनेकद्रव्यमारब्धद्रव्यम्, तच्च समवाय्यसमवायिकारणैरारभ्यते । समवायिकारणं घटस्य कपालानि,
१४-१ असमवायिकारणं तत्संयोगाः । आङ् इ263ति च विध्युपायमर्यादोपसङ्ग्रहार्थः । को विधिः ? स्वतः स्वात्मनि
च, क264 उपायः ? संयोगादिनिमित्तान्तरसहितानि, का मर्यादा ? आ अन्त्यावयविद्रव्यात् द्रव्याणि
द्रव्यान्तरमारभन्ते । विनाशोऽपि कारणविभागात् कारणविनाशाद्वा । तत्रच्छिद्र265बुध्ने घटे कारणविभागा266
दुत्पन्ने संयोगाभावादारब्धद्रव्याभावेऽपि घटाभिधानप्रत्ययौ दृष्टौ, तथा कुड्यलिखिते समवाय्य
समवायिकारणाभावे शिशूनां च 267क्रीडनके लोष्टपाषाणादौ सद्भावासद्भावस्थापनाकृते । भ268वेदेतत् --आभा
मात्रेऽपि तु आकारमात्रे संस्थानमात्रे सादृश्यमात्र इत्यर्थः, तौ चोक्तिप्रत्ययौ तत्र तत्त्वस्य घटत्वस्यो
पनिलयनात् कृतमिकृताविति चेत्, तत्र तत्त्वाभाव उक्तः, सत्यपि च तत्त्वेऽस्मदिष्टाकारमा269त्रोक्ति
प्रत्ययौ चोक्तौ, अथाप्याभा270मात्रे तत्त्वोपनिलयनमिष्यते त्वया ततः स्थाणु-मृगतृष्णिकयोर्नर-सलिलत्व
प्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् तत्तत्त्वोपनिलय271नाच्च, घटत्वोपनिलयनाद् घटवत् ।
अनुपनिपाते नरत्वस्य स्थाणौ सलिलत्वस्य मृगतृष्णिकायां नरसलिलोक्तिप्रत्ययौ मा भूताम्,
तौ च दृष्टौ, कथमगृहीतविशेषणत्वान्नरत्वसलिलत्वानुपनिपा272ते नायुक्तौ ? तत्रोपचारल273भ्यौ हि तौ, इह
तु लोकनये विनोपचारेण लभ्यौ । कथमिति चेत्, अनुपचरितकिञ्चिद्भूताका274रात्तु किञ्चिदुक्ति
प्रत्ययौ स्यातां भवितुमर्हतः, आकारस्यासम्पूर्णस्य दृष्टत्वादेव । भवत्पक्षे पुनर्न हि तत्त्वं किञ्चिन्निलीनं
275किञ्चिन्न निलीनमित्यस्ति ।
१४-२ एवं तावत् सामान्यं विकल्पद्वये विचारितम्, विशेषोऽधुना विचार्यः । तत आह --तथा विशेषो न भवति, अन्यत्वाद् विशेषस्य गुणतः कालतो वा; अन्यथा घटादौ सामान्यापत्तेः । अथोच्येत--नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेषः इत्यनपादानादि
ऽपीति । सोऽपि द्वयीं कल्पनां नातिवर्तते--स्वविषयः परविषयो वेति । तत्र यदि स्वविषयः,
विशेषविरोधः । विशेषस्य विरोधो विशेषाभावापत्तेः, विशेषेण विरोध आत्माभावापत्तेः । किं वाङ्मा
23
अथ आत्मा, ततो विशेषो न भवति, एकत्वादात्मनः ।
प्रतिज्ञानात् । यद्यात्मापेक्ष एव विशेषः एक एवान्य इत्यात्मनोऽन्यथाभवनाद
नात्मत्वं रूपादिरूपेण घटरूपादिपूर्वोत्तराणामभावत्वम् । तथा चोभयाभावः ।
त्रेण ? नेत्युच्यते, यदि विशेषस्तत आत्मा न भवति, अन्यत्वाद्विशेषस्य । 276विशेषेण विरोधस्तावद्
यदि घटादावात्मनि विशेषो वर्तते स्वविषयः तत आ277त्मा न, अन्यत्वाद्विशेषस्य रूपादेर्देशतः पर
स्परतो विशिष्यमाणस्येति तद्दर्शयति --गुणत इति । कालतो वा प्रतिक्षणा278न्यान्योत्पत्त्या 279विनंष्टृषु रूपादिषु
कस्तदात्मा ? इत्यात्माभावः । तदभावे कस्य विशेषः ? अन्यथा घटादौ सामान्यापत्तेः । अन्यथेति
रूपादीनां समुदायैक्याप280त्त्यभ्युपगमे विशेषपक्षत्यागः सामान्यपरिग्र281हश्चापद्यते, तत्र चोक्ता दोषाः सु282खं
सुखं च सुखादिसमुदयश्च इत्यादयः, त एवात्र रूपं रूपं च रूपादिसमुदयश्च इत्यादयः । मा भूदा
त्माभावदोषः तस्मिंश्चात्माभावे विशेषाभावदोष इति पक्षान्तरं गृह्णीयात् --अथात्मा सविशेषः, आत्मा
एक एव स एवानन्य इति । ततो विशेषो न भवति, एकत्वादात्मनः, घटादेर्वस्तुन एकत्वादात्मन
स्तत्तत्त्वादित्यर्थः, अन्यो हि विशेषः ।
एतद्दोषपरिहारार्थमथोच्येत परेण --नैकत्वान्यत्वविरोधदोषौ । आत्मनो विशेषः इति
सम्बन्धापादानयोः षष्ठीपञ्चमीनिर्देशे भेदेन आत्मनि विशेषः इत्यधिकरणसप्तम्या 283निर्देशे वा स्यातामेतौ
दोषौ । किं तर्हि ? आत्मैव विशेषः इत्यनपादानादिप्रतिज्ञानान्नैकत्वान्यत्वविरोधदोषौ ममेति ।१५-१
अत्रोच्यते --यद्यात्मापेक्ष एव विशेष इति तत्प्रत्युच्चारणम्, द्वितीयविकल्प आयातो विशेषस्य विरोध इति ।
अत्राप्ययं दोषः --एक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वं रूपादिरूपेण । किं वाङ्मात्रेण ?
नेत्युपपत्तिमाह --अन्यथाभवनादिति । तन्निदर्शयति --घटरूपादिपूर्वोत्तराणामभावत्वम् । तत् कथम् ?
अ284न्येऽन्ये रूपादय एव भवन्तीति घटाभावः, तदभावे कस्य 285विशेषः ? घट ए286व वान्यथा भ287वतीति
रूपाद्यभावः । ततश्चोत्तरेषां शिवकादीनां पिण्डावस्थातः पूर्वेषां च मृत्त्वादीनामभावः । अथवा घटतोऽन्यत्
पटत्वम्, रूपतोऽन्यच्छब्दादित्वम्, तेन प्रकारेण अन्यथाभवनाद् घटाभा288वो रूपाद्यभावश्च । तथा
चोभयाभावः, आत्माभावो विशेषाभावश्च अथवा रूपाद्यभाव289प्रापितो घटात्माभावो घटात्माभावप्रापितो
रूपाद्यभाव इति ।
290 24
एतदनिष्टतायां तु परापेक्षपक्षापत्तिः । तथापि द्रव्यभेदः । का हि वृत्ति
साहायकादृते सिद्धवृत्तेर्घटस्य पटाद्यपेक्षा ? तथात्मैवास्य भिद्येत । अथ वा
पार्थिवत्वादपेक्षा, समानजातित्वादपेक्ष्यते घटेन पटः; विजातीयात् तर्हि विशेषा
भाव उदकादेः । द्रव्यत्वापेक्षा तत्रापीति चेत्, विजातीयाभ्यां गुणकर्मभ्याम
विशेषः । तत्रापि सत्तापेक्षेति चेत्, विजातीयात् तर्ह्यत्यन्तासतो जातेरिवाजातेः
कार्याद्वा कथम् ? इति भावाभावयोरविशेषः । तथापि चोभयाभावः ।
एतदनिष्टता291यां तु परापेक्षपक्षापत्तिरिति । घटादेरात्मनोऽन्यथाभवनादनात्म292त्वं ततश्च
विशेषस्यात्मनश्चाभावः इत्युक्तविरोधदोषानभ्युपगमे परापेक्षपक्षः परविषयो विशेषो न स्वविषयः इत्या
पन्नः । स किन्नामको दोष इति चेत्, स्वपक्षपरित्यागनामकः । उ293पचर्य च एवमभ्युपगम्यमानेऽप्ययमपरो
दोषः --तथापि द्रव्यभेदः, द्रव्यस्य घटादेरात्मनः स्वरूपपररूपाभ्यां द्विधात्मावस्थानं प्रसक्तं परापेक्षत्वा
द्विशेषस्य । स्यान्मतम्--पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षत इति । तन्नेत्युच्यते --का हि वृत्तिसाहा
यकादृते सिद्धवृत्तेर्घटस्य पटाद्यपेक्षा । सहायभावः साहायकम्, वृत्तेः सा294हायकं वृत्तिसा295हाय
१५-२ कम्, घटवृत्तेः सहायभावं पटस्य मुक्त्वा स्वत एव सिद्धवृत्तेः पूर्वमेव घटस्य कान्या उत्तरकाला पटाद्य
पेक्षा ? नास्त्येवेत्यर्थः । किं कारणम् ? प्रयोजनाभावात् । तथात्मैवास्य भिद्येत, तेन प्रकारेण तथा
घटस्वरूपमेव भिद्येत, सहायापेक्षवृत्तित्वात्, शिबिकोद्वाहात्मवृत्तिवत् ।
अथ वा पार्थिवत्वादपेक्षा, अस्ति घटस्य पटाद्यपेक्षेत्याह । का सा ? समाना जातिः । पार्थिवत्वादितुल्यत्वाच्च तद्वत् तदात्मत्वं, तत्तत्त्वेन अपेक्ष्यत्वादिति विवेक-
समानजातित्वादपेक्ष्यते घटेन पटः । का समानजातिः ? पार्थिवत्वम् । विशेषः कथमिति चेत्,
घटात्मत्वाद्विशेषः पटादेरिति । अत्रोच्यते --विजातीयात् तर्हि विशेषाभाव उदकादेः । यदि समान
जात्यपेक्षया विशेष इष्यते एवं तर्ह्यसमानजातीयादुदकादेर्घटस्य विशेषाभावः प्राप्नोति । अनिष्टं चैतत् ।
द्रव्यत्वापेक्षा तत्रापीति चेत्, द्र296व्यत्वसामान्यापेक्षया घटस्य उदकादेर्विशेषो भविष्यतीति चेत् ।
विजातीयाभ्यां गुणकर्मभ्यामविशेषः, न हि विजातीययोर्गुणकर्मणोर्द्रव्यत्वापेक्षास्ति, ताभ्यामपि च
घटस्य विशेष इष्यते । त297त्रापि सत्तापेक्षेति चेत्, विजातीयात् तर्हि अ298त्यन्तासतः अविशेषः
इति वर्तते । एवमपि खरविषाणादेरत्यन्तासतो विशेषाभावः स्यात्, अपेक्ष्याभावात् । किमिव ? जातेरिव
अजातेः । पार्थिवत्वजातेश्च भवत्सिद्धान्तेन अपगतजातेर्जात्यन्तरापेक्षा नास्ति, त299स्याः कथं जात्यन्तरा
दुदकादेर्वा व्यक्त्यन्तराद् विशेषो भवति, अ300पेक्षाभावात् ? कार्याद्वा कथं विशेषः इति वर्तते । कार्यं
हि भवत्सिद्धान्ते प्रागविद्यमानं समवाय्यसमवायिकारणसान्निध्ये पश्चादुत्पद्यते, क्रियागुणव्यपदेशाभावा
१६-१ दसत् कार्यम् इति सिद्धान्ताभ्युपगमात्, कारणावस्थायां कारणानां कार्यस्यासत्त्वादेव अपेक्षा नास्तीति
301
25
विशेषाभावः प्राप्तः । निष्पन्ने चोपरतव्यापारावस्थायां सिद्धत्वात् कार्यस्य कारणानां कारणत्वाभावात्
कार्यकारणविशेषाभावः । इतिशब्दो हेतूपसंहारार्थः, इत्युक्तहेतुपारम्पर्याद् भावाभावयोरविशेषः, यथा
पूर्वोक्तविधिना स302तोऽसदपेक्षाऽभावाद् विशेषाभावः, एवमसतोऽपि स303दपेक्षाऽभावादविशेषः । असतो वा
कापेक्षा ? एवमनयोरविशिष्टत्वात् स304त्त्वमेव वा अभावस्य भाववत्, असत्त्वमेव वा भावस्य अभाववत् ।
तथापि चोभयाभावः, भावाभावयोरभावः सामान्यविशेषयोरात्मविशेषयोर्वा घटादेरिति ।
एवं तावद् घटादेः पार्थिवत्वाद्यपेक्षा न युक्ता । अभ्युपेत्यापि तदपेक्षां पार्थिवत्वादितुल्यत्वा305च्च
तद्वत् तदात्मत्वम् । कार्यस्य घटस्य कारणेन मृदा सह पार्थिवत्वेन धर्मेण तुल्यत्वात् तद्वदिति
घटस्य घ306टभवनात्मत्ववत् तदात्मत्वं मृत्त्वं, पार्थिवत्वात्मघटत्ववद्वा । किं कारणम् ? तत्तत्त्वेना307पेक्ष्य
त्वात् । तस्य भावः तत्त्वम्, भवनं भावः, तस्य तत्त्वं तत्तत्त्वम्, तत्तत्त्वेनापेक्ष्यत्वात्, घटभवनव308द
पेक्ष्यते हि पार्थिवत्वम्, तस्मात् प्राप्तं तदात्मत्वं घ309टत्वं पार्थिवत्वस्य घटात्मवद् घटत्वेनापेक्ष्यत्वात् ।
इतिशब्दो हेत्वर्थे, अतस्तदा310त्मत्वादपेक्ष्यमाणस्य विवेकयत्नार्थहानिः विशेषार्थापेक्षाप्रतिपादनयत्न
हानिः । अविशेष इति, एवं च कृत्वा स एव अविशेषः । आदिग्रहणात् द्रव्यत्वादितुल्यत्वात् स311त्त्व
तुल्यत्वादित्येवमेवाविशेष आपाद्यः ।
स्यान्मतम्--अयं विशेष एव न भवति, आपेक्षिकत्वात् सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिक
त्वाच्च । द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च वै॰ सू॰ १ । २ । ५ इत्युक्तानि, किं१६-२
पुनर्गोत्वघटत्वादीनीति ? कस्तर्हि विशेषो मुख्यः ? अन्त्य एव । सामान्यमपि मुख्यं भाव एवेत्यभिप्रायः ।
यस्मादणुष्वेकाका312शदेशातीतप्राप्तषु अन्यत्वज्ञानाभिधानप्रभावविभावितोऽन्त्यो विशेषः, न हि आकस्मिका
वन्योक्तिप्रत्ययौ, तस्मादस्त्यसौ । स एव च विशेषो मुख्यः । यथोक्तम् --अन्यत्रान्त्येभ्यो विशेषेभ्यः
वै॰ सू॰ १ । २ । ६ इति । तथा भाव एव च मुख्यसामान्यम्, स313दिति यतो द्रव्यगुणकर्मसु द्रव्य
गुणकर्मभ्योऽर्थान्तरं सा सत्ता वै॰ सू॰ १ । २ । ७--८ इति वचनात् । द्रव्यत्वादीनामौपचारिक314त्वात्तद्
द्व्यात्मतयोपपादितमिति ।
26
यत्नार्थहानिः, अविशेषः । अन्त्येऽपि तद्द्रव्यादिप्रभेदगतिग्राह्यत्वात्, अन्यथा
योगिनामज्ञानप्रसङ्गात् ।
अत्रोच्यते --अन्त्येऽपि त315द्द्रव्यादिप्रभेदगतिग्राह्यत्वात् । अ316न्ते भवोऽन्त्यः, अन्त्येऽपि त317स्मिन्
विशेषे विशेषाभाव इति अपिशब्दात् सम्बन्धः । को हेतुः ? तद्द्रव्यादिप्रभेदगतिग्राह्यत्वात् । द्रव्य
मादिर्येषां त एते द्रव्यादयः द्रव्यक्षेत्रकालभावाः, तेषां प्रभेदः तत्प्रभेदः, तत्प्रभेदेन गतिः परिणामो
वृत्तिर्विकल्पः, य318था अस्य कार्यस्येयं गतिः इति दृष्टत्वात् । तया गत्या ग्राह्यत्वम्, कस्य ? अन्त्यविशे
षस्य । तस्मात् तद्द्रव्यादिप्रभेदगतिग्राह्यत्वाद् नान्त्यविशेषः कल्प्यः, द्रव्याडिव्यतिरेकेण प्रत्यक्षानुमानाभ्या
मग्राह्यत्वात् तत्स्वरूपेणैव ग्राह्यत्वाच्च । तद्यथा--योगी प्रत्यक्षेणैकं परमाणुं पश्यन् द्व्यणुकत्वात् प्रच्युतं
पश्यति अन्यं त्र्यणुकत्वात् प्र319च्युतमन्यं द्व्यणुकसमवेतमन्यं त्र्य320णुकसमवेतं च, द्रव्यतः स्वत एव च भिन्नानि
तानि परमाण्वादिद्रव्याणि पश्यति, तत्र किमन्त्यविशेषेण ? एवं 321क्षेत्रतो प्यूर्धभागस्थितमेकमपरमर्वा
१७-१ ग्भागस्थितम् । कालतोऽपि क322ञ्चित् प्रथमे समये स्थितम्, अन्यं द्वितीये स्थितमागतं वा । युगपदा323गत
स्थितयोरपि द्रव्यक्षेत्रभावकृतं नानात्वमस्त्येव । भावतः क324ञ्चित् कृष्णं शुक्लं कञ्चित् सुरभिमसुरभिं तिक्तं
कटुकं वेत्यादि, अथवा कृष्णमन्यं कृष्णतरं कृष्णतमं द्विगुणत्रिगुणसङ्ख्येयासङ्ख्येयानन्तगुणकृ325ष्णादिं वा ।
एवं शेषवर्णैर्गन्धरसस्पर्शैश्च सप्रभेदैर्दर्शनं वाच्यम् । अन्यथेति परस्परविशिष्टद्रव्यादिविशेषाभावे विषय
निरपेक्षत्वाद् योगिनामज्ञानप्रसङ्गात् । अवश्यं द्रव्यादयो विषयाः स्वत एव विशिष्टा एषितव्याः । न चेत्,
योगिनो मिथ्याज्ञानप्रसङ्गः, अन्यथास्थितस्यार्थस्य अन्यथादर्शनात् । अन्त्यविशेषाणां च परस्परविशेषोक्ति
प्रत्ययप्रवृत्तौ निमित्तान्तरं कल्प्यम् । स्वत एव विशिष्टत्वेऽन्त्यविशेषस्य कल्पना वा त्याज्या, परमाणूनामपि
तद्वद् विशेषो निमित्तनिरपेक्षः किं नेष्यते ? विशेषेष्वपि निमित्तान्तराणि चेत्, अनवस्थाप्रसङ्गः, ततश्च
विशेषोक्तिप्रत्ययानुपपत्तिरेवेत्यलं प्रसङ्गेन । स्थितम्--न स्वविषयो विशेष इति ।
परविषयविशेषपरीक्षावसरः, तत आह --परविषयतायां तु विशेषस्यानवस्थानादविशेषः । ननु परविषयतायां तु विशेषस्यानवस्थानादविशेषः । इह द्रव्यादिप्रत्यपेक्षया
प्रागप्युक्तम् --प326रापेक्षपक्षापत्तिर्वा इति, सत्यम्, तत्र327 उपात्तपरित्यागादहृदयत्वापादनद्वारेण प्रसङ्गतोऽन्येऽपि
27
सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद् विशेषणं स्यात्, एकघटसंहत
नानावस्थगुणवत् । तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपि नास्ति तेषां
समवस्थानं यदाश्रयो विशेषार्थोऽवस्थाप्येत, आत्तवत् ।
दोषा उक्ताः, इह तु प्राधान्येनैव अन्येन च प्रकारेण दोषाभिधानं प्रक्रियते । अनवस्थानादविशेष इति
साधयिष्यमाणमनवस्थानं सिद्धं कृत्वाह । यथा च प्राक् अ328समानावस्थानादसामान्यम् इति प्रक्रम्य
सामान्याभावः प्रतिपादितस्तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् --किं कारणम् ? अ329नवधृतैकतर
कार्यत्वादित्यादि सर्वं तादृगेव यावत् त330त एतानि घटादिवस्त्वात्मविशेषपक्षग्रा331हिणाप्यवश्यापेक्ष्याणि,१७-२
प्रत्यक्षत एव तथा तथा परेण विशिष्टत्वादात्मनः; किमु परविषयमुख्यविशेषवादिना ? प्रत्यक्षत
एव तथा तथा परविषयस्य विशेषस्य भवनात् परेण विशिष्टेन भूयत इति । इहेति परविषयविशेषपक्षे
द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद् विशेषणमिति, पूर्ववदेव
द्रव्यं द्रव्यान्तराणि क्षेत्रं कालं भावं च प्रत्यपेक्षते स्वप्रभेदान् परप्रभेदांश्च, एवं क्षेत्रं कालो भावश्चेति सर्वं सर्वेण
सम्बद्धम्, तस्मात् सर्वस्य सम्बद्धत्वात् पूर्ववत् स332हक्रमवृत्तिरूपादिशिवकादिपृथिव्यादिव्रीह्याद्यङ्कुरादिसम
वस्थानाद् द्रव्याणां क्षेत्रतोऽपि तेषामेकगतिसमवस्थानात् कालतोऽप्यनेकप्रभेदोपवर्ण्यधर्माद्यस्तिकाय
पृथिव्यादिपानीयादानधारणादिसमवस्थानाद् भावतोऽपि पूर्ववद् द्रव्यादिरूपादिशिवकादिभवनसमवस्थानात्
स्यादेकघटसंहतनानावस्थगुणवदिति । यथोक्तम् --द्रव्यमेव हि तथावस्थानाद् रूपादिभावं लभते, एक
पुरुषपितृपुत्रत्वादिवत् , द्रव्यमेव हि घटाख्यं रूपं रसो गन्धः स्पर्शः सङ्ख्या संस्थानं
शुक्लं नीलं तिक्तं कटु सुरभि मृदु कर्कशं शुक्लतरं शुक्लतमं चेत्यादिविशेषणतां नातिवर्तते । त एव ह्येते गुणाः
पर्यायाश्च नानावस्थाः परस्परविशिष्टाः परस्परस्य द्रव्यस्य च विशेषणम्, द्रव्यमेव गुणाः पर्यायाश्च ।
तथान्येऽपि द्रव्यक्षेत्रकालभावाः सप्रभेदा इति । स्याच्छब्दात् पुनः स्या333देतदेवं यद्येतद् वक्ष्यमाण
दोषेण न व्याहन्येतेत्यत आह --तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपीत्यादि यावद् यदा
श्रयो विशेषार्थोऽवस्थाप्येतेति । एवं परस्परविशेषणत्वेन सर्वेऽर्था नित्यं प्रवृत्ता एवेति समयमात्रमपि
नास्ति तेषां समवस्थानम् । समवस्थानाश्रयो हि विशेषोऽवस्थाप्येत, तदभावात् कुतो विशेषः ? आत्त-१८-१
वदिति तत्कालावगृहीतक्षणोत्प334न्नविनष्टभाववदित्यर्थः । ततः किमिति चेत्, स335मवस्थानाभावान्निराश्रयः
खपुष्पवन्नास्ति विशेषः ।
स्यान्मतम्--सम्बन्धदेशो न दूष्यते, उपेक्ष्यत इति । किमुक्तं भवति ? सम्बन्धदेशान् द्रव्यादीन् सम्बन्धदेशोपेक्षायामुपात्तत्यागोऽकस्मात्, तुल्यत्वात् सामान्याभ्युपगमात् ।
मुक्त्वा निराश्रयत्वाद् विशेषो मा भूत्, सम्बन्धदेशस्थानां तु घटपटादीनां किमिति मु336धा विशेषो न स्यात्
28
रूपादिभेदसम्बन्ध एव विशेषः, न, अन्यासम्बन्धेऽरूपादित्वाच्छुद्धानां क्वचि
दप्यभावात् । लोके दृष्टो ननु च वायुः शुद्ध एव स्पर्शः, तत्रापि हि क्षेत्रादि
द्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात्, द्रव्यादिवत् ।
तदाश्रयत्वाद् विशेषस्य ? इति । अत्रोच्यते --सम्बन्धदेशोपेक्षायामु337पात्तत्यागोऽकस्मात् । एवं सति
अकस्मादेवोपा338त्तस्य विशेषस्य त्यागः, सामान्याभ्युपगमात् । कथं सामान्यमभ्युपगतमिति चेत्, तुल्य
त्वात् सम्बन्धदेशस्थानां द्रव्यक्षेत्रकालभावप्रत्यासत्तितु339ल्यलक्षणत्वात् सा340मान्यस्य समानभावस्य ।
अत्राह --रूपादिभेदसम्बन्ध एव विशेष इति । रूपरसगन्धस्पर्शसङ्ख्यासंस्थानादीनां सप्रभेदानां
सम्बन्ध एव विशेष उच्यते, त एव हि परस्परतो विशिष्यमाणा विशेषाख्या इति । अत्रोच्यते --तद्
न, अन्यासम्बन्धेऽरूपादित्वा341त् । अन्यैर्द्रव्यादिभिरमम्बन्धे तेषामरूपादित्वं प्रसज्यते, यस्मात् सर्वे
सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभाग342सम्बद्धरसा एव हि रूपादयः । किं कारणम् ? शु343द्धानां
क्वचिदप्यभावात्, प्रागुक्तं द्रव्यादिसम्बन्धाभावे रूपादिस्वरूपाभावात् तत्सम्बद्धानामेव दृष्टत्वात्
सप्रभेदद्रव्यादिसम्बन्धाभावे रूपादयो न सन्त्येवेत्यरूपादित्वं तेषां प्रसक्तम् ।
इतर आह --लोके दृष्टो ननु च वायुः शुद्ध एव स्पर्शः । स्यादरूपादित्वं यदि द्रव्यक्षेत्रकाल
रूपरसादिभिरसम्बन्धे रूपाद्यभाव एव इत्ययमेकान्तः स्यात्, स्याच्चानुमानं यदि दृष्टेन न बाध्यते, दृष्टश्च
१८-२ वायुः स्पर्शमात्र एव, न हि दृष्टाद् गरिष्ठं प्रमाणमस्तीति । अत्रोच्यते --तत्रापि हि क्षेत्रादिद्रव्यस्य
रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात्, वैधर्म्येण द्रव्यादिवत् । यथा द्रव्यादयो गृह्यन्ते
प्रत्यक्षेण न तथा वा344यौ रूपरसगन्धादयोऽनभिव्यक्तिसौक्ष्म्याद् गृह्यन्ते । किं कारणम् ? चक्षुरादीन्द्रिय
ग्रा345ह्यत्वपरिणत्यभावाद् हेत्वनुमेयताभावात् । यथोक्तं सङ्ग्रहान्तरे—
गन्धव349न्तोऽबग्निवायवः, मूर्तत्वात्, पृथिवीवत् । एवं रसवन्तौ अग्निवायू, मूर्तत्वात्, भूम्यम्बुवत् । रूप
वान् वायुः, मूर्तत्वात्, अग्निभूमिजलवत् । रूपरसगन्धस्पर्शवन्ति वाय्वग्निजलानि, मूर्तत्वात्, पृथिवी
वत् । इहापि च साधर्म्यदृष्टान्त उच्यते--वातायनरेणुस्पर्शरसरूपगन्धादिवद् न गृह्यन्त इति, तेषां हि
350रविकरोद्दयोतव्यक्तानां रूपमेव ग्राह्यम् ।
29
अथोच्येत--एककालसहावस्थानादर्थानां विशेषो भविष्यति, अवतिष्ठते हि
किञ्चित् कञ्चित् कालम् । एवमपि तथाभूतसामान्याभ्युपगमादविशेष
त्वमेव । सर्वसामानाधिकरण्याच्च एकविकारेऽपि सर्वस्यान्यथात्वं जायते, तन्मात्रे
ऽन्यत्वात्, गन्धोनाधिकभ्वम्भोवत् ।
अथ तु तद्बुद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोः, एवं तर्हि द्रव्य
गुणकर्मणां न सामान्यं नापि विशेषः, तेषां परस्परासत्त्यभावात् । तद्बुद्ध्या-
अथोच्येत परेण--यदि सम्बन्धदेशसमवस्थानादर्थानां विशेषो न भवति, एककालसहाव351स्थाना
दर्थानां विशेषो भविष्यति, यस्मादवतिष्ठते हि किञ्चित् कञ्चित् कालम्, यथा पूर्वापरस्थित
घटपटाविति । ननु विशेषकारणमत्र वक्तुं प्राप्तम्, इदं तु सामान्यकारणमेव आशङ्कितमिति । अत्रोच्यते—
सामान्यद्वारेण विशेषः सिद्ध्यतीति तदसिद्धिद्वारेण विशेषासिद्धिरिति सर्वत्र ग्राह्यम् । अत्राप्याचार्य
उत्तरमाह --एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव । पराभ्युपगम एव उत्तरत्वमापद्यते,
एककालावस्था352ने कालसामान्याभ्युपगमा353द् देशसम्बन्धसामान्याभ्युपगमव354दुपात्तत्यागोऽकस्मात् तुल्यत्वा
दित्यविशेषत्वमेव ।
किञ्चान्यत्--प्रागुक्तविधिना सर्वसामानाधिकरण्या355च्च विशेषस्वतत्त्वस्य परस्परापेक्षत्वा356द्१९-१
विशिष्यमाणत्वाद् भावानां परस्परतः सर्वं जगदेकाधिकरणम्, तत्रैकविकारेऽपि सर्वस्य357 शेषस्याप्यशेषस्य
तदपेक्षत्वाद358न्यथात्वं विकारो जायते । कुतः ? तन्मात्रेऽन्यत्वात् । को दृष्टान्तः ? गन्धोनाधिक359भ्वम्भो
वदिति, यथा भ्वम्भसोरयथासङ्ख्येन गन्धोनस्य अम्भसो गन्धाधिकायाश्च भुवः त360द्धीनाधिकभावेन 361विकारो
दृष्टः--गन्धहीना आपः तदधिका भूरिति । तस्मान्नास्त्येव अनवस्थानान्निराश्रयः खपुष्पवद् विशेष इति ।
अथ तु तद्बुद्ध्यासन्नमेव ग्र362हीष्यते सामान्यविशेषयोरिति । अथेत्यधिकारान्तरे । तुर्विशेषणे सन्नता हि द्रव्यस्य द्रव्यस्य च, तत्रैव सामान्यविशेषौ स्याताम्, न गुणकर्मणोः ।
प्राक्तनाद्देशकालास363त्त्यधिकाराद् बुद्ध्यासत्त्यधिकारं विशिनष्टि । बु364द्ध्या आसन्नं, सः इति बुद्धिस्तद्बुद्धिः,
योऽसौ प्रथमो घटः स एव द्वितीय इति बुद्धिः । का सा ? तत्त्वानुवृत्तिबुद्धिः, व्यावृत्तिबुद्धिरपि तद्बुद्ध्या
सत्त्या द्रव्यत्वबुद्धौ प्रसक्तायाम् नापो न सिकता न शिवकादिर्घट एव इति । यथोक्तम् --अनु
वृत्तिप्रत्ययकारणं सामान्यम्, व्यावृत्तिबुद्धिहेतुर्विशेषः इति । अत्र ब्रूमः --एवं तर्हि द्रव्य
गुणकर्मणां न सामान्यं नापि विशेषः । किं कारणम् ? तेषां परस्परासत्त्यभावात् । तया तद्बुद्ध्या
द्रव्यस्य गुणस्य क365र्मणो वासत्तिर्गृह्यते, किं द्रव्यबुद्ध्या गुणो गृह्यते कर्म वा ? द्रव्यबुद्ध्या हि तद् द्रव्यमेव,
30
एवं च तयोः सत्त्वसामान्य-द्रव्यारम्भादिविशेषाभावः । तथासत्तिः सिकतानां
वज्रस्य च, तेषां सामान्यविशेषौ स्याताम्, न भूम्यम्भसोः; यावत् तुल्यजाति-
तदासन्नत्वाद् द्रव्यम् इति गृ366ह्यते, तत्रैव च सामान्यविशे367षौ स्यातां न गुणकर्मणोः । कस्मात् ?
यस्मात् तद्बुद्ध्यासन्नता द्रव्यस्य द्रव्यस्य च, न द्रव्यस्य गुणस्य च, तथा न द्रव्यस्य क368र्मणां च, न
१९-२ गुणस्य कर्मणश्चेति सामान्याभावो विशेषाभा369वश्च, तद्बुद्ध्यासत्त्यभावात् । एवं च कृत्वा तयोः स370त्त्व
371सामान्य-द्रव्यारम्भादिविशेषाभावः । तयोः द्रव्यगुणयोर्गुणकर्मणोर्द्रव्यगुणकर्मणां च तयोश्च तयोश्चे
त्यावृत्त्या सत्त्वलक्षणं सामान्यं मा भूत् । तस्मात् सत् इति त्रयाणामविशेष इत्ययुक्तम् । तथा अनित्यं
द्रव्यवत् कार्यं कारणं सामान्यविशेषवत् इति च सामान्यं द्रव्यगुणकर्मणां मा भूत् । उक्तं च वः शास्त्रे —
सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः वै॰ सू॰ १ । १ । ८ ।
एवं तर्हि अनानात्वं द्रव्यगुणकर्मणां प्राप्तम् इति चोदिते विशेष उच्यते--नाविशेष एव, आ372रम्भानारम्भ
भेदात्, द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । कर्म कर्मसाध्यं न विद्यते वै॰ सू॰
१ । १ । १०--११ इति । किञ्चान्यत्--लक्षणभेदात्, क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम्,
द्रव्याश्रयी अगुणवान् संयोगविभा373गेष्वकारणमनपेक्ष इति गुणलक्षणम्, एकद्रव्यमगुणं संयोग
विभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् वै॰ सू॰ १ । १ । १५-१६-१७ । तथा विरोधाविरोधभेदात्,
कार्याविरोधि द्रव्यं का374रणाविरोधि च, उभयथा गु375णः, का376र्यविरोधि कर्म वै॰ सू॰ १ । १ । १३-१४ ।
इत्येवमादिद्रव्यगुणकर्मनानात्वहेतुकलापश्च विशेषाभावादनर्थक आपद्यते । एवं तावद् द्रव्यस्य
द्रव्यस्य च सामान्यविशेषौ स्याताम्, न गुणकर्मणोः ।
इतर आह--यथा द्रव्ययोः प्रत्यासत्तिर्द्रव्यत्वाभिसम्बन्धात् तथा सत्त्वाभिसम्बन्धाद् द्रव्यगुण गुणक्रिययोरण्वोरेव, न तु तयोरपि अन्त्यविशेषसमवायेन अपक्षिप्तप्रत्यासत्त्योः । अर्थाश्लेषलक्षणायां त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्य
कर्मणां भविष्यति । यथोक्तम् --सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता
वै॰ सू॰ १ । २ । ७-८ इति । अत्र ब्रू377मः--द्रव्ययोरपि त्वदनुकम्पाद्रवीकृतचेतसा मया त्वयि चित्तानुवृत्त्या
उक्तम्, त378त्राप्याशां मा कृथाः, तदपि नोपपद्यते बुद्ध्यासत्तिकृतसामान्यविशेषवादिनो भवतः सामान्या
भावे विशेषाभावात् । तथासत्तिः सिकतानां वज्रस्य च, पार्थिवत्वसामान्यानुविद्धत्वादश्मसिकता
लोष्टवज्रादीनाम् । तेषां सामान्यविशेषौ स्याताम्, न भूम्यम्भसोः, अन्यतरस्य पार्थिव379त्वाभावात् ।
२०-१ तेनैव हेतुक्रमेण तथासत्तिः पिण्डघटयोः, न मृत्-सिकतानाम्; एवं परतः परतो यावत् तुल्यजाति-
31
तस्मात् सामान्याभावाद् विशेषाभावः, सर्वत्रैवोभयाभावः ।
विशेषता, नेतरसामान्यविशेषयोः ।
गुणक्रिययोर380ण्वोरेव स्यातां सामान्यविशेषौ इति व381र्तते । तथासत्तिः घटकपालयोः, न पिण्ड
घटयोः; एवं कपालश382कलयोः, न घटशकलयोः; शकलशर्करयोः, न घटशर्करयोः; पांशुशर्करयोः, न
शकलशर्करयोः; पांशुधूल्योः, न धूलीशर्करयोः; धूलीत्रु383ट्योः, न पांशुत्रुट्योः; त्रुटिपरमाण्वोः, न
धूलीपरमाण्वोः । अथवा घटस्य च घटस्य च, न घटस्य कपालस्य चेत्यादि । तयोरपि अण्वोः पार्थिव
शुक्लगतिसमवा384यिनोरेवाण्वोः, न आप्यपार्थिवादिनीलशुक्लगतिस्थितिजातिगुणक्रिययोः । न तु तयोरपी
त्यादि यावदपक्षिप्तप्रत्यासत्त्योरिति । तुल्यजातिगुणक्रियासमवायिनोरन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्य
विशेषयोः तत्समवायेनापक्षिप्ता अपहृता प्रत्यासत्तिस्तयोरपि इति कृत्वा कुतस्तद्बु385द्ध्यासन्नप्रकरणम् ?
तस्मात् सामान्याभावाद् विशेषाभावः, सर्वत्रैवोभयाभाव इति द्र386व्यगुणकर्मणां न सामान्यं
नापि विशेषः इत्यतः प्रभृति यावत् अ387ण्वोः इत्येतदवधिमध्याभिहितोपत्तिबलाद् यथोपपादितसामान्य
विशेषाभावं स्मारयति ।
अत्राह--सा द्विधा प्रत्यासत्तिः, अर्थसम्बन्धादनर्थसम्बन्धाच्च । तत्रानर्थलक्षणा सद्-द्रव्य
पृथिवी-मृद्-घटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, सामान्यविशेषसमवायानामर्थत्वाभावात् । अर्थ
लक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका, तेषामर्थसंज्ञितत्वात् । यथोक्तम् --अर्थ इति द्रव्यगुणक388र्मसु
वै॰ सू॰ ८ । २ । ३ । तत्र क्रि389यावत् वै॰ सू॰ १ । १ । १५ इत्यादि द्रव्यलक्षणम् । तद्भेदलक्षणं च --रूपरस-२०-२
गन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धा390श्च, तेजो रूपस्पर्शवत्, वा391युः
स्पर्शवान् वै॰ सू॰ २ । १ । १-४, यत्र रूपादिचातुर्गुण्यं सा पृथिवी, गन्धहीना द्रवस्नेहाधिकाश्चापः,
द्रवस्नेहरसगन्धहीनं तेजः, रूपहीनो वायुः, द्र392व्याश्रय्यादिलक्षणो गुणः । श्रोत्र393ग्रहणो योऽर्थः
स शब्दः वै॰ सू॰ २ । २ । २१ । चक्षुर्ग्रहणो योऽर्थः स रूपम् । इत्याद्यर्थलक्षणनियतया प्रत्यासत्त्या
सामान्यविशेषौ स्यातामिति ।
अत्रोच्यते --अर्थाश्लेषलक्षणायां त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्य तथापि स्वविषयसामान्यविशेषापत्तिः । सा चोक्तदोषा । तस्मात् सर्वथान्तरङ्गं स्वमूर्तिस्थं प्रधानं व्यवस्थितमनपेक्षम्--न हि तस्य
विशेषता, लक्षणोद्देशनिर्देशकृतैवेत्यर्थः । नेतरसामान्यविशेषयोः सामान्यविशेषता इति वर्तते, सत्त्व
32
द्रव्यत्वपृथिवीत्वगु394णत्वरूपत्वाद्यनुवृत्तिव्यावृत्तिबुद्धिलक्षणयोर्न स्यात् । इष्यते च तयोरपि वैशेषिकैः
गुणसमुदायद्रव्यवादिभिश्च सादृश्यानुवृत्तिनिवृत्तिलक्षणसामान्यविशेषता । कोऽभिप्रायः ? अर्थाश्लेष
लक्षणासत्तिकृतसामान्यविशेषाभ्युपगमे तत्त्वानु395वृत्तिव्यावृत्तिबुद्धिग्रहणौ न स्याताम् । तत्त्वानुवृत्तिनिवृत्ति
कृतयोर्वाभ्युपगमेऽर्थाश्लेषकृतप्रत्यासत्त्योरभाव इति विरोधाद् न प्र396कल्पते इत्ययमभिप्रायः ।
किञ्चान्यत् --तथापि स्वविषयसामान्यविशेषापत्तिः । अर्थाश्लेषलक्षणासत्तौ सत्यामपि स्वविषय
मेव सामान्यम्, स्वविषय एव विशेषः इ397त्येतौ प्रागुक्तौ विकल्पावापन्नौ । सा चोक्तदोषा, सापि च
स्वविषयसामान्यविशेषापत्तिरुक्तदोषैव --य398दि स्वविषयम्, सामान्यविरोधः । यदि सामान्यं तत
२१-१ आत्मा न भवति, अनेकार्थत्वात् सामान्यस्य । अथ आत्मा ततो न सामान्यम्, एकत्वादात्मनः । अथ
आत्मैव सामान्यम्, रूपादिर्घटादेरात्मा तत्समुदायकार्यत्वात्; एवं सत्यात्मभेदः--रूपं रूपं च
रूपादिसमुदयश्च इत्यादि । त399था विशेषोऽपि । यदि स्वविषयः, विशेषविरोधः । यदि विशेषस्तत
आत्मा न भवति, अन्यत्वाद्विशेषस्य गुणतः कालतो वा, अन्यथा घटादौ सामान्यापत्तेः । अथ आत्मा
ततो विशेषो न भवति, एकत्वादात्मनः । अथोच्येत--नैकत्वान्यत्वविरोधदो400षौ, आत्मैव विशेषः
इत्यनपादानादिप्रतिज्ञानात्; यदि आत्मापेक्ष एव विशेषः, ए401क एव अन्य इत्यात्मनोऽन्यथाभवना
दनात्मत्वमित्यादिपूर्वोक्तदोषसम्बन्धिनी स्वविषयसामान्यविशेषापत्तिः ।
अत्राह संसर्गवा402दी--यदि आत्मैव सामान्यम्, आत्मैव विशेषः इति ब्रूयां साङ्ख्य-बौद्धव403त् स्युरेते
दोषा ममापि । न पुनरहमेवंपक्षः । मम तु सामान्यविशेषौ द्रव्यगुणक404र्मभ्योऽर्थेभ्योऽत्यन्तभिन्नौ,
ना405गृहीतविशेषणा विशेष्ये बुद्धिरस्तीति सत्त्वाभिसम्बन्धात् सत्, द्रव्यत्वाभिसम्बन्धाद् द्रव्यम् इत्यादि
सामान्यविशेषवादिनः कथं स्वविषयसामान्यविशेषपक्षदोषाः ? इति । अत्रापि परविषयसामान्यविशेष
वादिप्रत्याख्यानात् का गतिः ? इत्यलं प्रसङ्गेन ।
तस्मादित्युक्तदोषोपसंहारार्थः, एतद्दोषापेतं सर्वथान्तरङ्गं वस्तु इति प्रतिपत्तव्यं घटादि इत्यभि अनुवृत्त्यपेक्षा घटान्तरेषु । यदि स्यात् ततोऽनुवर्तेत स तेष्वपि, ततश्च सर्वसामा
सम्भन्त्स्यामः । सर्वेण प्रकारेण सर्वथा यां406 तां गतिं गत्वा सामान्यमेव, विशेष एव इत्येवमादिना
विचार्य 407विचार्य अन्तरङ्गं वस्तु घटस्य केनचित् प्रतिविशिष्टेनाकारेण उदकाद्याहरणधारणादिसमर्थेन
भवनं समानेन चार्थान्तरैस्तदेवाश्रयणीयम्, न बहिरङ्गं सत्त्वद्रव्यत्वादि स्वपरविषयसामान्यविशेष408वादि
33
न्यात् स एव स स्यात्, तद्यथा--पूर्वाह्णापराह्णयोरेक एव घटः । तत्सन्निवेशस्वरूपा-
परिकल्पितम् । यथोक्तम् --अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् । य एष प्रेक्षापूर्वकारी पुरुषः
स प्रातरुत्थाय प्रत्यङ्गवर्तीनि स्वानि कार्याणि कुरुते, ततः सम्बन्धिनाम्, ततः सुहृदाम्, ततः
शेषाणाम् पा॰409 म॰ भा॰ १ । १ । ५६ इति । तदन्तरङ्गत्वं कुतः ? स्वमूर्तिस्थत्वात्, स्वा मू410र्तिर्ग्रीवाद्यात्मिका,
तत्रस्थ411त्वाज्जलाद्याहरणसमर्थस्य भवनस्य । प्रधानत्वाच्च त412देव ग्राह्यम् । कुतः प्रधानम् ? तदर्थत्वात्
सामान्यविशेषयोः, कन्यार्थवस्त्रालङ्कारवत्, घटार्थो हि सामान्यविशेषकल्पनाव्यापारः । व्रीहिकणार्थ
प413लालादिवदप्रधानत्वात् सामान्यविशेषयोस्त्याज्यता । व्यवस्थितत्वाच्च तदेव घटभवनं ग्राह्यम् । व्यव
स्थितं च आ414त्मन्येव स्थितत्वात्, न यथा तौ सञ्चारिणौ सामान्यविशेषावव्यवस्थितौ परापेक्षत्वादव्यव
स्थितत्वाच्चावस्तु वन्ध्यापुत्रवत् । क्व पुनः सञ्चारिणौ ? सद्द्रव्यादिषु । सद्-द्रव्य-पृथिवी-मृद्-घटत्वा
भिसम्बन्धात् अस्ति द्रव्यं पार्थिवो मार्तिको घटः इति घटे सम्प्रत्ययः415 इत्युक्तं
ह्याचार्येण । घटभवनस्योदकाद्याह416रणासक्तात्मनः पुनः क्व सञ्चरणम् ?
अनपेक्षत्वाच्च, तदेव वस्तु इत्यभिसम्भन्त्स्यते प्रत्येकं सर्वत्र । तद्धि घटभवनं न घट इति वा पट पेक्षत्वाच्च तस्यास्तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनात् । तथा विशेषेऽप्यस्य
इति वा घटपटादिद्रव्यान्तरमपेक्षते यथा अनुवृत्तिव्यावृत्तिसामान्यवादिमते तदर्थं घटपटाद्यर्थान्तरा417पेक्षा
व्यावृत्तिविशेषवादिमते च तदर्थं पटादिद्रव्यान्तरापेक्षा । लौकिकानुवर्तिव्यवहारनयवादिमते तु सन्निहित
स्वाधीनवृत्तित्वाद् घ418टात्मभवनस्य न तदपेक्षास्तीति त द्दर्शयति --न हि तस्यानुवृ419त्त्यपेक्षा घटान्तरेषु ।
अर्थापत्त्या न व्यावृत्त्यपेक्षा पटादिद्रव्यान्तरेषु । यदि स्यादपेक्षा ततोऽनुवर्तेत स घटः तेष्वपि२२-१
घटान्तरेष्वपि । न पुनरपेक्षास्ति, तस्य स्वसामर्थ्येनैव सिद्धत्वाद् घटात्मनः । य420द्यपेक्षेत घटो घटा
न्तराणि, घटान्तरेष्वप्यनुवर्तेत । ततश्च सर्वसा421मान्यात् स एव स स्यात्, घटान्तरमपि घटात्मैव
स्यात्, तत्तत्त्वानुवृत्तेः, घटात्मवत् इति दोषः स्याद् देशभिन्नेष्वपि घटेषु कालभिन्नघटवत् । तन्निदर्शयति —
तद्यथा--पूर्वाह्णापराह्णयोरेक एव घट इति । नापि घटस्तत्त्वानुवृत्तिमपेक्षते, घटात्मन्यसिद्धे तत्त्वानु
वृत्त्यसिद्धेः; तत एव च न पटादिव्यावृत्तिमपेक्षते, तदायत्तत्वादित्यत आह --तत्सन्निवेश422स्वरूपा-
34
नापेक्षा, तथाहि स एव न स्यात्, उक्तवत् ।--पूर्वं यथालोकप्रसिद्धमनपेक्षितपूर्वापर
प्रभेदं प्रकृतिः इति वा अन्यत् इति वा वर्तमानं नित्यं न प्रलयभाक् सद् वर्तते भावो
योऽसौ तदेव वस्त्विति प्रतिपत्तव्यम् । किं न एतेन ? यदि कारणम्, यदि कार्यम् ।
पेक्षत्वाच्च तस्याः तदपेक्षा व्यर्था । घटावयवसन्निवेशस्वरूपमपेक्षते घटान्तरानुवृत्तिः पटादि
व्या423वृत्तिश्चेति युक्ता अनुवृत्तेर्घटापेक्षा व्या424वृत्तेश्च पटादेः । घटस्य पुनरनुवृत्तिव्यावृत्त्यपेक्षा व्यर्था, स्वत
एव सिद्धत्वात् । स्यान्मतम्--घटोऽपि घटत्वापेक्षात्मलाभः, तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति ।
एतच्चायुक्तम्, इतरेतराश्रयदोषापादनात् । घट-घटत्वानुवर्तनयोरितरेतराश्रय425त्वदोषमापादयत्येषा
कल्पना, इतरेतराश्रयाणि च कार्याणि न प्र426कल्पन्ते, तद्यथा--नौर्नावि बद्धा नेत427रत्राणाय ।
इत्युक्तम्--सामान्यं नापेक्षत इति । तथा विशेषेऽप्यस्य नापेक्षेति । यथा सामान्यापेक्षा नास्ति
घटात्मलाभस्य तथाविशेषेऽपीति प्रोक्तहेतुविधिनातिदिशति । तथा च योजितमस्माभिरर्थतः । ग्रन्थतो
योजनापि --तथा हि स एव न स्या428दुक्तवदिति । न429 हि तस्य व्यावृत्त्यपेक्षा प430टादिषु । यदि
स्यात्, स तेभ्योऽपि व्यावर्तेत । ततश्च सर्वविशिष्टत्वात् स एव न स्याद् घटोऽपि, घटपटयोरिव ।
तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्याः तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनादिति सर्वमतिदेश्यम् ।
किञ्चान्यत् --पूर्वत्वाच्च घटात्मभवनस्य । सामान्यविशेषाभ्यां हि पू431र्वं घटभवनम् । तत् कथमिति को हि वादानामन्तं कर्तुं शक्नुयात् ? आह च--
२२-२ चेत्, यथालोकप्रसिद्धम् । लोके प्रसिद्धं लोकप्रसिद्धम्, यथैव 432लोके प्रसिद्धं तथा घटभवनम्,
आकारादिमात्रमेव च घट इति लोके प्रसिद्धम्, तदेव पूर्वम्, अनपेक्षितपूर्वापरप्रभेदत्वात् । के पुनः
पूर्वापरप्रभेदाः ? घटादारभ्य यावत् प्रकृतिस्ते पूर्वप्रभेदाः साङ्ख्यानाम्, सत् इति वा वैशेषिकाणाम्,
अपरे प्रभेदाः यावदन्त्यविशेषकृतमन्यत्, इति साङ्ख्यवैशेषिकाभ्यां कल्पितम्, अत आह --प्रकृतिरिति
वान्यदिति वा । बौद्धेन वा क्षणिकत्वादत्यन्तमन्यदिति । वर्तमानत्वाच्च, वर्ततेरस्त्यर्थत्वात्, अस्तिभवति
विद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः स433त्तार्थाः इति वचनात् । अत एव नित्यं जलाहरणादि
व्यवहारसन्निपाति सततमतीतानागतकालयोरपि घटप434टाद्यवस्थानात् । न प्रलयभागिति, न अम्भस्त435रङ्गवत्
स्वात्मप्रवेशम्, न प्रदीपज्वालानलवदत्यन्तविनाशम्, द्विविधमपि प्रलयं न भजते, द्रव्यस्य पर्यायान्तरेण
पर्यायस्यापि द्र436व्याविनाभावादेव, एकान्तासदुत्पत्तिविनाशवादयोरहेतुदृष्टान्तत्वादेकान्तनित्यवा437दे च धर्मा
विर्भाव438तिरोभावाभावात् । तद्धि तेन रू439पेण सर्वकालं सद्, व440र्ततेः सत्तार्थत्वादिति तदेव व्याचष्टे —
35
वर्तत इति । भाव इति वृत्तिभवनयोः प्रागुक्तं पर्यायशब्दत्वं दर्शयति । योऽसाविति प्र441त्यामनति, य एवं
व्याख्यातो भावः सोऽसौ तदेव वस्तु नान्यदिति प्रतिपत्तव्यमिति निगमयति । तदन्तरङ्गं
प्रधानमनपेक्षं पू442र्वं वर्तमानं च तद् वस्तु । इतिशब्दः परिसमाप्त्यर्थोऽवधारणार्थो वा, इत्यानेव
पर्याप्तोऽर्थः, ना443तोऽधिको न्यूनो वा, येऽन्येऽन्यत् कल्पयन्ति--कारणमेव, कार्यमेव, सामान्यमेव, विशेष
एव, तदुभयमेव, अन्यतरोपसर्जनप्रधानमेव, नैव वास्त्युभयमिति । किं न एतेन ? यदि कारणम्, यदि२३-१
कार्यम्, ततः को दोषः ? दृश्यते हि कारणमपि कार्यमपि, यथा--परमाणुकारणं द्व्यणुकादि मृत्पिण्ड
शिवकादीनां कार्यमपि, तद्भेदजत्वात् । एवं द्व्यणुकत्र्यणुकादीनामपि कारणकार्यभावः सङ्घातभेदाभ्याम् ।
सामान्यं द्रव्यक्षेत्रकालभावानां स्वपरभवनसामान्यानतिवृत्तेः । स्वपरविशिष्टभवनात्मक444त्वाद् विशेषः ।
एवमुभयमन्यतरोपसर्जनप्रधानत्वं सहक्रमस्वातन्त्र्यपारत445न्त्र्यविवक्षावशात् । न चास्त्युभयम्, एकान्त
रूपस्य परस्पराप्रतिबद्धस्यासिद्धेरसिद्ध्यादिशून्यतानुभवनात् ।
स एव व्यवहारनयाश्र446याल्लौकिको ब्रूते --को हि वादानामिति एकान्तवादानाम् अन्तं कर्तुं शक्नु
यात्--उच्छेदं शक्नुयात् कर्तुमिति । किं कारणम् ? न हि साङ्ख्याभिहिताः447 सत् कारणे कार्यम्,
इत्येवमादयो हेतवः, न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसत् वै॰ सू॰ ९ । १ । १ इत्यादयः,
क्षणिका घटादयः प्रत्ययायत्तजन्मत्वात् इत्यादयो वा बौद्धोक्ताः परस्परेणोच्छेत्तुं शक्यन्ते, अभियुक्त
बुद्ध्युत्कर्षपरम्पराया अदृष्ट448निष्ठत्वात् । एतस्मिन्नर्थे ज्ञापकमाह --आह चेति, नाहमेव स्वमनीषिकया
ब्र449वीमि, किं तर्हि ? अन्येऽप्येवं ब्रुवते ।
स्वविषयसत्यत्वादेवाविचाल्या इति तच्चालने मोघाः । तेषामनेकान्तस्थितिस्वतत्त्वानवबोधात् सत्यमेव,
असत्य451मेव वा इत्यदृष्टसमयस्तान् विभजते इत्याचार्यसिद्धसेनः ।
36
तथा च कारणे कार्यसदसत्त्वानियमः, कारणे सत्येव भावाभावाभ्यामसति
च सेवाद्युद्योगफलानियमात् । तद्यथा--वातकर्कोटकीपुष्पं दृष्टमसत्कार्यम् । अव्यक्त-
तथान्येऽपि—
२३-२ अनुमानान्तर452बाध्यत्वेऽनवस्थितानुमानत्वाल्लोकप्रसिद्धिरेव प्रमाणमित्यर्थः । को ह्येतद् वेद इत्यशक्यप्राप्तिं
दर्शयति किं वानेन ज्ञा453तेन इति प्रयोजनाभावं च । यस्मात् प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानां जिज्ञासा
454संशय-शक्यप्राप्ति-प्रयोजनपूर्वाणां संशयव्युदासः फलमन्ते भविष्यतीति दशावयववादिनां मतम्, तथा च
व्यवहारप्रसिद्धिः । तस्मात् त्यज्यन्तामद्यतनाव्या455प्त्यतिप्रसङ्गागमकाक्षरदरिद्रकुसृतिकाररचितन्यायलक्षणानीति ।
तथा च कारणे का456र्यसदसत्त्वानियमः । एवं च कृत्वानेन न्यायेन यथा कारणमेव, न कार्यम्;
कार्यमेव, न कारणम्; सामान्यमेव, न विशेषः; विशेष एव, न सामान्यम्; उभयम्; अन्यतरोपसर्ज
नम्; उभयाभावो वा इत्ययं नियमो नास्त्युक्तविधिना तथा कारणे कार्यस्य सत्त्वमेव अ457सत्त्वमेवेत्यय
मपि नियमो नास्ति । कथम् ? यदि का458र्यं सत् ततः कारणमेव इति नास्ति, कार्यस्यापि सत्त्वात् ।
कथम् ? क्रियानिमित्तकत्वात् कारणकार्यत्वयोः कार्याभावे कारणाभावः का459रणाभावे कार्याभाव इति ।
तथा यदि कारणं सत्, ततः कार्यमेव न भवति, कारणस्यापि सत्त्वात् । एवं सामान्यविशेषोभयान्यतरो
पसर्जनोभयाभावेष्वपि भावनीयम् । तत्र तावत् कारणे कार्यं सदेव असदेव सदसच्चैव इति वा
ये ब्रुवते तेषां नियमाभाव उक्तः अन्यतरोपस460र्जनोभयाभावयोरप्युक्त एव भवतीत्यभिप्रायः । कारणे
कार्यं सदेव, असदेव इत्यनियमः । को हेतुः ? कारणे सत्येव भावाभावाभ्या461मित्ययथासङ्ख्यं हेतू ।
सत्येव भावात् असत् कारणे कार्यम् इत्यनियमः, स462त्येवाभावात् सदेव इत्यनियमः । असति च
कारणे कार्यस्य सदसत्त्वानियमः इति वर्तते । कुतः ? सेवाद्युद्योगफलानियमात् । दृष्टो हि
२४-१ लोके कृ463षीवलवणिग्राजपुरुषशिल्प्या464दीनां कृषिवाणिज्य465सेवाशिल्पा466दिषु कारणेषूद्युक्तानां फलानियमः । स
सत्स्वसत्सु च दृष्टः । तद्यथा --वा467तकर्कोटकीपुष्पं फलकारणं सत्कार्यम्, पुष्पत्वात्, आम्रपुष्पवदित्यनु
मानप्रसङ्गेऽपि च दृष्टमसत्कार्यम् । असत् कार्यं पुष्पफलमस्मिन्नित्यसत्कार्यम् । तस्याफलत्वदर्शनाद्
दृष्टविरुद्धमनुमानम् । अतोऽसत्कार्यं तदिति ।
अव्यक्तमिति चेत् । स्यान्मतम्--अव्यक्तानि वातक468र्कोटकी-वञ्जुल-जपाकुसुमादीनां फलानि मिति चेत्, न, व्यक्तिकार्यस्य अव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । बीजादीनामप्य
37
कारणतैव क्वचिदकरणादिति कारणमप्यकारणमेव, कार्यकारणाव्यभिचाराभावात् ।
कार्यसदसत्त्वानियमात्तु कारणे कारणतायामेव करणाकरणे कार्यस्य, अविदित
वेदनार्थविधिपरतायां वाक्यप्रवृत्तेस्तस्यामवस्थायामनुपजनितविषयत्वादपवाद-
कार्याणीति । एतच्चायुक्तम्, व्यक्तिकार्यस्य अव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । व्यक्तिः कार्यमस्येति
व्यक्तिकार्यम् । किं तत् ? कार्यम् । तस्य कार्यस्य अव्यक्तकार्यत्वात्, असत्त्वेन तुल्यम्, तद्भावोऽसत्त्व
तुल्यत्वम्, तस्मादसत्त्वतुल्यत्वान्नाव्यक्तं कार्यमस्तीति । अथवा व्य469क्तिश्च सा कार्यं तद् व्यक्तिरेव कार्यम्,
तदव्यक्तं कार्यमव्यक्तकार्यम्, तस्याव्यक्तकार्यत्वादसत्त्वतुल्य470त्वम्, तस्मादसत्तद् वातकर्कोटक्यादि
पुष्पफलम्, नाव्यक्तं कार्यमिति ।
स्यान्मतम्--करोतीति कारणम् । यथोक्तम्—
तस्मात् स्वकार्यस्या472करणादकारणत्वमेवेति । एतदपि नोपपद्यते, यस्माद् बीजादीनामप्यकारणतैव
क्वचिद473करणादिति प्राप्तम् । इतिशब्दो हेत्वर्थे । यस्मात् तेषामपि बीजानां त्रि474वर्षपरमोषितानामङ्कुरा
द्युत्पादने शक्त्यभावः, आदिग्रहणाद् मृ475दादेर्घटाद्युत्पादने । ततः को दोषः ? कारणमप्यकारणमेवास्तु
का476र्यकारणाव्यभिचाराभावादिति । एवं च सति कृषीवलादीनां सकृद्दृष्टबीजाङ्कुरादिकारणकार्यभाव
व्यभिचाराणां त477दर्थप्रवृत्तेः पुनरनारम्भात् क478रणाभावे कारणाभाव एव स्यात्, अनिष्टं चैतत् । लोके२४-२
पुनरुपपद्यते --का479र्यसदसत्त्वानियमात्तु का480रणे बीजादौ कारणतायामेव सत्यां करणाकरणे
सन्निहिते तन्त्वादौ कारणे कार्यस्य पटादेश्च, कादाचित्कयोः करणाकरणयोर्दर्शनात् ।
स्यान्मतम्--कारणे कार्यस्य सदसत्त्वयोः करणाकरण481योश्चानियमे किमर्थं पुनः करोतीति कारणम् स्पर्शस्य, नीलोत्पलवत् । तथा न्यग्रोधफलमसत्कारणं दृष्टम् । आम्रपुष्पफले सर्वसर्वात्मकत्वसर्वकारणत्वात् सेवादिक्रियाकलापो यथा अर्थप्राप्तेः कारणं नन्वत एव क्लेशोऽपि भवतीति चेत्, एवं सतीप्सितेन तावद्भवितव्यम्,
इति शब्दव्युत्पत्तिराश्रीयते ? 482इति । अत्रोच्यते --अविदितवेदनेत्यादि । अज्ञातज्ञापनमविदितवेदनमर्थो
ऽस्य विधेरिति अविदितवेदनार्थो विधिः, तत्परतायां वाक्यप्रवृत्तेः तस्यामवस्थायामनुपजनित
विषयत्वादपवादस्पर्शस्य । तदा हि करोतीति कारणम् इति कारणत्वविधानमात्रं क्रियते देशकालादि
विशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत्--किं करोत्येष न करोत्यपि क्वचित् कदाचिदिति ?
38
सत्कार्यकारणे दृष्टे ।
तथा क्लेशप्राप्तेरपि ।
सन्निहिततच्छक्त्यभीहितत्वात्, सर्वशास्त्रज्ञान्यतरव्याख्यानवत् ।
तदा स मन्यते वक्ता--इदं तावत् प्रतिष्ठां यातु करोतीति कारणम् इति । प्रतिष्ठिते चास्मिंस्तत उत्तरकालं
सिद्धे सति कारणत्वे स483म्भवतः कार्यसत्त्वासत्त्वयोः तेन विशेषणप्रकारेण क484रोत्येव न करोत्येवेति विकला
देशवशान्नियमोपपत्तेर्विशेषणमाश्रीयते । को दृष्टान्तः ? नीलोत्पलम् । यथा हि नीलोत्पलं भवति इति
तद्भवनमात्रं विधीयते नीलमेव, उत्पलमेव इति वा नियमविशेषानाश्रयणात्, तथा करोतीति कारणम्
इति क्रियाभावनमात्रं विधीयते करोत्येव, न वा इत्यनाश्रित्य विशेषनियमम् । यथा वा नीलं तिल-कम्बला
दिविशेषानपेक्षम् उत्पलमपि रक्ततादिविशेषानपेक्षं परस्परविशिष्टमुभयमुच्यते तथा करोतीति कारणम् इति
करणमात्रं देशकालादिकार्यप्रतिबन्धाप्रतिबन्धनिरपेक्षमुच्यते । अथवा शबलोत्पलत्वे सत्यपि तस्य धर्मभेदानपेक्षं
नीलोत्पलम् इत्युच्यते, तथा क485रणभावाभावभेदधर्मनिरपेक्षं क्रियामात्रं करोतीति कारणम् इत्युच्यते ।
तथा न्यग्रोधफलम् । तेन प्रकारेण त486था, यथा प्रागुक्त487सदसत्त्वानियमात्तु कारणे कार्यस्य
२५-१ कारणतायामेव करणाकरणे तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः । वट
न्यग्रोधोदुम्बरादिफलानां फलत्वात् पुष्पकार्यत्वानुमानप्रसङ्गे फलमसत्कारणं दृ488ष्टमिति पूर्ववद् व्यभि
चारः । आम्रपुष्पफले सत्कार्यकारणे दृष्टे इत्यत्रापि कादाचित्कयोरेव कार्यकारणयोर्दर्शनात् कार्यकारण
सदस489त्करणाकरणानियममेव दर्शयति ।
इतश्च कार्यकारणसदसत्त्वानियमः --सर्वसर्वात्मकत्वसर्वकारणत्वात् । स्थावरजङ्गमाभ्यवहृता
न्योन्यरसरुधिरादिरूपादिपरिणामापत्तिवैश्वरू490प्यदर्शनात् सर्वं सर्वात्मकम्, तत एव सर्वं सर्वस्य कारणं
कार्यं चेति कृत्वा सेवादिक्रियाकलापो यथा अर्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि प्र491कल्प्यत एव
कारणम् । तदपि च फलमर्थक्लेशप्राप्त्यादि अनियतम्, उभयत्र व्यभिचारात् ।
इतर आह --नन्वत एव क्लेशोऽपि कार्यसत्त्वादेव भवतीति नियतं कारणे कार्यम् इत्यापन्नं तत्र देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते, ज्ञाव्याख्यान अथ वा सर्वं न भवति, अनभिव्यक्तत्वाद्देशादेः, प्रधानसाम्यावस्थानवद्
492चेदित्येवं चेन्मन्यसे । एवं सति ईप्सितेन तावद् भवितव्यम् । किं च तदीप्सितं फलम् ? अर्थ
प्राप्तिः, न क्लेशः सेवकस्य । किं कारणम् ? सन्निहिततच्छक्त्यभीहितत्वात् । सन्निहिता सा
२५-२ शक्तिरस्य सोऽयं सेवकः सन्निहिततच्छक्तिः अप्रोषितार्थप्राप्तिशक्तिः, 493सेवा वा सन्निहिता, सा शक्ति
रस्याः सा सन्निहिततच्छक्तिः, तया अभीहितत्वात् चेष्टितत्वादिति वृत्तिवृत्तिमतोरनन्यत्वात् सेवा
39
वत् । अथ देशादयः किम् ? यदि ते कार्यं ततस्तेषामकारणत्वादसर्व
त्वादतन्त्रत्वादप्रतिबन्धकत्वम् । अथ ते कारणं ततः सर्वकारणत्वसर्वात्मकत्वात्
किमिति सर्वं न भवति, समुदितकारणत्वात्, संयुक्ततन्तुपटवत् ?
सेवकयोर्यथेष्टं विग्रहसम्बन्धौ । युक्तं हि ताभ्यामीप्सितार्थप्राप्तियुक्ताभ्यां भवितुम्, नानीप्सितक्लेशभाग्भ्याम् ।
को दृष्टान्तः ? सर्वशास्त्रज्ञान्यतरव्याख्यानवत् । यथा सर्वशास्त्रज्ञः पुरुषो व्याकरणाद्यन्यतमच्छास्त्र
मीप्सितमेव व्याचष्टे तथैतदिति ।
अत्र ब्रूमः --तत्र देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्न
नृपादपि, स्वनगरभाण्डागारादिक्षेत्रप्रतिबन्धव494त् श्वःप्रभातादिकालप्रतिबन्धवत् प्रसाददानाभिमुख्याकारा
वबन्धवत् द्वितीयकर्मण्यताप्रदर्शनादिनिमित्तावबन्धवत् । शा495स्त्रज्ञदृष्टान्तस्यापि तादृग्विधावबन्धसद्भावे सति
अव्याख्या496नवदनियम एव फलस्येत्यत आह --ज्ञाव्याख्यानवत्, स497र्वशास्त्रज्ञोऽप्येभिरेवावबन्धैरीप्सितं
न व्याचष्ट इति ।
लौकिको ब्रवीति --अथ देशादयः किम् ? इति । विकल्पद्वयान्तःपातेन निरोत्स्याम्येतदित्य
भिप्रायः । ये देशादयोऽवबन्धकाभिमतास्ते य498दि कार्यतयेष्टास्ततस्तेषाम499कारणत्वादसर्वत्वम् ।
कारणभावाद्धि सर्वं सर्वात्मकं स्यात्, तदभावादसर्वत्वं देशादीनां प्राप्तम् । असर्वत्वाच्च तेषामतन्त्रत्वं तेषु,
कस्यचित् तदधीनवृत्तित्वाभावात् । ततोऽतन्त्रत्वादप्रतिबन्धकत्वमपि ।
अथाचक्षीथाः --ते देशादयः कारणमिति । ततः कारणं चेत्, सर्वकारणत्वात् सर्वात्म
कत्वात् किमिति सर्वं न भवति ? भवत्येवेत्यर्थः । कस्मात् ? समुदितकारणत्वात्, समुदितकारणत्वं
सर्वकारणत्वात् सर्वात्मकत्वाच्च । अत्र प्रयोगः--सर्वं सर्वत्र स्यात्, समुदितकारणत्वात्, संयुक्ततन्तु
पटवत् । यथा तन्तूनां परस्परसंयोगे सति नियमात् पटो भवति स्वकारणत्वसंनिधानादेवं सर्वकारणत्व-२६-१
सर्वात्मकत्वसद्भावे को देशादिप्रतिबन्धो नाम अन्य इति किमिति मु500धा सर्वं न भवेदिति ?
अथ वा सर्वं न भवतीत्यादि स एव लौकिक आशङ्कते । अथ मतं भवतः साङ्ख्यस्य--सर्वं न मयूराण्डकरसगतग्रीवादिवद्वा । ननु च देशादेः सर्वत्वात् सर्वात्मकत्वाद् अनभिव्यक्तिसाम्यावस्थाने चायुक्ते, अप्रयोजनत्वात्, निर्वृत्तानिर्वृत्तार्थ
भवति शरीरक्लेशसुखार्थानर्थप्राप्त्यादि । कुतः ? अनभिव्यक्तत्वात् । अ501ञ्जू व्यक्तिम्रक्षणगतिषु पा॰ धा॰
१४५९, म्रक्षितमभिव्यक्तं स्फुटीकृतम्, अनभिव्यक्तमस्फुटम्, अनभिव्यक्तत्वाद् देशादेः कारणस्य सर्वं
न भवति । को दृष्टान्तः ? प्रधानसाम्यावस्थानवत् । यथा प्रधानं सत्त्वरजस्तमस्त्रिगुणत्वसाम्यावस्थानेऽ
नभिव्यक्तत्वात् सर्वकारणम502पि सत् सर्वान् भावान्न प्रकरोति घटपटादीन्, अथ च प्रकरणात् प्रकृतिः
प्रधीयन्ते भावास्तत इति प्रधानम् इत्यादिभिर्नामभिरुच्यते, तस्य चानभिव्यक्तत्वं तत्साम्यावस्थानान्म
40
वैषम्यावस्थैव इति लौकिकप्रकृतित्वमेव प्रकृतेः, सर्वात्मकत्वात्, देशादिवत् ।
क्रियौदासीन्यवत् । प्रकृतिकारणत्यागेन कारणान्तरस्य वा तथाप्रणेतुरापत्तिः ।
न्येथाः तथा हि देशादिकारणं साम्यावस्थानादनभिव्यक्तं प्रधानवत् सर्वं कार्यं न कुरुते । लोकप्रसिद्ध
मप्यत्रोदाहरणम् --मयूराण्डकरसगतग्रीवादिवत् । यथा मयूराण्डकरसावस्थायामेव मेचकव503र्णग्रीवा
द्यवयवानभिव्यक्तिः तत्साम्यावस्थाना504त्, अतः सर्वं न भवति मयूराण्डकरसावस्थायामिव तद्ग्रीवादीति ।
अत्रोच्यते--मैवं मंस्थाः, ननु चेत्यादि । नन्वित्यनुज्ञापने, त्वयाप्येतदिष्टम्--सर्वं देशादीति ।
२६-२ तस्माद् देशादेः सर्वत्वात् सर्वात्मकत्वम्, सर्वात्मकत्वाच्च वैषम्यावस्थैव । इतिशब्दो हेत्वर्थे,
यस्माल्लौकिकप्रकृतित्वमेव प्र505कृतेः सूक्ताभिमतायाः । कथम् ? यथा हि लौकिकी प्रकृतिर्देशा506दिर्विषमा
वस्थैव सती सर्वकारणात्मिका कार्यात्मिका 507विषमा समा च व्यक्ता चाव्यक्ता च तथा साङ्ख्यपरिकल्पित
प्रकृतिरपि स्यात् । किं कारणम् ? सर्वात्मकत्वात्, देशादिवद् मयूराण्डकरसवद् वा वैषम्यावस्थैवे
त्यर्थः । साम्यावस्थैव वा देशादेरपि, सर्वात्मकत्वात्, प्रकृतिवदिति ।
किञ्चान्यत्--एते अपि च कल्पने नोपपन्ने--देशादीनामनभिव्यक्तिः प्रकृतेः साम्यावस्था508न आत्मान्तरत्वप्रकाशनं हि ज्ञानार्थस्य स्वतन्त्रस्य अप्रतिहतसर्वगतत्वस्य
मिति । कस्मात् ? अप्रयोजनत्वात् । न हि देशादीनामनभिव्यक्तौ प्रयोजनमस्ति, पुरुषविमोक्षणहेतो
र्व्यक्तरूपतया प्रवर्तमानानां तथा पुरुषा509र्थसिद्धेः, अ510निर्वृत्तौद511नस्य पचिक्रियायामौदासीन्यवत् । नापि निर्वर्ति
तार्थायाः प्रकृतेः पुनरात्मानमुपसंहृत्य साम्यावस्थाने किञ्चित् प्रयोजनमस्ति, सिद्धौदनस्य ओदना512र्थरन्धनादि
प्रवृत्तिवत् । अथवा प्रकृतेरेव अनभिव्यक्तिसाम्यावस्थाने न युक्ते, अप्रयोजनत्वात् । अप्रयो
जनत्वं निर्वृत्तानिर्वृत्तार्थत्वात् । यदि निर्वृत्तार्था, सिद्धौदनरन्धनवदयुक्तं साम्यावस्थानम् । अनिर्वृत्ता513र्थं चेत्
प्रधानम्, असिद्धौदनौदासीन्यवदयुक्तं साम्यावस्थानम् । तथानभिव्यक्तिः । किं कारणम् ? प्रकाशनार्थं
प्र514वृत्ताया व्यक्तिवैषम्याभ्यां तदर्थसिद्धेः, ताभ्यामृते चासिद्धेः, अनभिव्यक्तिसाम्यावस्थानयोरपि प्रवृत्ति
विशेषत्वात्, द्विधाप्यप्रयोजनत्वादयुक्तमिति । अथवाऽप्रयोजना अनभिव्यक्तिः, निर्वृत्तार्थत्वात्, देशादि
रूपेण प्र515काशितात्मवृत्तिः किमर्थं नाभिव्यज्यते ? किमर्थं वा सर्वं पुरुषार्थमकृत्वा साम्येन अवतिष्ठते ?
२७-१ साङ्ख्यैश्च द्विविधपुरुषार्थसिद्ध्यै प्रकृतिप्रवृत्तिरिष्टा, नाकस्मिकी यदृच्छावादिमतवत् । न चेश्वरस्वभावादि
कारणवादिमतवद् वा कारणान्तरम् । यथासङ्ख्यं चात्र दृष्टान्तद्वयं दर्शयति --निर्वृत्तानिर्वृत्तार्थ
क्रियौदासीन्यवदिति, पचनापचनवदोदनस्येत्यर्थः । स्यान्मतम्--तस्याः प्रकृतेरव्यक्तिसाम्यावस्थाने काल
नियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादिति । एतच्चायुक्तम्, प्रकृतिका516रणत्यागेन अभ्युपेतविरोधदोष
41
प्रधानस्य धर्मः । अतस्तेन नित्यप्रवृत्तेनैव भवितव्यम्, तत्स्वभावत्वात्, यथा
सम्बन्धिनी यस्मात् कारणान्तरस्य वा तथाप्रणेतुरापत्तिः, कारणादन्यत् कारणं कारणान्तरम्, प्रकृते
रन्यत् कारणं यत् प्र517कृतिं तथा प्रणयति तदस्ति स्वभावनियतिकालयदृच्छेश्वरादीनामन्यतमदित्यापन्नम्,
अनिष्टं चैतत् ।
कारणान्तरनिरपेक्षस्य कारणस्य स्वकार्याकरणं च युक्तिविरुद्धमित्यत आह --आत्मान्तरत्वप्रकाशनं
हीत्यादि यावत् प्रधानस्य धर्म इति । आत्मनोऽन्य आत्मा आत्मान्तरम्, तस्य भाव आत्मान्तरत्वं
परस्परविभिन्नमहदहङ्काराद्यवस्थान्तरत्वम्, तस्य प्रकाशनम् । हिशब्दो यस्मादर्थे, यस्मादनभिव्यक्तेः
साम्यावस्थानस्य च प्रतिपक्षोऽवस्थान्तरप्रकारत्वेन आत्मप्रकाशनमयं प्रकृतेर्धर्मः । स्यान्मतम्--उ518पाया
नभिज्ञत्वात् कारणान्तरं साचिव्यगुणोपेतमपेक्षत इति, एतच्चायुक्तम्, ज्ञानार्थत्वात् । उक्तं च --धर्मज्ञान
वैराग्यैश्वर्याणि बुद्धिधर्मःर्मा अधर्माज्ञा519नावैराग्यानैश्वर्याणि च । तेषामष्टानां स520प्तभिर्बध्नाति एकेन
मोचयति इति तस्य प्रधानस्य ज्ञानार्थस्य परिणत्यवस्थात्मकस्यायुक्ता सचिवापेक्षा । स्यान्म
तम्--परतन्त्रत्वात् सहायान्तरमपेक्षते, तच्च न, स्वतन्त्रत्वात् । स्यान्मतम्--क्वचित् प्रधानं कारणं क्वचि
दन्यत्, अ521व्यापित्वात्, लौकिककालादिकारणवदिति । एतच्चायुक्तम्, अप्रतिहतसर्वगतत्वात् तस्य ।
अथवा आ522त्मान्तरत्वप्रकाशनमिति आत्मा पुरुषः, आत्मनोऽन्य आत्मा आत्मान्तरम्,
तस्य भाव आत्मान्तरत्वं पुरुषाद्भिन्नं त्रिगुणस्वभावं स्वमात्मानं प्रधानं पुरुषाय प्रकाशयति । पुरुषाद्वान्यः २७-२
पुरुष आत्मान्तरम्, तस्य भाव आत्मान्तरत्वं पुरुषान्तरत्वम्, तस्मै पुरुषाय प्र523काश्य आत्मस्वरूपं
पुरुषान्तराणां प्रकाशयति, पुरुषान्तरत्वं वा चैतन्यस्वरूपमध्यस्थशुद्धकेवलत्वैः परस्परभिन्नैः पुरुषान्तरस्थैः
पुरुषान्तरेषु प्रकाशितेष्वपि अन्येषां पुरुषाणां यत् पुरुषान्तरत्वं तैरेव चैतन्यादिभिर्युक्तं प्रकाशयति ।
प्रकृतेर्वा स्वयमचेतनाया आ524चैतन्यस्वरूपस्य प्रकाशनम् । अयं हि धर्मस्तस्य ज्ञानार्थस्य स्वतन्त्रस्य
अप्रतिहतसर्वगतत्वस्य प्रधानस्य ।
एवं तस्य स्वभावधर्मं समर्थ्य इदानीमनभिव्यक्तिसाम्यावस्थानप्रतिपक्षभूतं नित्यप्रवृत्तत्वं प्रधानस्या अग्निर्दहनप्रकाशनप्रवृत्तः । ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयति । अथ कथं जीवति ?
नुमिमीते --अतस्तेन नित्यप्रवृत्तेनैव भवितव्यमिति प्रतिज्ञा । अत इत्यनन्तरोक्तधर्मत्वात् प्रधानस्य,
तद्धर्मत्वमिदानीं हेतुत्वेन व्यापारयितुमाह सामान्यतः --तत्स्वभावत्वादिति, स स्वभावो धर्मो यस्य तत्
तत्स्वभावं प्रधानं पूर्वोक्तैर्हेतुभिर्विशेषितमतस्तन्नित्यप्रवृत्तं भवितुमर्हति । इह य525द् यद् यत्स्वभावं तत् तत्
42
कथं ज्ञायते अग्निः इति अदहन्नप्रकाशयन् वा तावत् कोशकादि स्वाश्रयमात्रम्,
गृहप्रदीपकवत् ? छादनाभावोऽपि च प्रधाने ।
तेनैव स्वभावेन नित्यप्रवृत्तं दृष्टम्, यथाग्निर्दहनप्रकाशनप्रवृत्तः । यत् पुनर्नित्यप्रवृत्तं न भवति न तत्
तत्स्वभावम्, यथा न किञ्चित् तादृगिति ।
दहनादितत्स्वभावस्याग्नेस्तथाप्रवृत्त्यदर्शनात् साध्यधर्मवैकल्यं दृष्टान्तदोष इति तन्निदर्शयन्नाह —
ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयतीति, दहनतपनयोरभेदादिति । अत्रोच्यते --अथ
२८-१ कथं जीवति ? इति । जीवनमग्नेश्चेतनत्वात्, चैतन्यमाहारलाभालाभयोः पुष्टिग्लान्यादिदर्शनाद् मनुष्य
वत् । स526 चेन्धनं दहन् जीवति, स्थितेर्जीवितपर्यायत्वात् स्थितेरिन्धनदहनाविनाभावात् । अचेतनत्वमभ्युप
गम्यापि स्थितिप्र527काशनेन्धनदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथा प्रत्यक्षानुमानाभ्यामग्रहणेऽ
स्तित्वे प्रमाणान्तरासिद्धेः कथं ज्ञायते अग्निः इति अ528दहन् अप्रकाशमानः अप्रकाशयन् वा
द्रव्यान्तरं तावत् कोशकादि स्वाश्रयमात्रम् ? तत् प529रिमाणमस्य तावत्, स्वपरिमाणमात्रमपि स्वाश्रय
द्रव्यं कोशकादि अप्रकाशयन् कथम् अग्निः इत्युच्यते ? कोशक इत्युच्य530तेऽन्नपुलिका । दृष्टान्तो
गृह531प्रदीपकः । गृहे प्रज्वालितः प्रदीपको गृहप्रदीपकः, यथा गृहप्रदीप532कोऽन्नपुलिकामात्रमपि यदि न
प्रकाशयति प्रकाशात्मकः सन्न प्रदीपः इति ज्ञा533यते; अग्निवैधर्म्यदृष्टान्तो वा--गृहप्रदीपो गृहं प्रकाशय
न्नस्ति, यदि न तथाग्निः स्वमाश्रयं प्रकाशयति प्रकाशात्मकः संस्ततो नास्तीति गम्यते । किञ्चान्यत्,
भ534स्मच्छन्नाग्निसाधर्म्याभावोऽपि च प्रधानस्य च्छादनाभावादित्यत आह --छादनाभावोऽपि च प्रधान
इति । अ535ग्नेर्भस्मवत् प्रकृतेरावरणाभावाद् भस्मच्छन्नाग्नितुल्यं न भवति प्रधानमतो विशेष्य ब्रूमः--निरा
वरणाग्निदहनप्रकाशनवत् तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यम् । इति तदवस्था नित्यप्रवृत्तता । ततश्चा
नभिव्यक्तिसाम्यावस्थानानुपपत्तिः ।
स्यान्मतम्--यद्यपि प्रधानं महदादिभावेनात्मान्तरत्वप्रकाशनार्थं पुरुषस्य प्रवर्तते तथापि केषाञ्चित् कालादिकारणान्तरनिरपेक्षस्य तस्य स्वतन्त्रत्वात् सर्वपुरुषार्थप्रवृत्तत्वाच्च अनभिव्यक्तिसाम्यावस्थानानुपपत्तेश्च किमिति सततसमवस्थितसमनु
पुरुषाणां कृते प्रयोजनेऽन्येषामकृते कालक्रमेण व्यक्त्यव्यक्तिसाम्यवैषम्यावस्थाः प्रतिपद्यते, सा चास्य
43
निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्यत्वात् किं साम्यावस्थानेन ?
अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनम् ?
प्रवृत्ति प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगन्नाभ्युपगम्यते ? मृत्पिण्ड-
प्रवृत्तिः स्वभावाद् नियतेः कालाद् य536दृच्छाया वेति । एतदपि नोपपद्यते, कालादिकारणान्तरनिरपेक्षस्ये-२८-२
त्यादि । प्रधानं हि कारणं नियतिकालस्वभावेश्वरयदृच्छाद्यन्यतमानपेक्षं कारणं जगतोऽभ्युपगतं भवता,
न तु यथा लोकनये क्वचित् कालोऽपि नियतिरपीत्यादि । स्वतन्त्रत्वाच्च तस्य प्रकृतिपुरुषयोः स्वरूप
भेदपरिज्ञापनस्य स्वार्थस्यानुरूपश्रोत्राद्येकादशेन्द्रियग्रामस्य शब्दबुद्ध्यादिविकल्पग्रामस्य वचनादानविहरणा
नन्दोत्सर्गकर्मशब्दाद्यर्थग्रामस्य च निर्वर्तने स्वतन्त्रत्वान्न कारणान्तरापेक्षास्ति । सर्वपुरुषार्थप्रवृत्तत्वाच्च
कृतार्थस्याकृतार्थस्य च यथासङ्ख्यं साम्यावस्थाने 537निवृत्तौ च प्रयोजनाभाव इत्यत आह --निरवशेष
पुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्यत्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्य
त्वात् किं प्रतिनिवृत्त्या प्रयोजनम्, असिद्धौदनसूपकारनिवृत्तिवत् ? इति तदवस्थमप्रयोजनत्वम् ।
अत्र चोद्यम्--ननु प्रागुक्तम्538 --अनभिव्यक्तिसाम्यावस्थाने चा539युक्ते, अप्रयोजनत्वात्, निर्वृत्तानिर्वृत्ता
र्थक्रियौदासीन्यवदिति, अतः पुनरुक्तमिति । अत्र ब्रूमः--न, कारणान्तरापेक्षाप्रतिषेधपरत्वादस्य, प्रवृत्ति
निवृत्त्योः प्रधानस्य अप्रयोजनत्वमात्रप्रतिपादनपरत्वात् तस्येत्यदोषः ।
अव्यक्तिसाम्यावस्थानानुपपत्तेश्चेति । अप्रयोजनत्वादिभिरनभिव्यक्तिसाम्यावस्थाने अनुपपन्ने,
ततश्चाव्यक्तिसाम्यावस्थानानु540पपत्तेः किमिति किं कारणं जगदेवंस्वभावमिति न गृह्यते ? इत्यभिसम्बन्धः ।
सततसमवस्थितसमनुप्रवृत्तीति, सततं सर्वकालं समवस्थिता नित्या541नुपरता समनुप्रवृत्तिः कारण
कार्यप्रवृत्त्यात्मिका प्रकर्षेण वृत्तिर्यस्य तदिदं जगत् सततसमवस्थितसमनुप्र542वृत्ति । प्रत्यक्षकारणनाना
भेदाभिव्यक्तिस्वभावमिति, प्रत्यक्षाणि च तानि कारणानि च543 प्रत्यक्षकारणानि मृत्पिण्डदण्डचक्रोदकसूत्र-२९-१
कुलालादीनि घटादीनां कार्याणाम्, तानि नानाजातीयानि, तन्तुतुरीवेमकुविन्दादीनि पटादीनामित्येवं
प्रकाराणि, तेषां भेदाः प्रत्यक्षकारणनानाभेदाः, तैस्तेषां वाभिव्यक्तिर्घटपटादिकार्यरूपेण, सैव स्वभावो
यस्य तदिदं प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावम् । किं तत् ? जगत् । एवेत्यवधारणे, किमवधारयति ?
प्रत्यक्षदृष्टशुक्रशोणिताहारादिकारणान्येव इ544त्यवधारयति । किमतो निरस्तम् ? अव्यक्तादि अ545दृष्टं कारणा
न्तरम् । तस्माद् दृष्टकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत् किमिति नाभ्युपगम्यते ?
किमित्यदृष्टं कारणान्तरं परिकल्प्यते ? इति । एवं तावत् कारणे कार्यसदसत्त्वानियम उक्तः ।
44
शिवकस्थासकोसकुशूलघटकपालशकलशर्करिकापांशुवातायनरेणुपुनरुपचयप्राप्ता
नन्त्यस्कन्धपांशुमृत्पिण्डादेरनियतादिसदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वं
कार्यस्य ।
अतोऽवगम्यतां न किञ्चिदन्यत् फलं तच्छास्त्रेण क्रियते यल्लोकव्यवहार-
कार्यानियमोऽपि च । का546र्यमेव सदसद्भूतकालादिविशेषकारणमेवेत्यनियमः प्रधानादिशास्त्रकार
परिकल्पितकारणपूर्वकमेवेति वा । किं कारणम् ? तथानुगम्यमानदृष्टान्ताभावात् । किं तर्हि ? एतावा
न्नियमः --कारणाध्या547साविमुक्त्यनिर्मूलत्वं कार्यस्येति, तथानुगम्यदृष्टार्थत्वात्, मृत्पिण्डशिवकेत्यादि
पांशुमृत्पिण्डादेरित्य548न्तस्य दण्डकस्योपरि अनियतादिसदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वमिति
वक्ष्यमाणसम्बन्धत्वात् । कार्यमेव, सदेव असदेव वा549 कारणं कालादि, सादिकारणमित्यस्य वाऽनियम
प्रदर्शनार्थमुदाहरणमाह --मृत्पिण्डशिवकेत्यादि यावत् पांशुमृत्पिण्डादेरिति, एषां मृत्पिण्डाद्यवस्था
२९-२ विशेषाणां वातायनरेणुपर्यन्तानामेव लोके दृष्टत्वात् पुनरुपचयात् प्राप्तमानन्त्यं येषां स्कन्धानां ते पुनरुपचय
प्राप्तानन्त्यस्कन्धाः वातायनरेणुभ्यः प्रभृति पुनरुपचयक्रमेण पांशु-मृत्पिण्ड-शिवक-स्थास-कोस550क-कुशूल
घट-कपाल-शकल-शर्करिका-पां551शु-वातायनरेणव इति चक्रकक्रमेण कारणकार्यानियमो दृष्टः । उत्क्रमेणापि च
सङ्घातभेदाभ्यां कार्यकारणसदसत्त्वानियमो दृष्टः, पिण्डमुपमृद्य शिवककरणात् शिवकं चोपमृद्य पिण्ड
करणात् स्थासकादीनामन्यतममवस्थाविशेषमुपमृद्यापि पिण्डादिकरणात् क्रियाक्रियाफलक्रमेण च कदाचित्
का552रणकार्यानियमदर्शनादित्यनियतादि, इत्थमनियत आदिरस्येत्यनियतादि, जगदिति सम्बध्यते, तदेव
अनियतसदसद्भूतकारणकार्यम्, अनियतादिसदसद्भूतं कारणम्, तस्य अध्यासस्तेन553 वा कारणेन अध्यासोऽ
धिष्ठानम् । तेन कारणाध्यासेन अविमुक्तिरत्यागः कारणसामान्याविनाभावः, न तु अत्यन्तनिर्मूलो
त्पत्तिविनाशलक्षणकार्यत्वं खपुष्पवत्, तथैव लोके दृष्टत्वात् । तया अविमुक्त्या अनिर्मूलत्वं कार्य
भूतस्य जगतः ।
अतः प्रोक्तहेतोर्दृष्टकार्यकारणसदसत्त्वानियमात् परपरिकल्पितप्रधानाद्यदृष्टैककारणानुपपत्तेः कालादि फलादतिरिच्य वर्तेत इति वृथैवमादौ शास्त्रारम्भः । अत्र तु शास्त्रमर्थवत् स्यात्—
विशेषकारणैक्यानुमानाभावाच्च कारणसामान्यमात्रानुमानाच्चावगम्यताम्--न किञ्चिद554न्यत् फलं
तच्छास्त्रेण क्रियते, निरर्थका555नि शास्त्राणीत्यर्थः । किं तत् ? यल्लोकव्यवहारफलादतिरिच्य वर्तेत,
३०-१ यदपेक्ष्य शास्त्राणि सार्थकानि स्युः । तस्मादवगम्यताम्--इदं जगल्लोकप्रसिद्धमेव अनियतानुपरताद्य556न्त
दृष्टकारणकार्यप्रबन्धमिति । न तु यथान्यैः कल्पितम्--उपरतव्यापारं सत् प्रधानमतीन्द्रियं पुनरिन्द्रिय
ग्राह्यत्वादिभावेन जगत् सृजति, पुनरात्मानं संहृत्य उ557परतव्यापारं तिष्ठति । न चात्यन्तासत्कार्यं क्षणो
त्पन्नविनष्टमसम्बद्धमूलं वैतदिति । इतिशब्दो हेत्व558र्थः । को हेतुः ? शास्त्रनैरर्थक्यम् । कस्मिन् साध्ये ?
45
इदङ्काम इदं कुर्यादिति । अर्थ्यो हि क्रियाया एवोपदेशः, चित्रादिवत्, न तु लौकिके एव
गृह्यमाणेऽर्थे इदमेवं नैवं वेति विचारः । अनुपहतेन्द्रियमनःप्रत्यक्षेण लोके यथासौ
शास्त्रारम्भवृथाभावे, अत आह --वृथा एवमादौ शास्त्रारम्भः । क्व तर्हि शास्त्रमर्थवत् स्यादिति चेत्,
अतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धे । कोऽसौ ? इत्यत आह --अत्र तु शास्त्रमर्थवत् स्यात्—
इदङ्काम इदं कुर्यादिति । इदं शब्देन सर्वनाम्ना सामान्यवा559दिना सर्वाः क्रियाः फलेच्छाप्रेरितास्तत्सा
धनीः सूचयति अग्निहोत्रं जुहुयात् स्वर्गकामः, पुत्रकामो यजेत, पशुकामो यजेत, अन्नाद्य
कामो यजेत इ560त्याद्याः, क्रियाक्रियाफलसम्बन्धस्यातीन्द्रियत्वा561त् । उक्तं च --अप्राप्ये शास्त्रमर्थवत्
मीमांसाद॰ ६ । २ । १८, प्रत्यक्षादिप्रमाणैरनधिगम्ये इत्यर्थः ।
अर्थ्यो हीत्यादि । अर्थादनपेतोऽर्थ्यः । हिशब्दो य562स्मादर्थे, यस्मात् क्रियाया एवो
प563देशोऽर्थ्यः ससाधनायाः फलादिस564म्बन्धिन्याः, चित्रादिवत् । आदिग्रहणाच्चित्रपुस्तकाष्ठकर्मादिवत् ।
यथावयवस्थानविन्यासवर्णसंयोगप्रविभागविषयविनियोगाद्युपदेश एवोपयोगात् सार्थकः, न कुड्यवर्णचित्र
कारादिस्वरूपोपदेशः तत्र तदनुपयोगात्, तथा नित्यक्ष565णिकत्वादितत्त्ववर्णनं घटपटादेः त्रिगुणकारणपूर्वक
त्वादिवर्णनं जगतः सततसंप्रवृत्तिक्षणिकानुपाख्यत्वादिवर्णनं वा । स्यान्मतम्--प्रधानक्षणभङ्गादिवादा
रम्भोऽप्रत्यक्षविषयत्वात् सा566र्थकः, क्रियाक्रियाफलसम्बन्धोपदेशवदिति । एतदपि नोपपद्यते, यस्माद् न तु
लौकिक एव गृह्यमाणेऽर्थे इ567दमेवं नैवं वेति सार्थको विचार इत्यभिसम्बन्धः, प्रसिद्धार्थविष568यस्य
विचारस्यानिष्ठादोषनिष्ठत्वात् । नेति प्रतिषेधे, तु569र्विशेषणे लोके भवो लौकिकः, देशकालपुरुषक्रिया-३०-२
विशेषाद्यपेक्षरूपादिम570दर्थे कार्यकारणमृत्पिण्डादिघटाद्या571कारादिके प्रत्यक्षत एव गृह्यमाणे इदं सर्वं सत्त्व
रजस्तमःसंज्ञ572त्रिगुणात्मकमेव, न चैतदेवम्; क्षणभङ्गजन्मात्मकम्, न573 वैवम् इत्यादिविचारः किंसम्बन्धः ?
किम्फलः ? को वात्र पुरुषार्थसाधनपरिज्ञानोपयोगः ? इति विमृश्यतां भवद्भिरेव ।
46
व्यवस्थितस्तथा गृह्यत एव । तत्र पुनर्वचनं प्रत्यक्षप्रसिद्धेर्बाधकमापद्यते अनु
वादादिभावाभावे सिद्धे सत्यारम्भो नियमार्थः इति लोके दृष्टत्वात्--न यथेदं
लोकेन गृह्यत इति ।
प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः--अलोमा हरिणः, चतुष्पात्त्वे
सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि लोमशः, तस्मादेव, हरिणवत् ।
स्यान्मतम्--लोकदर्शन574मप्रमाणम्, अव्युत्पन्नलोकप्रत्यक्षव्यभिचारात्, मृगतृष्णिका575दिष्विवेति ।
अत्रोच्यते--तथा सति प्रत्यक्षस्य अप्रमाणीकरणं प्रमाणज्येष्ठस्य । मा576 च मंस्थाः--मृगतृष्णिकादिप्र577त्यक्षज्ञान
व्यभिचारात् सर्वं प्रत्यक्षं व्यभिचरतीति । किं तर्हि ? अनुपहतेन्द्रियमनःप्रत्यक्षं यत् तन्न व्यभिचर
तीति गृह्यताम् । तादृशा च प्रत्यक्षेण लोके घटपटादिर्यथासौ येन प्रकारेण येन स्वरूपेण व्यवस्थित
स्तथा गृह्यत एव स्वस्थेन्द्रियमा578नसैः, तत्र तादृशेऽर्थे पुनर्वचनम् इदमेवं नैवं वेति, प्रत्यक्षप्रसिद्धे
र्बाधकमापद्यते यदि तद् वचनं प्रमाणं स्यात् । न पुनस्तत् प्र579माणम्, तया प्रसिद्ध्या स्वयमेव बाध्य
मानत्वात् । प्रसिद्धार्थं वचनं न नियमादनुवादाद् वा अन्यत्र प्रमाणं स्यादित्यतो ज्ञापकमाह --अनुवादादि
भावाभावे यः सिद्धे सति आरम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात्, लोकव्यवहारा
नुवादि व्याकरणादिशास्त्रमपि लोकत एवेति कृत्वा । कीदृक् पुनस्तद् वचनम् ? इत्यत आह --न यथेदं
लोकेन गृह्यत इति । इतिशब्दः प्रदर्शने, इदं तद्वचनं प्रसिद्धेर्बाधकाभिमतमिति प्रदर्श्यते । कथम् ?
३१-१ नेति प्र580तिषेधे, येन प्रकारेण यथा, यथा मृत्पिण्डदण्डचक्रसूत्रोदककुलालपरिस्पन्दनिर्वृत्तो घटः पृथुकुक्ष्यादि
स्वरूप उदकाद्याहरणसमर्थ इति 581लोकेन चक्षुरादिभिर्गृह्यते नायमेवंस्वभावः । किं तर्हि ? यथाहं ब्रुवे
सर्वसर्वात्मकत्वात् पटकटरथादिरूपोऽपि, गुणकर्मसामान्यविशेषसमवायाश्रयः परमाण्वाद्यस्मदत्यन्तापरोक्ष
पार्थिवद्रव्यारब्धस्तद्व्यतिरिक्तोऽवयवी, र582थाङ्गादिवद् बुद्ध्या विभज्यमानो विभज्यमानो न परमा583णुषु न
रूपादिषु न बुद्धिमा584त्रे वा तिष्ठति निरुपाख्यत्वादिति वा, तथा तथा भवतीति । शास्त्रविद्वचनं मा
भूदनर्थकमिति प्र585सिद्धेर्बाधकमापद्यते इति न्याय्यमुच्यते । यथोक्तम्—
तस्मादप्रमाणं प्रत्यक्षविरुद्धत्वाच्छास्त्रकारवचनम् ।
शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् । एवं च सति को दोषः ? तत्र प्रत्यक्षाप्रमाणी पृथिवी अवसुधा, पदार्थत्वात् महाभूतत्वात्, आकाशवत् । एवं शेषपदार्थेष्वपि शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वात् । न,
करणे स586र्वविपर्ययापत्तिस्तर्कतः, सर्वभावानां प्रत्यक्षप्रमाणसिद्धानां विपर्यय आपादयितुं शक्यते ।
तद्यथा --अलोमा हरिणः, चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि 587लोमशः,
तस्मादेव हेतोः, हरिणवत् । यूका पक्षिणी, षट्588पात्त्वात्, भ्रमरवत् । भ्रमरोऽपक्षः, षट्589पात्त्वात्,
47
दृष्टान्तभेदात् ।
यूकावत् । तथा 590पृथिव्यवसुधा, पदार्थत्वात्, आकाशवत् । असाधारणधर्मसम्बन्धेनापि रूपरस
गन्धस्पर्शधर्मसम्बन्धिनी न भवति । 591पृथिव्यवसुधा, महाभूतत्वात्, आकाशवत् । आकार-गौरव
रौक्ष्यादिधर्मसम्बन्धिनी न भवति, तत एव, तद्वत् । तथा बौद्धमतेऽपि पृथिवी न भूः, महाभूतत्वाद्
रूपत्वाच्च, जलवत्; न क592क्खट-धारणधर्मा, तत एव, तद्वत् । एवं शेषपदार्थभेदेष्वपीति जलानला-३१-२
निलेषु व्योमनीन्द्रियादिषु आत्मादिषु यथाप्रक्रियं यथासम्भवं च स्वरूपनिराक593रणम्, असाधारणधर्म
निराकरणे च पदार्थत्वमहाभूतत्वरूपत्वादिहेतुकानि साधनानि योज्यानि महदहङ्कारतन्मात्रेन्द्रियशब्दादिषु
आत्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु
क्षित्युदकज्वलनपवनेषु चक्षुरादिषु रूपादिषु च । दृष्टान्तभेदादिति भूमेराकाशदृष्टान्तवदाकाशस्य भूम्यादि
दृष्टान्तेन तथा जलादेरपि परस्परतस्ते ते धर्मा निराकार्या इतरमितरस्य दृष्टान्तं कृत्वेति ।
तार्किक आह --शास्त्रनिरूपणविपरीतमप्रमाणमित्यादि । शास्त्रेण निरूपणं शास्त्रे निरूपणं वा
शास्त्रनिरूपणम् । सन्दिग्धविपर्यस्ता594व्युत्पन्नबुद्ध्यनुग्र595
हार्थं हि शास्त्रेण निरूपयन्ति सन्तो वस्तु अनुग्राह्येभ्यः
शिष्येभ्यः--प्रकृतिपुरुषावेव, क्षणभङ्गः, विज्ञानमात्रमेव, द्रव्यगुणादि वा, इति शास्त्रस्यापवादत्वा
च्छास्त्रेणापोदिताद् विपरीतं व596स्तूच्यमानमप्रमाणम्, शास्त्रस्य सन्देहाद्यपवादत्वात् । न हरिणादिस्वभावादि
अप्रमाणम्, तत्र शास्त्रेण 597मोह एव व्यापार इति तन्निरपवादं हरिणस्वरूपादि, तस्य निरपवादत्वात्
तत्तु लोकेन यथा गृहीतं तथैव । आ598दिग्रहणाद् मण्डूकस्वरूपादि । तत् प्रमाणमेव, निरपवादत्वात्,
अग्नेरिवौष्ण्यमिति । अत्रोच्यते --न, स599र्वस्यैवापोदितत्वात् । यथा हि शास्त्रं घटादिव600स्तु परिकल्प्य
अपवादप्रवृत्तं तथा हरिणादिस्वरूपं प्रत्यक्षतो लोकप्रसिद्धमप्यपवदति निरङ्कुशत्वात् । तत् कथमिति चेत्,
देशका601लकृतविशेषैकान्तिन इत्यादि ।
अथवा शास्त्रनिरूपणविपरीतमप्रमाणम्, निरपवादत्वात् इति वक्ष्यते, शास्त्रनिरूपणं सर्वस्यैवापोदितत्वाद्देशकालकृतविशेषैकान्तिनः । सर्वसर्वात्मकैकान्ते मण्डू
पृ602थिवीगन्धवत्त्वादि प्रकृतिपुरुषादि वा, तस्य वा603 विपरीतं तर्कतः प्रतिपाद्यमानमप्रमाणम्, प्रत्यक्षतर्कयो-३२-१
48
कोऽपि लोमश एव, अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽतदात्मकत्वात्
र604विषयार्थत्वाच्छास्त्रस्य केनापोद्यते शास्त्रम् ? न हरिणस्वरूपादि । विपरीतमप्रमाणम् इति वर्तते,
कस्य ? प्र605त्यक्षप्रसिद्धेः । कस्मात् ? सापवादत्वात् । तद्धि हरिणालोमत्वादि प्रत्यक्षप्रसिद्धेन लोमशत्वा606दिना
निराक्रियमाणत्वादप्रमाणमेवेति । लौकिक आह --न, सर्वस्यैवापोदितत्वादिति । शास्त्रेष्वपि हि हरिण
स्वरूपादि प्रत्यक्षसिद्धमपोद्यत एव, कथं निरपवादत्वं शास्त्राणाम् ? वरं हरिणस्वरूपादिविपरीतप्रतिपादनं
तर्कतः तन्मात्रापवादात्, तार्किकैस्तु शास्त्रेण सर्वमपोद्यते प्रत्यक्षतो लोकप्रसिद्धं कारणं कार्यं च । तत्
कथमिति चेत्, देशकालकृतविशेषैकान्तिनः, 607देशकृतः कालकृतश्च विशेषो देशकालकृतविशेषः, स
एवैकान्तः, स यस्यास्त्यसौ देशकालकृतविशेषैकान्ती, तस्य वादिनः प्रतिदेशं प्रतिसमयं च स608र्वं विशि
ष्टमेव न समानं किञ्चित् । अतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात् कुतो
हरिणः ? कुतस्तस्य लोमाद्यवतिष्ठते ? अतः सर्वमपोदितम्, 609किं वा नापोदितम् ? किं वात्र प्रत्यक्ष
मनुमानं चेति ?
तथा सर्वसर्वात्मकैकान्ते मण्डूकोऽपि लोमश एव, स्थावरस्य जङ्गमतां गतस्य स्थावरस्य
स्थावरतां जङ्गमस्य स्थावरतां जङ्गमस्य जङ्गमतां गतस्य इति वचनादिति । ननु तेन
वादिना सर्वं समर्थितम्, नापोदितमिति चेत्, सर्वस्य सर्वात्मकत्वे सर्वैक्यात् किं तत् सर्वम् ? इत्यपोदित
मेवेति, भिन्नार्थसमूहवाचित्वात् सर्वशब्दस्य ।
३२-२ अर्थानर्थविषयसामान्यविशेषनानात्वैकान्ते । अर्थविषयं सामान्यम्, अर्थविष610यश्च विशेषः । कुतोऽणुहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासम
तद्यथा--द्रव्यस्य पृथिव्यादेरर्थविषयं सामान्यम् --रूपरसगन्धस्पर्शवती पृथिवी वै॰ सू॰ २ । १ । १,
यत्रैतच्चातुर्गुण्यं सा पृथिवी, रूपस्पर्शरसद्रवस्नेहवत्य आपः, एवं यत्र रूपस्पर्शौ तत् तेजः, यत्र स्पर्श एव स
वायुरिति सामान्यम् । विशेषः पुनरितरेतरधर्मव्यावृत्तिभिरित611रत्र चतुःपञ्चद्व्येकगुणत्वं यथासङ्ख्यम् ।
तेषामेवानर्थसामान्यं पृथिवीत्वम्, तत्सम्बन्धलभ्यत्वात् पृथिवीबुद्ध्यभिधानयोः, एवमप्तेजोवायुत्वानि
सामान्यानि, 612विशेषाश्चेतरेतरेभ्यस्त एव, स्वसामान्यभेदा वा 613विशेषाः । तानि द्रव्याणि गु614णाः कर्म
सामान्यानि विशेषाः तत्समवायलक्षणश्च सम्बन्ध इत्येते पदार्था ना615ना, स्वतत्त्व-प्रयोजन-लक्षण-म616त्यभिधान
49
वायाः, द्रव्यादीनामितरेतरानात्मकत्वादत्यन्तमन्यत्वान्निर्मूलत्वात् सर्वथा तत्त्व
वृत्तिव्यतीतत्वात्, खपुष्पवत्; अन्यथा बालकुमारवत् ।
भेदादिति ये वदन्ति तेषां तन्नानात्वैकान्ते अतदात्मकत्वात् कु617तोऽणुहरिणमण्डूककारणकार्य
धरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवा618याः ? अणुग्रहणेन हरिणमण्डूकसमवायिकारण
द्रव्यग्रहणं परमतेन । हरिणमण्डूकग्रहणेन स619म्बद्धाणुद्व्यणुकाद्यारम्भनिर्वृत्तावयविद्रव्यं कार्यं गृह्यते । तस्य
हरिणमण्डूकादिद्रव्यस्य धरण्यां संयोगो गुणः, उत्प्लवनं कर्म, भवनं भावः सत्ता, व्यावृत्तिर620न्यभवनविल
क्षणो विशेषः, तेषां तथासमवायः सम्बन्ध इति षडप्येते पदार्था व621क्ष्यमाणखपुष्पदृष्टान्ता न सन्ति । का
तर्हि भावना ? नास्ति परपरिकल्पितं द्रव्यम्, गुणकर्मसामान्यविशेषानात्मकत्वात्, ख622पुष्पवत्, तेभ्योऽ-३३-१
त्यन्तमन्यस्वभावत्वाद्वा । न गुणकर्मणी स्तः, अद्रव्यात्मत्वात्, खपुष्पवत् । एवं सामान्यविशेषसम
वायाः । न द्रव्यं सत्, अ623गुणकर्मत्वात्, खपुष्पवत्; असामान्यविशेषात्मत्वात्, खपुष्पवत् । न पृथिवी
पृथिवी इति व्यपदेश्या, पृथिवीत्वादत्यन्तमन्यत्वात्, जलवत् । पृथिवीत्वं पृथिवीत्वम् इति न
व्यपदेश्यम्, पृथिव्या अत्यन्तमन्यत्वात्, जलतावत् । न सन्ति गुणकर्मसामान्यविशेषसमवायाः,
अद्रव्यात्मकत्वात्, खपुष्पवत् । एवमेकैकमपि इतरानात्मकत्वात् खपुष्पवन्नास्ति, इतरस्वरूपवद् वा
न स्वा624त्मस्वरूपमिति शेषपदार्थदृष्टान्तभेदा625दायोज्यमिति । द्र626व्यं भव्यम्, द्रव्यं च भव्ये पा॰ ५ । ३ । १०४
इति वचनाद् भवतीति भव्यं द्रव्यम्, भवनं च भावः । भवनादन्यत्वाद् द्रव्यादयो न सन्त्येव वन्ध्या
पुत्रवत् । भवनमपि द्रव्यादन्यत्वाद् नास्त्येव वन्ध्यापुत्रवत् । न भवति वा द्रव्यम्, भवनस्वरूपानापत्तेः,
वन्ध्यापुत्रवत् । एवं भवनमपि द्रव्यस्वरूपानापत्तेः तद्वत् । एवं गुणादयोऽपि । एवं व्यावृत्तिः समवायश्चेति ।
अथवा क्रियागुणव्यपदेशाभावादसदेव कार्यं प627श्चाज्जायते इति, तन्नोपपद्यते, निर्मूलत्वात्, हरिणादिस्वरूपविपरीतोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेत्, न, लोमशालोमशैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेत्, न, दृष्टान्तस्य
खपुष्पवत् । न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यत्वात्, खपुष्पवत् । एवमगुणत्वाद्
गुणादन्ये, असामान्यत्वात् सामान्यादन्ये, अविशेषत्वाद् विशेषादन्ये, अकारणत्वात् कारणादन्यत्,
अकार्यत्वात् कार्यादन्यद् नास्ति । एतेभ्यो हेतुभ्यः कुतोऽणुह628रिणमण्डूककारणकार्यधरणिसंयोग
गुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः ? न सन्तीत्यर्थः । त629दुपसंहृत्योच्यते --सर्वथा तत्त्व
वृत्तिव्यतीतत्वात् । तस्य भावस्तत्त्वम्, तत्त्वस्य वृत्तिस्तदतत्त्वेन तत्स्वरूपान्यस्वरूपेण च वृत्तिः,३३-२
50
उक्तवत् तुल्यत्वाल्लोकस्य चाप्रमाणीकृतत्वादेवं वचनेऽभ्युपगमविरोधात् ।
यथा द्रव्यमेव वर्तते तथा तथा रूपरसादिगु630णस्थितिगत्यादिक्रियाभवनव्यावृत्तिसम्बन्धि, एकपुरुषपितृ
पुत्रत्वादिधर्मसम्बन्धित्ववदिति । तां631 वृत्तिं सर्वथा व्यतीतत्वा632दणुद्रव्यादिषट्पदार्थानां सविकल्पानाम
सत्त्वम् । खपुष्पवदित्यन्ते दृष्टान्त उपदिष्टः सर्वत्र द्रष्टव्यः, तथा च योजितम् । अन्यथेति वैधर्म्येण
बालकुमारवत् । यदस्ति तत् तदतत्स्वरूपतत्त्वव्यतीतं न भवति, यथा बाल एव कुमारः कुमार एव च
बालः, अन्यौ च तौ अवस्थाभेदात्, बा633लत्वमूलं कुमारत्वं कुमार634त्वान्यच्च बालत्वमिति तदतत्त्वरूपा तत्त्व
वृत्तिः, तां व्यतीत्य न स बालः कुमारो वेति, स च संस्तत्त्ववृत्तिव्यतीतो न भवतीति ।
हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्र635तिज्ञत्वादेवातथात्वमिति चेत् । चेदित्याशङ्का
याम्, स्या636दाशङ्का--हरिणस्वरूपं लोमशत्वम्, तस्य वितथोक्तिरलोमा हरिण इति, तस्यां वितथोक्तौ प्रसिद्धि
विरुद्धा प्रतिज्ञा यस्य स प्रसिद्धिविरुद्धप्रतिज्ञः, तद्भावः प्रसिद्धिविरुद्धप्र637तिज्ञत्वम्, तस्मादेव अ638तथात्व
मिति । अत्रोच्यते --न, उक्तवत् तुल्यत्वात् । नेति प्रतिषेधे, नैत639दप्युपपद्यते । 640किंवत् ? उक्तवत्,
उक्तेन तुल्यमुक्तवत् । यथोक्त641म् --शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति, तेनैतदपि तुल्यम्—
हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्र642तिज्ञत्वादेव अतथात्वम् इति, अत्रापि उत्तरस्यापि तुल्यत्वात् ।
३४-१ कथमिति चेत्, न643, सर्वस्यैवापोदितत्वादित्यादि सर्वं तदेव यावत् ख644पुष्पवत्, अन्यथा बालकुमारव
दिति । किञ्च, लोकस्य चाप्रमाणीकृ645तत्वात्तथा कुतः प्रसिद्धिविरोधः ? क्व646 वा तत् प्र647सिद्धमिति ।
किञ्चान्यत् --ए648वं वचनेऽभ्युपगमविरोधात् । ननु भवतामेकान्तवादिनां लोकमप्रमाणीकृत्य लोक
प्रसिद्धिविरुद्धप्र649तिज्ञत्वदोषापा650दनमभ्युपगमविरोधाय कल्पते, तस्मादयुक्तमेवं वक्तुमिति ।
स्यान्मतम्--651प्रतिज्ञादोषद्वारेण हरिणस्वरूपादिविपरीतप्रतिपादनाप्रामाण्यं न शक्यते मयाभ्यु प्रत्यक्षप्रसिद्धिविषयत्वाल्लोकस्याप्रमाणीकृतत्वात् प्रत्यक्षस्य च इहेव तवैव सर्वत्रापि
652पेतविरोधात्, हेतुदोषद्वारेण शक्नोमीत्यत आह --लोमशालोमैक्ये सपक्षासपक्षा653वृत्तिवृत्त्योरतर्क
इति चेत् । चतुष्पात्त्वे सति उत्प्लुत्य ग654मनाद् हरिणो 655निर्लोमा, लोमशो मण्डूकः इत्युभयोरुभय
51
सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः । अविशेषैकान्ते तावत् कुतोऽन्यपक्षोऽसपक्षो
धर्मापत्तौ लोमशालोम्नोरैक्ये सति अयं हेतुर्धर्मपरिकल्पकृताद्भेदाद् हरिणालोमत्वे साध्ये सपक्षे निर्लोम
न्यवृत्तेः असपक्षे च लोमशे वृत्तेर्विरुद्धो हेतुः चतुष्पात्त्वे सति उत्प्लुत्य गमनात् इत्यापद्यते, सपक्षासपक्ष
व656र्तित्वात् साधारणानैकान्तिको वा, लोमशालोमैक्ये पक्षाभेदाद् धर्माभेदे च सपक्षासपक्षाभा657वाद
साधारणानैकान्तिको वा । तस्मादेषोऽतर्कः । अतर्कत्वाच्चास्य हरिणादिस्वरूपविपरीतप्रतिपा658दनमप्रमाणम् ।
चेदित्याशङ्कायाम्, एवं चेन्मन्यसे, त659न्न, दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वात् । दृष्टान्तो हि लोके
प्रत्यक्षप्रमाणप्रसिद्धो घटपटादिरर्थः, तद्विषयं च साध्यसाधनसमन्वयव्यतिरेकविभावनम्, सर्वानुमानस्य
सर्वावयवानां च तद्बलेन साध्यसिद्धौ सामर्थ्यसिद्धेः । यथोक्तम् --दृष्टान्तबलाद्ध्यवयवसिद्धिः, तदाश्र
यत्वात् सर्वावयवानाम् । तेन दृष्टान्तस्वतत्त्वम660न्विष्यते । प्रत्यक्षत्वाच्च तस्य तद्वद् वस्तुप्रतिपत्तेरशेषं
त661व सिद्धान्तदर्शनमवभोत्स्यते । प्रत्यक्षग्राहे च सिध्यति परोक्षग्राहः सिध्येत्, तदसिद्धौ स662म्भाव-३४-२
नाऽभाव एव इति । ततस्तस्य दृष्टान्तस्यासिद्धिः, लोकस्याप्रमाणीकृतत्वात् प्रत्यक्षस्य
च । दृष्टान्तस्याभावे कुतो दार्ष्टान्तिकसाध्यसाधनसमन्वयव्यतिरेका इति प्रत्यक्षनिराकरणे त663र्कासिद्धिरेव,
कुतस्तर्कातर्कत्वविचारः ? इति तदवस्थो हरिणादिस्वरूपविपरीतापत्तिदोषः ।
किञ्चान्यत् --इ664हेवेत्यादि यावदसत्त्वापत्तेरिति । य665था हरिणस्वरूपनिराकरणे भवान् 666यं यं दोषं व्यावृत्तिर्वा, तत्त्व एव तथाभिव्यक्तेः ? विशेषैकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा,
ममापादयति स स तवैव, अत्र च वीप्सार्थो द्रष्टव्यः--तव तवैव ए667कान्तवादिनः, एवकारोऽवधारणे,
यथास्मिन् साधने मम दोषो नास्ति, तवैव इति त्वदभ्युपगमानुरूप्येणोपपादितं त668था नात्रैव, किं तर्हि ?
सर्वत्रान्यत्रापि पक्षहेतुदृष्टान्तेषु दोषास्तवैव न ममेत्यर्थः । अप्रमाणीकृतत्वाल्लोकस्य प्रत्यक्षस्य च
इति वर्तते, कारणान्तरोपन्यासोऽप्येषोऽभिधीयते --सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः । यदिष्टं भवता
मन्वयव्यतिरेकाभ्यामर्थानुमानम्, तौ च सपक्षासपक्षयोर्वृत्त्यवृत्ती, तद्बलेन साध्यसिद्धिः, तयोरेव चा669
सत्त्वमापद्यते । ततस्त670स्याः सपक्षासपक्षवृत्त्यवृत्त्योर्यथासङ्ख्यमसत्त्वापत्तेः तवैव अविशेषैकान्तवादिनो 671विशे
षैकान्तवादिनः तदुभयानेकत्वैकान्तवादिनो वेति हेतूद्देशमात्रमेतत् । तदिदानीं प्रत्येकं विधीयते--तत्र ताव
दविशेषैकान्ते कुतोऽन्यपक्षः, असपक्षः, व्यावृत्तिर्वा ? अविशेषः सामान्यम्, अविशेष एव
इत्येकान्तः सर्वं सर्वात्मकमिति, त672स्मिन्नविशेषैकान्ते तव ग्राहे कुतोऽन्यपक्षः, अन्यस्य पक्षोऽन्यपक्षः, प्रति
52
तथाऽस्थितेः ? उभयानेकत्वैकान्ते साध्यसाधनधर्मधर्मिण एव कुतः, तथाऽपूर्वत्वात् ?
३५-१ वादिनोऽन्य673स्याभावात् तवापि चान्येनाविशेषात् सर्वसर्वात्मकैकत्वाविशेषात् । अथवा अन्यस्य वचनस्या
भावात् त्वद्वचनात्मकत्वादेव सर्ववचनानां त्वदन्यव674चनत्वविशेषाभावादेव वा । अथवा 675किं नः परवादि
व676चनयोर677भावाभ्युपगम-निष्ठुरवचनाभ्याम् ? अन्यश्चासौ पक्षश्चेत्यन्यपक्षोऽर्थोऽस्तु, स कुतः, त्व678त्पक्षसर्वै
का679त्मकत्वादर्थाविशेषैकान्तात् ? एवं नित्यः680 शब्दः, अकृतकत्वात्, आकाशवत् इति वादिनोऽनित्यशब्द
पक्षवक्तृवचनवाच्यानामभावः । तद्वत् तदनित्यधर्मसामान्येन समानस्य घटादेरभावान्नित्यैकान्तवादिनोऽ
सपक्षाभावः । तदभावाद् व्यावृत्त्यभावः । वाशब्दात् कुतः स्वपक्षः सपक्षः तद्वृत्तिर्वा, सर्वसर्वात्मकैक
त्वाभेदादेव ? स्यान्मतम्--आविर्भावतिरोभावयोरभूत्वा भावाद् भूत्वा चा681भावादनित्यत्वकृतकत्वे स्त एव
अविशेषवादिनोऽपीति । एतच्चायुक्तम्, कुतः ? तत्त्व एव तथाभिव्यक्तेः । तत्त्वमेकत्वम्, तस्मिंस्तत्त्व
एव तथा तेन प्रकारेण तथा अभिव्यक्तेः । किमुक्तं भवति ? मृद एवाभिन्नाया अन्तर्लीनाविर्भावतिरोभाव
मात्रत्वादङ्गुलिवक्रप्रगुणावस्थयोरिव अवस्था682विशेषाभिव्यक्तेः किमन्या मृत् सा पिण्डशिवकघ683टाद्यवस्थासु ?
तस्मात् तत्त्व एव तथाभिव्यक्तेः कुतोऽन्य684पक्षोऽसपक्षो व्यावृत्तिस्तत्पक्षः सपक्षस्तत्सत्त्वं चेति साधूच्यते--685तवैव
अविशेषैकान्तवादिनः सपक्षासपक्षवृ686त्त्यवृत्त्योर्हरिणादिस्वरूपविपरीतापादनसाधनेष्विव असत्त्वापत्तिरिति ।
तथा विशेषैकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा687 ? देशतः परमाणुशो रूपादिशो विज्ञान
मात्रशोऽनुपाख्यत्वशश्च भेदात् कालतोऽत्यन्तपरमनिरुद्धक्षणादू688र्द्धमनवस्थानाच्च कुतस्तत्पक्षः, अत्रापि तस्य
३५-२ प689क्षो वक्तुर्वचनस्य वा, स एव पक्षः इत्यर्थ एव वा, अनित्यः शब्दः इति धर्मधर्मिणोर्विशेषणविशेष्ययो
श्चासम्भवात् । कुतः सपक्षः, अर्थान्तरसम्बद्धसामान्याभावात्, साध्याभावसामान्याभ्युपगमे स690पक्षासपक्षा
विशेषप्रसङ्गात् । कुतः सत्त्वं तत्र, तदभावात् कृतकत्वादिसविकल्पधर्मान्तराभावात् परस्परविलक्षणनिर्व्या
पारधर्ममात्रत्वात् सर्वधर्माणां निरुपा691ख्यत्वशून्यत्वपरमार्थत्वाच्च । पूर्ववच्च 692प्रतिवादिपक्षासपक्षव्यावृत्त्यभावो
वाशब्दात् । 693पूर्ववच्चोपसंहृत्य तदर्थावबोधनो हेतुरुच्यते --तथाऽस्थितेः । तेन प्रकारेण तथा क्षणिक
निर्व्यापारशून्यत्वप्रकारेण अस्थितेः कस्यचिदर्थस्येति विशेषैकान्तेऽपि सर्वत्र सपक्षवृत्त्याद्यसत्त्वापत्तिरित्थमिति ।
तथा उभयानेकत्वैका694न्ते । उभयमिति सामान्यविशेषौ, तदुभयम695नेकं भिन्नं परस्परतः दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणाल्लोकत्वापत्तेः प्रतिज्ञातव्याघातः । शास्त्रत्वादलोकत्वमिति चेत्, न, लोकाश्रयत्वात् तेषां शास्त्राणाम् । तानि हि
इत्येतस्मिन्नप्येकान्ते साध्यसाधनधर्मधर्मिण एव कुतः ? साध्यस्य ता696वदनित्यत्वस्याभावः, धर्ममात्रस्य
53
शास्त्राणि सामान्यविशेषकारणकार्यमात्राणां सर्वत्राध्यारोपेण प्रणीतानि ।
निर्मूलत्वात्, खपुष्पवत्; तथा साधनस्यापि कृतकत्वस्य । कृतमित्यनुकम्पितं कुत्सितमज्ञातं वा कृतकम् ।
निर्मूलत्वं पुनर्द्रव्यादत्यन्तभिन्नत्वादिति धर्मयोरभावः । धर्मिणोरपि शब्दघटयोः अगुणाकर्मत्वादिभ्यो
हेतुभ्यः पूर्वोक्तवदभाव एव । तत्सङ्ग्रहहेतुरप्युच्यते --तथाऽपूर्वत्वात् । अपूर्वत्वममूलत्वम्, द्रव्यगुणादीनां
परस्परतोऽत्यन्तमन्यत्वात् । एवं तावत् सपक्षासपक्षवृत्त्यवृत्तिविपरीतत्वात् तवैव अतर्कत्वदोषो दृष्टान्तबलात्
तर्कसिद्धेरित्यविशेषविशेषोभयानेकत्वैकान्तवा697देषूक्ता दोषाः ।
किञ्चान्यत्, दृष्टान्तस्य प्रत्यक्षत्वात्, अनुमानत्वाद्धेतोः, उपनयस्य उपमानत्वात्, आगमत्वात्३६-१
प्रतिज्ञायाः, दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नम् । तस्माच्च लोकत्वम्, दृष्टान्तसंवादित्व
प्रतिपादनार्थत्वाच्छास्त्रार्थस्य तार्किकाणां तर्कैरुपतिष्ठतां व्या698ख्यार्थम् । यथोक्तम् --लौकिकपरीक्षकाणां
यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः न्यायसू॰ १ । १ । २५ इति । त699था लोको दृष्टान्तः, त700द्विरुद्धं यदभिधीयते
तद् दृष्टान्तविरुद्धमिति । ततः को दोष इति चेत्, प्रतिज्ञातव्याघातः । किं प्रतिज्ञातम् ? शा701स्त्रनिरू
पणविपरीतमप्रमाणम्, न हरिणस्वरूपादि, निरपवादत्वादिति, तद्व्याह702न्यते शास्त्रप्रमाणीकरणे, प्रत्यक्ष
बलाल्लोकस्य प्रवृत्तत्वात् ।
शास्त्रत्वादलोकत्वमिति चेत् । स्यान्मतम्--ननूक्तं शास्त्रकाराः स्वदृष्टार्थप्रतिपादन
कुशला बुद्धिसंवादार्थं दृष्टान्तप्राणैस्तर्कैः शास्त्रार्थान् प्रतिपादयन्ति, न पुनः शास्त्रार्था 703लोके
प्रत्यक्षीकर्तुं शक्याः । तत एव तदर्थवाचीनि शा704स्त्राण्यलोकः इति । तच्च न, लोका
श्रयत्वात् तेषां शास्त्राणाम् । तानि हि शास्त्राणि, यस्मादर्थे हिशब्दः, यस्मात् तानि सामान्य
विशेषकारणकार्यमात्राणां सामान्यमात्रस्य द705ध्नि कारणमात्रस्य स्नेहशौक्ल्यादेर्दृष्टस्य विशेषमात्रस्य
चार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्रा706ध्यारोपेण प्रणीतानि । क्षीरस्यैव स्नेहादिसामान्यस्य
कारणाख्यस्य संस्थानमात्रं दृष्ट्वा दध्याद्यवस्थाविशेषमन्तरेण तस्य सामान्यस्य स्थित्यभावमपश्यद्भिः यथेदं
संस्थानमात्रम्, न कार्यं न विशेषस्तथान्येऽपि घटपटादयोऽर्थास्त्रिगु707णप्रधानसंस्थानमात्रम् इति सर्वत्रा
ध्यारोप्य तदर्थानि शास्त्राणि प्रणीतानि कारणमेव सामान्यमेव सर्वत्र इत्येतस्यार्थस्य प्रतिपादनप्रसङ्गेन ।३६-२
तथा अर्चिषां प्रतिक्षणोत्पत्तिविनाशपा708र्थक्यानि दृष्ट्वा रूपरसस्पर्शगन्धमूर्त्त्यादिसामान्यावस्थानमन्तरेण
तदसम्भवमपश्यद्भिः यथेदं विशेषमात्रम्, न सामान्यं न कारणं तथान्येऽपि महीमहीध्रसरित्समुद्रद्वीप
गगनतारानक्षत्रग्रहगणादयो भावाः इति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि तत्प्रतिपादनप्रसङ्गवचनरचना
विभङ्गतरङ्गापारतोयसमुद्रीभूतानि प्र709णीतानि ।
54
अन्यत्र दृष्टस्याध्यारोपाद् घटतत्त्ववदलौकिकत्वमिति चेत्, न, व्यामोहस्य
मृगतृष्णिकादिवदलौकिकत्वात्तथा ।
तथाच तत्र प्रतिज्ञादीनामप्यनुपपत्तिः, यदि यथा लोकेन गृह्यते न तथा
वस्तु, प्रतिज्ञा तावद् यथा गृह्यमाणा अविशेषादेर्न तथा स्यात् । ततश्चांशे
अ710न्यत्र दृष्टस्याध्यारोपाद् घटतत्त्ववदलौकिकत्वमिति चेत् । स्यान्मतम्--लौकिकम्
इति इन्द्रियग्राह्यमुच्यते घटरूपादिवत् । य711दत्र घटे घटत712त्त्वं पृथुकुक्ष्याद्याकारविशेषस्तदन्यत्र घटा
न्तरेऽध्यारोप्यते, तच्च नास्ति अध्यारोपा713देव । लोकसंवादात्तु प्रतिपादनार्थोऽध्यारोपः । एवं शास्त्राणा
मप्यध्यारोपादेवालौकिकत्वमिति नास्ति प्रतिज्ञातव्याघातदोषो यं भवान् मन्यते लोक714त्वापत्तेरिति ।
अत्र ब्रूमः --न, व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् तथा । तेन प्रकारेण तथा, सत्यम्,
भवति तदलौकिकमविशुद्धत्वाद् मृगतृष्णिकादिज्ञानवत् । विशुद्धलोकस्य न पुनरुपपद्यते, मृगतृष्णिकाचदेव
तस्य व्यामोहस्याप्रामाण्यप्रसङ्गात् । ऊ715षरभूप्रदेशे ग्रैष्मोष्मसन्तप्तचक्षुषो रविकिरणाः पतिताः प्रत्युत्पतन्तो
दूराद् व्यामोहहेतवस्तोयवदाभासन्ते । तस्माच्छा716स्त्रविज्ञानस्य मृगतृष्णिकाविज्ञानवदप्रामाण्यप्रसङ्गा
दसमञ्जसोद्ग्राहम् ।
किञ्चान्यत् --तथा च तत्र प्रतिज्ञादीनामप्यनुपप717त्तिः । न केवलं शास्त्रविज्ञानाप्रामाण्यमेव,
किं तर्हि ? तेन प्रकारेण तथा च ए718वं च कृत्वा तत्र सति तस्मिन्नलौकिके मृगतृष्णिकावत् प्रतिज्ञादी
३७-१ नामप्यवयवाना719मनुपपत्तिः । कथम् ? यदि यथा लोकेन गृह्यते न तथा वस्तु । यदीति परा
भ्युपगमं दर्शयति, यदि प्रतिपादनकौशलेन प्रतिपादनबुद्धिसंवादमात्रत्वेन दृष्टान्तमुपादाय यथाहं युक्त्यो
पपादयामि शास्त्रेण च तथा तद् वस्तु न तु यथा लोकेन गृह्यते तथेति भवतोऽभिप्रायः । तत्र प्रतिज्ञा
तावद् यथोक्ता गृह्यमाणा अविशेषादेर्न तथा स्यात् । अविशेषैकान्तवादे तावत् सर्वस्य सर्वात्मक
त्वात् नित्यः शब्दः इति प्रतिज्ञा यथा श्रोत्रेण गृह्यते न तथा भवितुमर्हति । किं कारणम् ? नेत्रादि
ग्राह्यरूपाद्यात्मिकापि सेति कृत्वा । एवं विशेषैकान्तवादेऽपि अनित्यः शब्दः इति प्रतिज्ञा अकार
निकारादिवर्णविज्ञानानां देशकालकृतात्यन्तनानात्वक्षणिकत्वशून्यत्वनिरुपाख्यत्वात् परस्परापेक्षाभावे सर्व
भावाभावे च यथा गृह्यते न तथा स्यात् । एवमुभयानेकत्वैकान्ते पूर्ववदन्यतरग्राह्यस्य इतरपक्षनिरपेक्षस्या
भावात् ।
ततश्चांशे प्रत्यक्षविरोधः । ततश्चेति तस्मादेव हेतोर्लोके गृह्यमाणस्य विपरीतत्वादविशेषैकान्ते प्रत्यक्षविरोधः, अंशे स्ववचनविरोधः, अंशेऽभ्युपगमविरोधः, स्वोक्तविपर्ययरूपाभ्यु किञ्चित् तथा किञ्चिदन्यथा उन्मत्तप्रतिपत्तिवदिति चेत्, एवं तर्हि साक्षा
तावत् प्रत्यक्षविरोधः, अंशे भागे, तस्यैव वस्तुनः अविशेषैकान्तवादिपरिकल्पितस्य प्रत्यक्षोपलभ्यस्य विशे
55
पगमात् । अथ तथा ततो न तर्हि लोकगृहीतमन्यथा ।
ल्लोकपक्षापत्त्याभ्युपगमविरोधः, किञ्चिद्ग्रहणात्तथाग्रहणादन्यथाग्रहणाच्च । भेदवद-
षत्वात् प्रत्यक्षविरोधः । अंशे स्ववचनविरोधः, तत्काले प्रतिपादनश720ब्दविशेषत्वेष्टेः । अंशेऽभ्युपगम
विरोधः, स्वशास्त्रे सर्वत्र प्रसिद्धेन पूर्वकालाभ्युपगतेन स721र्वात्मकत्वेनाधुनातनधर्मधर्मिविशेषस्य विरोधात् ।
स्वोक्तविपर्ययरूपाभ्युपगमादित्यन्ते कारणमुक्तम्, प्रत्यक्षस्व722वचनाभ्युपगमानामभ्युपगमाविशेषात् ।३७-२
एवं विशेषैकान्ते श्रोत्रेन्द्रियग्राह्यस्य शब्दस्य तावन्मात्रकालाव723स्थातुः पूर्वोत्तरवर्णसम्बन्धतद्बुद्ध्यवस्थान724सोपा
ख्यत्वप्रत्यक्षत्वात् प्र725त्यक्षविरोधः । त726थैव स्ववचनस्योपपत्तेः स्ववचनेन अनित्यशब्दप्रतिज्ञा विरुध्यते । अत
एव चाभ्युपगमेन विरोधः । पूर्ववत् स एव हेतुरत्रापि । तथा उभयानेकत्वैकान्ते प्रागभिहितसाधना
न्येवात्र व्यापार्याणि अद्रव्यत्वाद् वन्ध्यापुत्रवद् नानित्यत्वम्, न शब्दोऽस्ति इत्यादिस्वरूपाभावः । अचाक्षुष
प्रत्यक्षगुणस्य स727तोऽपवर्गः कर्मभिः साधर्म्यम्, सतो लिङ्गाभावात् वै॰ सू॰ २ । २ । २५--२६ का728र्यत्वात्
कारणतो विकारात् इत्यादिशास्त्रविहितहेतुव्या729ख्यानार्थं प्रतिपादनकाले तत्प्रयोगात् प्रत्यक्षीकरणाच्चा
नित्यत्वशब्दत्वाद्यभावात् प्रत्यक्षविरोधः । स्ववचनस्य तत्कालस्य तथावस्थानाभ्युपगमात् स्ववचनविरोधः ।
पूर्वाभ्युपगमेन चेदानीन्तनस्य विरोधादभ्युपगमविरोधः । पूर्ववत् स्वोक्तविपर्ययरूपाभ्युपगमादिति
सर्वत्र हेतुरिति ।
अथ तथा । अथैते दोषा मा भूवन् वितथत्वाश्रया इति तथैव इत्यभ्युपगम्यते परैः । ततो न
तर्हि लोकगृहीतमन्यथा इत्यापन्नम् । लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थ इति ।
किञ्चित् तथा किञ्चिदन्यथा, उन्मत्तप्रतिपत्तिवदिति चेत् । स्यान्मतम्--किञ्चिल्लोकेन गृहीतं
तथैव भवति प्रतिज्ञादि, किञ्चिदन्यथा घटादि, लोकस्यापरीक्षकत्वात् । परीक्षकाश्च पद-वाक्य-प्रमाणविदः ।
दृष्टान्त उन्मत्तप्रतिपत्तिः । यथोन्मत्तोऽपरीक्षकः पदवाक्यप्रमाणानभिज्ञः किञ्चित् तथा प्रतिपद्यते किञ्चि
दन्यथा, तत्प्रतिपत्तिश्चाप्रमाणं सदसतोरविशेषाद् यदृच्छोपलब्धेश्च, तद्वल्लोकप्रतिपत्तिरपीति ।३८-१
अत्रोच्यते --एवं तर्हि सा730क्षाल्लोकपक्षापत्त्याभ्युपगमविरोधः । साक्षादिति प्रत्यक्षत एव भेदपदार्थोपादानाच्च न तथा इति पुनर्नवोऽभ्युपगमविरोधः ।
लोकपक्षापत्तिः । क731थम् ? किञ्चिद्ग्रहणात् तथाग्रहणादन्यथाग्रहणाच्च । किञ्चित्त्वादेव न स732र्वं सर्वा
त्मकम्, सर्वासर्वत्वसिद्धिश्च विभागनिर्देशात् किञ्चित् इति । एवं तेन प्रकारेण तथा इति स चान्य
56
स्तयोश्च क733श्चिद्धर्मः प्रकारव्यपदेशभागेषितव्यः, तेषु त्रिष्वपि सिद्धेषु यस्मात् तथा इति घटते । एवम्
अन्यथा इत्यपि, अयमन्यस्मादन्यः, अन्यश्च अस्मादन्यः इति सर्वासर्वत्वसिद्धेर्लोकपक्षापत्तिः । एवं
विशेषैकान्ते देशकालकृतात्यन्तभेदनिरुपाख्यशून्यत्वेषु किं तत् स्यात् किञ्चित् इति विभज्य अन्यस्मादवस्थिता
दनवस्थितमसद्वान्यदिति 734वोच्येत विलक्षणमिति ? एवं तथा अन्यथा इति च न घटेते । एवमुभयानेक
त्वैकान्ते पूर्ववद् द्र735व्यादीनामितरेतरानात्मकत्वात् सामान्यविशेषयोः कार्यकारणयोर्वा निर्मूलत्वादिभ्यो
वा हेतुभ्योऽसत्त्वाद् वस्तुनः किञ्चित्त736थान्यथा इत्यनुपपत्तेर्लोकपक्षापत्तिः । तया च सह सर्वसर्वात्मक
त्वादिशास्त्राभ्युपगमो विरुध्यते । एवं तावत् प्रतिज्ञा दु737ष्टा । प्रतिज्ञावद्धेतुदृष्टान्तावपि दु738ष्टावेव, तदसा739ध
कत्वात् । उन्मत्त इति च दृष्टान्तो लोकपक्षपातादृते न सिध्यति, उत्कृष्टो म740द उन्माद इति मदान्तरापेक्षो
विमदत्वापेक्षो वा निर्देशः, स च लौकिक एव, तमभ्युपगम्य त741न्निराचिकीर्षव एवोन्मत्ततरा इति ।
३८-२ एवं तावद् वाक्यविषयो दोषः । इदानीमेकपदविषय उच्यते --भेदवदभेदपदार्थोपादानाच्च न
तथा इति पुनर्नवोऽभ्युपगमविरोधः । भेदोऽस्यास्तीति भेदवान्, नास्य भेद इत्यभेदः, भेद742वांश्च
अभेदश्च स एवेति भेदवदभेदः, कोऽसौ ? पदार्थः वृ743क्ष इत्यादिः स्वार्थ-द्रव्य-लिङ्ग-सङ्ख्या-कर्मादिकारक
रूपः । यदुक्तं क्रम-यौगपद्यचिन्तायाम्—
इति व्याकरणे सर्वतन्त्रसिद्धान्ते । तत्र स्वार्थ इति जातिराकारो वोच्येत745 स्व एवार्थः स्वार्थ इति सोऽ
न्यापेक्षत्वादन्येन विना 746न स्वः इति स्यात्, अतो द्रव्यादिसिद्धेर्भेदवान् पदार्थः । तेषामेव च स्वार्थादीना
मत्यन्तभेदेऽन्योन्या747नात्मकत्वात् खपुष्पवदभावः स्यात्, देशकालाद्यभेदोपलब्धेश्च अभेदसिद्धेरभिन्नः
पदार्थः । तस्माद् भेदवदभेदपदार्थ उपात्तः पदं प्रयुञ्जानेन शास्त्रविदा स्वार्थमात्रवादिनापि । तथा द्रव्ये
57
अथ प्रतिज्ञैवाभ्युपगमः, तस्या लोकाप्रामाण्यात् । नन्वविशेषादिष्व
सतः पक्षादेरुपादानाल्लोकाभ्युपगमात् लोकवदेव चार्थः इति व्यवस्थाप्य शब्द-
लिङ्गे सङ्ख्यायां कारके कुत्सादौ पदार्थे च योज्यं क्रमेण यु748गपद्वा वाच्ये । तमभ्युपगम्याविशेषवादिनो विशेष
वादिन उभयानेकत्ववादिनो वा न तथा इति तमेव पुनर्ब्रुवतो न749वोऽभ्युपगमविरोधः । न750व इति न
स्वशास्त्राभ्युपगमेन, किं तर्हि ? तत्कालाभ्युपगमेनेत्यर्थः । स च सर्वत्राभ्युपगमविरोध इति ।
अथ प्रतिज्ञैवाभ्युपगमः । स्यान्मतम्--न हि पदप्रयोगविषयोऽभ्युपगमोऽस्ति, पदार्थाभावात्,
पदार्थस्य उत्प्रेक्षाविषयत्वाद् वाक्यार्थाधिगमोपायत्वेन उद्धृत्य वा751क्यार्थाद् व्याख्येयत्वात् । वाक्यमेव ३९-१
शब्दः, तदर्थ एव च शब्दार्थः । तस्मात् प्रतिज्ञैवाभ्युपगमः, तत्साधनार्थत्वाच्छेषवाक्यावयवव्यापारस्य ।
कस्मात् ? तस्या लोकाप्रामाण्यात् । ततः तस्याः प्रतिज्ञायाः हेतुभूतायाः, तद्बलादित्यर्थः, लोका
प्रामाण्यात् लोकस्याप्रमाणत्वसिद्धेः । नित्यः शब्दोऽकृतकत्वादाकाशवत् इति नित्यत्वे सिद्धे तद्बलाद्
नित्यानित्याद्यनेकरूपैकवस्तुप्रतिपत्तिर्लोकोऽप्रमाणीभवतीति ।
अत्रोच्यते --न752न्वविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमादिति । स753र्वं सर्वात्मकम्
इत्येतस्मिन्नविशेषैकान्तेऽभ्युपगते पुनः नित्यः शब्दः इत्यस्य पक्षस्य तद्धेतोर्दृष्टान्तस्य चा754भावः पूर्वोक्तेभ्यो
हेतुभ्यो निर्विशेषत्वादिभ्यः । तथा विशेषैकान्ते पूर्वोक्तहेतुभ्य एव प755क्षादीनामभावो निर्मूलत्वादिभ्यः ।
उभयानेकत्वैकान्तेऽपि परस्परविभिन्नस्वभावानां सामान्यविशेष756कार्यकारणानामभाव इत्युक्तम् । तस्माद
विशेषादिष्वसतः पक्षादेर्लोक757मतसिद्धस्योपादानाल्लोक एव पुनरभ्युपगतो भवति अगतिभिः शास्त्रविद्भिः ।
तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव किञ्चिदकिञ्चित्तथान्यथा इत्यादिपरस्परविलक्षणव्यवहाराभ्यु
पगमाच्च 758लोकाप्रामाण्यं न सिध्यतीति ते यूयं सुदूरमपि गत्वा लोकमेव शरणं गन्तुम759र्हथ शास्त्रविदः । एवं
शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिध्यतीति वाक्यविषयः पदविषयो वा ततः साक्षाल्लोकपक्षापत्त्या
भ्युपगमविरोध इत्युक्तः ।
तथा तद्विषयः स्ववचनविरोधोऽपि प्रतिपत्तव्यः । कस्मात् ? लोकवदेव चार्थ इति व्यवस्थाप्य३९-२ प्रयोगात् तथासत्यत्वसिद्धे शब्दार्थे पुनः न यथालोकग्राहं वस्तु इति विरुध्येत
शब्दप्रयोगात् । लोकेन तुल्यं वर्तते लोकस्येव लोक इ760व वा लोकवत्, एवेत्यवधारणे, किमवधारयति ?
लोकेऽर्थमवधारयति नार्थे लोकम्, शास्त्रविदामपि लोकत्वात् । पृ761थक्त्वेऽप्यर्थलोकयोरुभयत्र वायमेव
कारो द्रष्टव्यः--लोकवदेवार्थः अर्थवदेव लोक इति, द्वयोरपि परस्पराव्यभिचारात् शास्त्रविदां लोकपृथक्त्वे
58
स्ववचनेन । लोकविरोधस्तु प्रस्तुत एव, तदविरोधेऽप्रवृत्तेः । लोकाप्रामाण्ये च सर्वत्र
प्रत्यक्षानुमानविरोधावुपस्थितावेव, तत्स्थत्वात्तयोः ।
लौकिकार्थपृथक्त्वे च तत्कल्पितार्थानाम् । इतिशब्दः प्रकारे, अनेन प्रकारेण इत्थं व्यवस्थाप्य बुद्ध्या
अभ्युपगम्य स्वनिश्चितार्थप्रतिपादनार्थं परेषां शब्दप्रयोगात्, पदावधिको वाक्यावधिको वा शब्दप्रयोग
व्यवहारो लोकानुपा762तीत्थमिष्टं तैरपि शास्त्रकारैः । तत्र च तथासत्यत्वसिद्धे शब्दार्थे, तेन प्रकारेण
तथा, येन प्रकारेण मृद्रूपादिपृथुकुक्ष्यादिकेऽर्थे घटशब्दो लोकेन प्रयुक्तस्तेनैव प्रकारेण सत्यत्वेन सिद्धे स763त्य
त्वसिद्धे लोके शब्दं प्रयुञ्जानैः शास्त्रविद्भिः लोकोऽभ्युपगतोऽस्माभिः इत्युक्तमेव भवत्यर्थात् । ततः पुनः न
यथालोकग्राहं वस्तु इति विरुध्येत । लोकस्य ग्राहो लोकग्राहः, ग्राह इव ग्राहः, यो यो लोकग्राहो
यथालोकग्राहम् । किं तत् ? वस्तु । यथैवागोपालप्रसिद्धं वस्तु ब्रुवाणो वादी यो यः प्रयुज्यते मया शब्दः
स स न तथार्थः स्यात् इत्यनेन स्ववचनेनैव विरुद्धमाह, स्वेन वचनेन तत्तद्वचनं विरुध्येत । विरुध्येत
४०-१ इति आ764शंसावचने लिङ् पा॰ ३ । ३ । १३४, कथं मुखनिष्ठुरं विरुध्यत एव इत्यवधार्योच्यते ? कथ
ञ्चिद् विरुध्येत इति दाक्षिण्यमाचार्यः स्वकं दर्शयति । एवं तावत् स्ववचनविरोधः ।
लोकविरोध765स्तु प्रस्तुत एव । रूढिविरोधो लोकविरोधः, स तु प्रस्तुत एव । तदविरोधेऽ
प्रवृत्तेः, तेन लोकेन अविरोधे शास्त्राणामप्रवृत्तेः, तस्या रूढेः शब्दप्रयोगादेवाभ्युपगताया विरोधमनुपपाद्य
शास्त्राणामविशेषविशेषोभयानेकत्वैकान्तप्रतिपादनार्थानामप्रवृत्तेः । कथमप्रवृत्तिः ? तानि रूढमेवार्थमनुब्रूयुः,
अ766रूढं वा व्युत्पादयेयुः ? यदि रूढमनु767वदन्ति, व्यर्थानि । अथारूढं व्युत्पादयन्ति रूढिविरोधिनमर्थम्,
विरुध्य768न्त एव लोकेन निःसंशयमिति साधूच्यते --तदविरोधेऽप्रवृत्तेर्लोकविरोधः प्रस्तुत एवेति ।
किञ्चान्यत् --लोका769प्रामाण्ये च शास्त्रकाराणां सर्वत्र पदे पदे वाक्ये वाक्ये प्रत्यक्षानुमानविरो
धावुपस्थितावेव । तत्र तावत् 770अंशे प्रत्यक्षविरोध इत्याद्यभिहितं पूर्वम्, इदानीं सर्वत्र प्रत्यक्षविरोधो
वाच्य इति विशेषः । अनुमानविरोधो वा नोक्तः सोऽभिधेयः771, तदनुषङ्गेण पुनः प्रत्यक्षविरोधवचनं च
तत्पूर्वकत्वादनुमानस्येति । शास्त्रकारप्रवृत्तेर्लोकविरुद्धत्वादेव प्रत्यक्षानुमानविरोधावप्युपस्थितावेव । एवे
त्यवधारणे, न न भवतः, भवत एवेत्यर्थः । किं कारणम् ? तत्स्थत्वात् तयोः । लोकनाद्धि लोकोऽनुपहते
न्द्रियमनस्कः प्राणिगणो लोक इत्युच्यते । तयोः तस्मिँल्लोके स्थितत्वात् प्रत्यक्षानुमानयोः 772लोकश्चे
दप्रमाणं लोकस्थे प्रत्यक्षानुमाने प्रागेवाप्रमाणे । अथवा773 स एव स्थितस्तत्स्थः, सुपि स्थः पा॰ ३ । २ । ४
४०-२ इति वचनात्, लोक एव प्रामाण्येन व्यवस्थितः । क्व ? तयोः प्रत्यक्षानुमानयोः । स एव लोकः प्रत्यक्षा
नुमानज्ञानाधारत्वात् तद्रूपापत्तेश्च प्रत्यक्षमनुमा774नं च, ततस्तदप्रामाण्ये तयोरप्रामाण्यमिति ।
59
शास्त्रवदेव तयोरप्यलौकिकत्वकल्पनार्थं लक्षणान्तरं कल्प्यं सामान्यविशेषै
कान्तसंवादि । घटादिकल्पनापोढं प्रत्यक्षम् । अथ का कल्पना ? नामजातिगुण-
स्यान्मतं भवताम्--कथं प्रमाणज्येष्ठं प्रत्यक्षं न प्रमाणीक्रियेत ? इति । तत्र वः स775म्प्रधारमिमं
प्रयच्छामि--तदपि च प्रत्यक्षमेवं कल्प्यं शास्त्रवदेवेत्यादि । शा776स्त्रे ज्ञातेऽपि तद्विहितक्रियासाध्यत्वा
त्तदिष्टफलस्य क्रियाया777श्चाव्यभिचाराज्ज्ञाने, यथोक्तम्—
तस्मात् ज्ञानं फलस्याव्यभिचारि कारणं क्रियासाधनवादिनोऽपि, किमङ्गं पुनर्ज्ञानमात्रसा778धनवादिनः ?
इति तदेव विचार्यते --शास्त्रवदेवेत्यारभ्य यावद् व्यञ्जनका779य इति । शास्त्र इव शास्त्रवत्, यथा
शास्त्रेऽभिहिताः प780दार्था अत्यन्तविलक्षणास्तथा प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथानुमानं चा781स्तु,
तयोरप्यलौकिकत्वकल्पनार्थं प्रत्यक्षानुमानयोरप्यलौकिकत्वस्य कल्पनार्थं लक्षणान्तरं कल्प्यम् । किं
तत् ? सामान्यविशेषैकान्तसंवादि, सामान्यं च विशेषश्च सामान्यविशेषौ, सामान्यविशेषौ च सामान्य
विशेषौ च सामान्यविशेषा इत्येकशेषः सरूपत्वात् सामान्यमेव, न विशेषः; विशेष एव, न सामान्यम्;
तौ परस्परविलक्षणौ वा इति त एव एकान्ता लौकिकपदार्थविलक्षणाः शास्त्रेषु कल्पिताः । तैः संवदितुं
शीलमस्य तदिदं सामान्यविशेषैकान्तसंवादि । घट आदिर्यस्याः कल्पनायाः सा घटादिकल्पना घट
सङ्ख्योत्क्षेपणसत्ताघटत्वाद्यध्यारोपात्, तस्याः ततः कल्पनाया अपोढं प्रत्यक्षं कल्पनीयम् । स्यादाशङ्का--४१-१
कल्पनापोढं प्रत्यक्षं विशेषैकान्तवादिन एव मतं नेतरयोः, तयोः कथमलौकिकत्वमिति चेत्, अत्रोच्यते—
यत् तावद् विशेषमात्रं स्वलक्षणविषयमनिर्देश्यं प्रत्यक्षं तत् कल्पनापोढत्वादलौकिकं तत् सामान्यानात्मकत्वात्
खपुष्पवदसदिति सिद्धम् । तथा विशेषानात्मकत्वात् खपुष्पवत् सामान्यमात्रं सर्वं सर्वात्मकं कल्पनापोढं
वस्तु तदसत्, असत्त्वात् तज्ज्ञानमपि तद्वत् । तथोभयानेकत्वैकान्ते तयोरितरेतरानात्मकत्वात् खपुष्पवदभाव
इत्यलौकिकत्वम् । यद्यपि सामान्यविशेषव्यपाश्रयं लक्षणमभिहितम् --श्रोत्रादिवृत्तिः प्रत्यक्षम् षष्टित॰,
आ782त्मेन्द्रियमनोऽर्थसन्निकर्षाद् यद् निष्पद्यते तदन्यत् वै॰ सू॰ ३ । १ । १८ इत्यादि, तथापि सामान्य
विशेषैकान्तवादिनां बलात् तदेव कल्पनापोढमलौकिकं चेत्यापन्नम्, तस्य चोभयात्मकत्वाभ्युपगमे प्रतिज्ञा
हानिः । अथवा तेनैव दू783षितत्वात् कस्तौ हतौ हनिष्यति ? इति तस्यैवोपरि बध्यते परिकर इत्यनेनाभि
प्रायेण पूर्वमेव तावत्तत्परिकल्पितप्रत्यक्षलक्षणमुपन्यस्य दूषयितुकामः सूरिरित्यलमतिप्रसङ्गेन ।
प्रकृतमुच्यते --अथ का कल्पना ययापोढं ज्ञानं प्रत्यक्षमिति ? अत्रोच्यते --नाम-जाति-गुण- क्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणविकल्पना । ततोऽपोढमक्षाधिपत्यो
60
त्पन्नमसाधारणार्थविषयमभिधानगोचरातीतं प्रत्यात्मसंवेद्यं ज्ञानं प्रत्यक्षम् । चक्षु-
क्रिया-द्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानु784स्मरणविकल्पना । ततोऽपोढम् अपेतम् । नाम संज्ञा
शब्दः इत्यनर्थान्तरम्, तद्द्वारिका कल्पना । सा द्विविधा समासतः--या785दृच्छिकी नैमित्तिकी च ।
नामग्रहणाद् यादृच्छिकी जात्यादिग्रहणाच्च नैमित्तिकी गृहीता । निमित्तनिरपेक्षं नाम यादृच्छिकं डित्थो
४१-२ डवित्थः इत्यादि । शब्दद्वा786रत्वे सत्यपि जात्यादिनिमित्तापेक्षा भिन्ना । तत्र गौः इति जात्या शुक्लः इति गुणतः
मतुब्लोपादभेदोपचाराद्वा विशेषणस्व787रूपापन्नं ततो विशेषणादन्यद् वस्तु तयोर्विशेषणविशेष्ययोरभेदसम्बन्धना
त्मिक788या कल्पनया पूर्वं मनसा निरूप्यते पश्चादनुस्मर्यते । तथा डित्थादिष्वपि अस्येदम्, सोऽयम् इति वा
भिन्नयोरर्थाभिधानयोरभेदसम्बन्धनया निरूपणानुस्मरणे, शब्दार्थयोर्निमित्तनैमित्तिकयोर्भिन्नयोरभेदाध्यारो
पात् । क्रियाशब्देषु पा789चकः इत्यादिषु नाभेदोपचारः अभिन्नरूपत्वात् क्रियाक्रियावतोः, अतो न निरूप790णं
किन्तु अनुस्मरणमेव । स791र्वत्र च शब्दार्थाभेदोपचारान्निरूपणानुस्मरणे स्त एव । तथा द्रव्यशब्देषु संयोग
समवायनिमित्ताद् दण्डी, विषाणी इत्यादिषु । तस्याः कल्पनाया अपोढम् । अक्षाधिपत्योत्पन्नमिति,
चक्षुः प्रतीत्य रूपं च आ793लोकं च बाह्यं समनन्तरनिरु794द्धं मनःसंज्ञितं चित्तं चित्तान्तरावकाशदानात्मकं
प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चि795त्तचैत्ताः अभि॰ को॰ २ । ६४ इति सिद्धान्तात् । तथापि च
अधिपतिना चक्षुषा व्यपदिश्यते चक्षुर्विज्ञानम् इति, असाधारणकारणत्वात्, यथा यवाङ्कुर इति
796बीजर्तुवारिमारुताकाशसंयोगे सत्यपीति । असाधारणार्थविषयमिति, चक्षुरादिज्ञानानां परस्परविविक्त
४२-१ रूपादिनिर्विक797ल्पस्वलक्षणविषयत्वात् । अभिधानगोचरातीतम्, मनोनिरूपितार्थविषयत्वादभिधानस्य
तद्गोचरातीतम् । किं कारणम् ? प्रत्यात्मसंवेद्यत्वात्, आत्मानमात्मानं प्रति प्रत्यात्म, प्रत्यात्मना संवेद्यते
नान्यस्मै शक्यमाख्यातुं शूलादिवेदनास्वरूपवत् । ज्ञानमिति क798ल्पनाया अन्यत्रासम्भवात् सम्बन्धः ।
प्रत्यक्षम्, अक्षमक्षं प्रति वृत्तेः पञ्चेन्द्रियजम् ।
61
र्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलम् इतिअभिधर्मागमोऽपि । प्रकरणपादेऽप्युक्तम्—
एतस्यैवार्थस्य भावना तु--अर्थेऽर्थसंज्ञी, न त्वर्थे धर्मसंज्ञी अभि॰ पि॰ । अर्थे रूपादिके
चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलम् इति अभिधर्मागमोऽपीति
799विश्वस्तमेव लौकिकप्रत्यक्षविलक्षणं क800ल्प्यमानमचीकॢपः, तवागमोऽप्येवमेवेति दर्शयति । चक्षुर्विज्ञान
समङ्गी चक्षुर्विज्ञानसमन्वयी सन्तानः, अ801गि रगि लगि गत्यर्थाः पा॰ धा॰, चक्षुर्विज्ञानं समङ्गितुं
शीलमस्येति चक्षुर्विज्ञानसमङ्गी, एवं श्रोत्रादिविज्ञानस802मङ्गिनः । नीलं विजानाति, रसादिविविक्तं
रूपं स्वलक्षणं विजानाति । नो तु नीलम् इति विजानाति, इतिशब्दस्य शब्दपर्यायत्वात् इदं
तद् नीलम् इति शब्दनिर्देश्यं न 803विजानाति, अपटुत्वादिन्द्रियविज्ञानस्य कुतः शक्तिरेवं कल्पयितुम् ।
प्रकरणपा804देऽप्युक्तमिति भ805वत्संमतागमव्याख्यानग्रन्थान्त806रेऽप्येतदर्थानुवादिन्यभिहितमिति दर्श
यति । नीलः स807 नाम नीलं नेति श्लोकः । यदेतन्नीलमेतदिति नाम्ना 808निर्देशो नीलमस्य नाम
एतन्निरूपणविकल्पकृतम् । न नीलार्थः नीलस्य रूपस्य व809स्तुनश्चक्षुरिन्द्रियविषयस्य परमार्थः स्वरूपतोऽनक्षरः
अक्षरैर्व्यञ्जन-पद-नामकायैरनभिलपनीयः । स च पुरुषो निरूपणका810ले स्वयं निश्चिन्वन्ननुस्मरणकाले वानु
स्मरन् परं प्र811तिपिपादयिषन् वा नीलमिति वाचं भाषमाणो नीलस्यार्थमनभिलाप्यस्वरूपं स्वज्ञानांश812व
दविकल्पं न पश्यति, तदा तत्स्वरूपविषयस्याविक813ल्पस्य नीलार्थविज्ञानस्य च निरुद्धत्वात् तदान्यस्य४२-२
नीलशब्दाभिला814प्यस्याध्यारोपितस्य सामान्यस्य इन्द्रियगोचरानागतेः ।
एतस्यैवार्थस्य भा815वना तु । तुशब्दो विशेषणा816र्थः, एनमेवार्थं भा817वनयाऽनया विशेषयति । भवति स्वरूपसंज्ञी, अर्थस्वरूपविशेषमात्रालम्बनया संज्ञया निर्विकल्पया सम्प्रयुक्तं कल्पितमपि त्विदमफलमलौकिकत्वात् । स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरि-
ए818षोऽर्थः, तं भवन्तं भव भव इति बुद्धौ भावयति यया व्याख्यया सा भावना । का पुनः सा ? अर्थेऽर्थसंज्ञी,
न त्वर्थे धर्मसंज्ञीति । एतस्य भावनावाक्यस्य पुनर्व्याख्या --अर्थे रूपादिके प्रत्यक्षविज्ञानविषये
62
स्वलक्षणविषयमस्य सन्तानस्येति । न त्वर्थे रूपादिके यदृच्छादिनामसंज्ञी । एव
मभिधर्मे उक्तम्--धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकायः ।
रूपरसगन्धशब्दस्प्रष्टव्यलक्षणे स्वरूपसंज्ञी रूपादिमात्रसंज्ञी, संजानातीति संज्ञी, स्वरूपसंज्ञा अस्यास्तीति
वा स्वरूपसंज्ञी । किमालम्बना सा संज्ञा किंस्वरूपा वा य819या सम्प्रयुक्तं तत् प्रत्यक्षं रूपादिचित्तं निर्विकल्पं
चैतसिक्या सम्प्रयु820क्तकधर्माख्यया योगात् 821संज्ञया संज्ञीत्युच्यते तत्सन्तानः ? इत्यत आह --अर्थस्वरूप
विशेषमात्रालम्बनया निर्विकल्पया 822संज्ञया स823म्प्रयुक्तमिति गतार्थं व्याख्यातत्वाद् भाष्येण । तदेव
स्वलक्षणविषयम्, स्वमेव विशेष एव लक्षणम्, लक्ष्यत इति लक्षणम्, कृत्यल्युटो बहुलम् पा॰
३ । ३ । १७३ इति कर्मणि ल्युट्प्रत्ययः, स्वलक्षणविषयमनन्यविषयमित्यर्थः । अस्य सन्तानस्येति चक्षु
र्विज्ञानसमङ्गिनः, चक्षुर्विज्ञानवत् चक्षुरादिपञ्चविज्ञानकाया व्याख्याता इत्थं कल्पनापोढा इ824ति प्रदर्श्यते ।
य825त् पुनरुक्तं कल्पनात्मकं ज्ञानं न तत् प्रत्यक्षम्, अर्थस्वलक्षणाविषयत्वात्, गवि अश्वज्ञानवत् इति
साधनम् । इतश्च सविकल्पकं नीलमिदम् इत्यादिज्ञानं न प्रत्यक्षम्, विशेषणाध्यारोपात्, उत्पलाधार
४३-१ सुरभ्यादिज्ञानवदिति । इति परिसमाप्त्यर्थः, अ826र्थेऽर्थसंज्ञी इत्येतस्य व्याख्यानमिति परिसमाप्तम् ।
न त्वर्थे धर्मसंज्ञी इत्यस्य व्याख्या --न त्वर्थे । नेति प्रतिषेधे, तु विशेषणे, तमर्थमध्यारोप
विशिष्टं प्रतिषेधति । तस्मिन्नेव रूपादिकेऽर्थे न827 तु यदृच्छादिनामसंज्ञी यदृच्छा-जाति-गुण-क्रिया-द्रव्य
शब्दसंज्ञी, धर्मशब्दस्य शब्दशब्दार्थपर्यायत्वात् धर्मसंज्ञी न भवति शब्दसंज्ञी न भवतीत्यर्थः । नैषा
स्वमनीषिकोच्यते, किं तर्हि ? एवम828भिधर्म उक्तम् अभिधर्मपिटकेऽभिहितम् । किमुक्तम् ? ध829र्मो नाम
उच्यते नामकाय इत्यादि । ना830मैव नामकायः, कायवत् प्रतिक्षणं शरारुत्वा831च्चतुर्भूतसङ्घातत्वाच्च नाम्नां
वा विज्ञानादीनां सङ्घातत्वात्, संज्ञाशब्दानां क्षणिकानामपि संहतानामेव उत्पत्तिविनाशाभ्युपगमात् ।
यथोक्तम्—
इति सिद्धान्तात् । पदानि नामाख्यातोपसर्गनिपाताः, तत्कायः पदकायः । व्यञ्जनानि अक्षराणि, अर्थस्य
व्यञ्जकत्वात् । तत्कायो व्यञ्जनकाय इति ।
एवं तावत् कल्पितमेव भवत्सिद्धान्ते, किं सम्प्रधारणया अत्र ? इदानीं परमार्थो विचार्यते— हारं त्वदुक्तिवदेवेदमप्रत्यक्षम्, कल्पनात्मकत्वान्निरूपणविकल्पात्मकत्वादालम्बन
कल्पितमपि तु इदमफलमित्यादि । नास्य फलमिति अफलम् । किं कारणम् ? अलौकिकत्वात्,
खरविषाणकुण्ठतीक्ष्णादिकल्पनवत् । कस्मादलौकिकत्वमिति चेत्, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरि-
63
विपरीतप्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वात् सामान्यरूपविषयत्वात् तदत
द्विषयवृत्तित्वात् सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वादेः, अनुमा
नादिज्ञानवत् ।
हारम् । यस्मात् स्वं वचनं स्ववचनं प्रत्यक्षलक्षणवादिनो दिन्नभिक्षोः, स्ववचनस्य स्ववचने वा व्यपेक्षा
प्रत्यवमर्शः स्ववचनव्यपेक्षा, सैव आक्षेपः, तेन आक्षेपेण दुस्तरो विरोधस्य परिहारोऽस्येति स्ववचन-४३-२
व्यपेक्षाक्षेपदुस्तरविरोधपरिहारम्, स्वे833नैवैतद्वचनेन पौर्वापरेण प्रत्यवमृश्यमानेन विरुध्यते सदाहं 834मौन
व्रतिकोऽस्मि, पिता मे कुमारब्रह्मचारी इत्यादिवचनवत्, न तु अस्मदुपपत्तिवद् दूष्यमिदम्, तदर्थे
दृष्टान्तमाह --त्वदुक्तिवदेवेदम्, यथेयं त्वदुक्तिः कल्पनात्मिका सती न प्रत्यक्षं तथैवेदमप्रत्यक्षमिति
प्रतिज्ञा । कल्पनापोढलक्षणलक्षितं ज्ञानमत्र धर्मि, तदप्रत्यक्षत्व835धर्मविशिष्टं सा836ध्यते । को हेतुः ? कल्पना
त्मकत्वात् । नन्विदमसिद्धं कल्पनात्म837कत्वं तस्य ज्ञानस्य कल्पनापोढत्वात् । अत्रेदं तत्साधनार्थम
भिधीयते धर्मान्तरम्--तत् कल्पनात्मकं निरूपणविकल्पात्मकत्वात्, इदम् इत्थम् इति ज्ञानं निरूप
णम्, स एव विकल्पः, तदात्मकं तत् प्रत्यक्षं घटत्वादिज्ञानवदिति । आह--निरूपणविकल्पात्मकत्वम
प्यसिद्धमिन्द्रियज्ञानस्येति, आ838चार्योऽत्र तत्साधनार्थमाह --आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् ।
त839त्रालम्बनं द्रव्यसन्तो नीलादिपरमाणवो न तत्समूहो नीलपीताद्याकारवान्, संवृतिसत्त्वात् । तस्यापि
नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथा प्रतिपत्तिर्न तथालम्बनमित्यालम्बनविपरीतप्रतिपत्त्यात्मकं
तत् । यदालम्बनविपरीतप्रतिपत्त्यात्मकं न तत् प्रत्यक्षम्, यथा स्थाणौ पुरुषप्रतिपत्तिरिति । स्यान्मतम्—
द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरिति, एतच्चायुक्तम्, आकारस्य अध्यारोपा-४४-१
त्मकत्वात्, माणवके सिंहत्वाध्यारोपवत् । स840 चाध्यारोपित इति कुतो गम्यते ? सामान्यरूपविषय
त्वात् । तत्सामान्यं च कारीष-तौष-तार्ण-पार्णादिविशेषानाश्रिताग्नित्ववत् । तदपि असिद्धमिति चेत्,
सिद्धमेव, तदतद्विषयवृत्तित्वात् । स841 च असश्च विषयस्तदतद्विषयौ, तत्र वृत्तिरस्येति तदतद्विषयवृत्ति तद्
ज्ञानम्, अनेकपरमाणुसमूहजत्वात् तस्य समूहे तेषु च वृत्तत्वात्, स842मूहस्य असत्त्वात् समूहिनामेव
द्रव्यसतामणूनां सत्त्वात् तयोश्च अभेदेन नीलाद्याकारपरिग्रहेण ज्ञानोत्पत्तेः । समूहासत्त्वं च तदग्रहे
तद्बुद्ध्यभावात्, बलाकापङ्क्ति-मुष्टि-ग्रन्थ्यादिवत् । उक्तं च—
64
उक्तं वोऽभिधर्मे एव--सञ्चितालम्बनाः पञ्च विज्ञानकायाः, रूपादिपरमाणोरेकस्या
सञ्चितस्यालम्बनस्य घटनीलादिष्वभावात् । तथा सम्भावनेऽपि तेषामतीन्द्रिय
त्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिपरमाणुसङ्घात एवालम्बनम् ।
ततः प्रत्येकमालम्बनपरमाणूनां परमार्थसतामेषामविषयता ।
अतः सदसदभेदपरिग्रहात्मकत्वात् तैमिरिक844केशोण्डुकादिज्ञानवत् तदतद्विषयत्वमस्य । किञ्चान्यत् —
सर्वथा साधारणार्थत्वात् । साधारणोऽर्थोऽस्य ज्ञानस्येति साधारणार्थम् । तत्साधारणार्थत्वमभेदपरि
ग्रहात्मकत्वात् । आ845दिग्रहणात् अन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वात् इत्या
दिभ्यो हेतुभ्यः । दृष्टान्तोऽनुमानादिज्ञा846नानि त्वयैवोदाहृतानि—
तस्माद्धेतुपारम्प1 akṣaraण कल्पनात्मकत्वसिद्धेरेकैकस्माद्वोक्तहेतोरप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानम्,
अनुमानादिज्ञानवदिति, यथा अनुमानादिज्ञानं कल्पनात्मकत्वादप्रत्यक्षं तथा भ850वतेष्टमिन्द्रियज्ञानम् ।
४४-२ मा मंस्थाः प्रोक्तकल्पनात्मकत्वा851दिहेत्वसिद्धिः इति । यस्मादुक्तं वोऽभिधर्म एव अभिधर्मपिटक
एव बुद्धवचनेऽभिहितम् --सञ्चितालम्बनाः पञ्च विज्ञानकाया इति । 852नित्यं सम्प्रयुक्तकधर्मैर्युक्त
त्वाद् रागादिभिः काया इत्युच्यन्ते पञ्च चक्षुरादिविज्ञाना853नि । रूपादिपरमाणोरेकस्य अ854सञ्चितस्य
अन्यैः समानजातीयैरसङ्गतस्य आलम्बन855स्य विषय856स्येन्द्रियबुद्धिग्रा857ह्यत्वस्य घटादिषु घटपटरथादिषु
नीलादिषु रूपरसगन्धस्पर्श1 akṣaraब्देषु तद्गुणेषु प्रत्यक्षाभिमतेषु संवृतिसत्सु अभावात् सञ्चिताणुघटनीला
द्याकार एव गृह्यते चक्षुरादिभिः । तस्यां चावस्थायां परमाणुत्वेन अवस्थानम् आर्हतान् प्रत्यसिद्धम्,
प858रिणामान्तरापत्त्यभ्युपगमात् । वैशेषिकाणां परमाण्वारब्धावयविद्रव्यम् । साङ्ख्यानां समवस्थानविशेषा
पन्नाः सत्त्वादयो गुणाः । लौकिकानां तु स्थूलकार्यानुमिततज्जातीयसूक्ष्मकारणमात्रसम्भावनम्--सन्ति
केचित् सूक्ष्मा बहवः स्थूलस्य कारणभूताः पटस्येव तन्तव इति । सम्भावितानां तथासम्भावनेऽपि तेषां
सङ्घात-परिणामाभ्यामृते चाक्षुरत्वाद्यभावो लोकव्या859प्ताणुवत्, अतोऽतीन्द्रियत्वा860दालम्बनत्वानुपपत्तिः ।
अतश्चालम्बनत्वानुपपत्तेर्द्रव्यसतां परमाणूनामेतत् प्रतिपत्तव्यम् --चक्षुरादिविज्ञानानां रूपादिपर
माणुस861ङ्घात एव आलम्बनमिति । आदिग्रहणाद् रसादिपरिमण्डलादिपरमाणुसङ्घात एव आलम्बनम् ।
ततः किमिति चेत्, ततः प्रत्येकमालम्बनपरमाणूनाम्, आलम्बनार्थाः परमाणव आलम्बनपरमाणवः,
तेषां परमार्थसतामेषाम्, त एव हि परमार्थसन्तो न समूहो नीलादिर्घटादिश्च संवृतिसत्त्वात्, भव
४५-१ त्सिद्धान्तेनैव अविषयता परमाणूनाम् ।
65
तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे रूपसङ्घाते इन्द्रियसन्निकृष्टे
आलम्बनविपरीता येयं प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया ननु हेत्वपदेश
व्यपदेश्यैव सा । यतः सञ्चयग्रहणापदेशेन व्यपदेश्यं धूमेनेवाग्निरिव गृह्यते
ततोऽन्यत् कल्पितमेकं सामान्यं नीलरूपं तद्द्वारेण ।
त862त्र प्रतिविविक्तरूपान्तराविविक्त863स्वतत्त्वे, प्रत्येकं विविक्तानि रूपान्तराणि प्रतिपरमाणु वा
रसादिभेदेन वा, तेषामेव रूपान्तराणामविविक्तं स्व864तत्त्वं यस्य सोऽयमविविक्त865स्वतत्त्वः । कोऽसौ ? रूप
सङ्घातः, रूपधातुभेदपरमाणुसङ्घातः अधिकृतचक्षुर्विषयाभिमतरूपसङ्घातो वा । तस्मिन् रूपसङ्घाते इन्द्रिय
सन्निकृष्टे स्व866विषय्याभिमुख्येन उपस्थिते आलम्बनविपरीता परमार्थत आलम्बनभूतेभ्यः परमाणुभ्यः
नीलम् इति वा घटः इति वा येयं प्रतिपत्तिः सा विपरीता, तदग्रहे तद्बुद्ध्यभावात्, बलाकासु पङ्क्ति
ज्ञानवत्, अ867व्यपदेश्यैकात्मकनीलरूपविषया, व्यपदेश्यानेकपरमाण्वालम्ब868नेभ्योऽन्योऽव्यपदेश्य एक
आत्मा अस्येति अव्यपदेश्यैकात्मकम्, किं तत् ? नीलरूपम्, तद् विषयोऽस्या इति अव्यपदेश्यैकात्मक
नीलरूपविषया अभिमता प्रतिपत्तिः इति वर्तते । सैव वा प्रतिपत्तिरव्यपदेश्या ए869कात्मकानेकपरमाणु
870नीलरूपविपरीतैकनीलरूपविषया, तद्व्याख्यानार्थमभिधर्मपिटके भवतां यथोच्यते --नीलं विजानाति,
नो तु नीलम् इति । नाव्यपदेश्या सा प्रतिपत्तिरित्यभिप्रायः, तं प्रदर्शयति --ननु हेत्वपदेशव्यपदेश्यैव
सा । यस्मादुक्तम् --हेतुरपदेशो निमित्तं लिङ्गं प्रमाणं कारणमित्यनर्थान्तरम्871 वै॰ सू॰ ९ । २ । ४
इति । न चावश्यं शब्दाभिधेयमेव व्यपदेश्यम्, किं तर्हि ? य872द्यदर्थान्तरेणाधिगम्यते तत्तद्व्यपदेश्यम्,
अर्थान्तरस्य हेत्वपदेशनिमित्तादिपर्यायत्वात् । त873वापि च यतः सञ्चयग्रहणापदेशेन निमित्तान्तरज874न्यमि-४५-२
न्द्रियज्ञानमिष्टं तस्माद् व्यपदेश्यं तत् । तथा चोक्तम् --सञ्चितालम्बनाः पञ्च विज्ञानकायाः अभि॰
पि॰ इति, न सञ्चयालम्बना इति । एतस्यार्थनिदर्शनार्थमुदाहरणमाह --धूमेनेव अग्निरिव गृह्यते,
यथा धूमेन अर्थान्तरभूतेन अग्निरत्र इति ज्ञानमुत्पद्यमानं व्यपदेश्यं दृष्टं तथैतदपि नीलरूपादिविषयं
चक्षुरादिविज्ञानं परमाणुभिरर्थान्तरैर्जनितत्वाद् व्यपदेश्यम् । ततोऽन्यदित्यादि । तत एव यथा व्यपदेश्यं
तथा धूमादग्निरिव तद् नीलरूपं ततः परमाणुभ्यः परमार्थसद्भ्यः अ875न्यत् कल्पितमकल्पितेभ्य एकं
बहुभ्यः सामान्यं विशेषेभ्यः, न साक्षादिन्द्रियैरव्यवहितं गृह्यते, किं तर्हि ? व्यवहितमेवार्थान्तरैः परमा
णुभिः तद्द्वारेण परमाणुद्वारेण गृह्यते, न स्वत एवेति ।
66
ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेर्न धूमवज्ज्ञापकहेत्वप
देशतया अग्नेरिवार्थान्तरस्यैकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतम
स्माभिः, यदीदं प्रत्यक्षं स्यात् कारकादेव स्वार्थादालम्बनाद्धेतोर्जायेत दाहानुभवनवत्
प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्वलक्षणविषयत्वादनध्यारोपा
त्मकत्वादिति यावत् ।
अत्राह --ननु च सञ्चयस्येत्यादि यावदर्था876न्तरस्यैकरूपत्वस्येति । नन्वित्यनुज्ञापने, चशब्दः
प्रसिद्धभेदसमुच्चये, नन्विदं प्रसिद्धम्--अन्यः कारको हेतुरन्यो ज्ञापक इति । तस्मादणूनां तत्सञ्चयस्य
नीलस्य च कारकस877म्बन्धाद् धूमस्याग्नेश्च ज्ञापकसम्बन्धात् प्रत्यक्षानुमानप्र878तिपत्त्योर्वैषम्यमतः साध्यध879र्म
वैकल्यं दृष्टान्त880स्य इष्टविघाताद् विरुद्धता हेतोरिति वाक्यार्थः । अक्षराण्युत्तानार्थान्येवेति न विवृण्महे ।
अत्राचार्यो दोषद्वयं परिहरन्नाह --नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतमस्माभिः । नैतदनिष्ट
मस्माकं न वा साध्यधर्मवैकल्यं यत् सञ्चयस्य ज्ञापकत्वप्रसङ्गात् प्रत्यक्षप्रतिपत्तेस्तद्दोषद्वयमस्मान् प्र881त्या
पाद्येत । न पुनरेव882मेतत्, अस्यैव प्रतिपिपादयिषितत्वात् । तदुच्यते --यदि भवन्मतमिदं प्रत्यक्षं स्या883त्,
४६-१ कारकादेव निष्पादकादेव चक्षुरादिविज्ञानस्य नीलपीतादेः स्वार्थाभिमतादालम्बनभूताद्धेतोर्जायेत
सञ्चयाख्यात् संवृतिसतः, न परमार्थसतोऽण्वादेरपि स्यात्, भवति तु । तस्मान्न प्रत्यक्षम्, ज्ञापकधूमाद्य
पेक्षाग्निज्ञा884नवत्, वैधर्म्येण दाहानुभवनवत् । स्वार्थमात्रालम्बनं वा स्यात् प्रत्यक्षत्वाद् दाहानुभवन
वत् । यथोक्तम्—
अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्येति तस्यैवोपचयहेतुः, अर्थान्तरेणाव्यपेतस्यार्थस्य ग्राहकं
प्रत्यक्षं दृष्टम्, यथा दाहानुभवः, तथा तस्य स्वलक्षणविषयत्वात् प्रत्यक्षस्यार्थान्तरनिरपेक्षता स्यात्, न
पुनरस्तीति स्वलक्षणविषयत्वादनध्या886रोपात्मकत्वादिति यावत्, सर्वत्रार्थान्तराध्यारोपवृत्त्यर्थान्त887रहेय
तयोत्पन्नं न ज्ञानमिति यावदुक्तं भवति तावदुक्तं भवति स्वलक्षणविषयत्वा888दव्यवहितप्रतिपत्त्यात्मक
त्वात् प्रत्यक्षत्वादित्यादि । अर्थान्तरनिमित्तग्राह्यं चा889प्रत्यक्षं दृष्टम्, यथा दाहशब्दजनितज्ञानमिति ।
एवं तावत् कारकतां सञ्चयस्याभ्युपगम्य दोष आपादितः ।
67
कारकतापि च सञ्चयस्य नैव तस्य, परमार्थतोऽसत्त्वादलातचक्रवत्
प्रत्यवयवव्यवस्थानमात्रत्वात् । लोकवत्तु सञ्चयसत्त्वे विशिष्टोऽपदेशो व्यपदेशो
ग्राह्यादन्यः, तेन व्यपदेशेन व्यपदेश्यं प्रमेयमनुमेयं न प्रत्यक्षम्, धूमानुमिताग्निवत्,
इदानीं कारकतामपि दूषयितुकाम आह --कारकतापि च सञ्चयस्य नैवास्तिं तस्येति प्रतिज्ञा,
परमार्थतोऽसत्त्वादिति हेतुः । अलातचक्रवदिति दृष्टान्तः । परमार्थतोऽसत्त्वं संवृतिसत्वाद् भवन्मतेन
घटवत् । यथोक्तम्—
यथा उल्मुकं भ्रमद् भ्रान्तदृष्टेश्चक्रवदा894भाति, न तच्चक्रमस्ति, अग्निकणानां नैरन्तर्याभावात्, चक्रस्य पर-४६-२
मा895र्थतोऽसत्त्वाच्च चक्रविज्ञानस्य अकारकता एवं सञ्चयस्य संवृतिसत्त्वा896न्नीलविज्ञानस्य अकारकता । तथा
अतीन्द्रियत्वादणुनीलानाम् । इतश्च सञ्चयस्य अकारकता, प्र897त्यवयवव्यवस्थानमात्रत्वात्, अवयव
मव898यवं प्रति प्रत्यवयवम्, अवयवा नीलादिपरमाणवः, तेषामेव 899संहत्यैकत्र परस्परासत्त्या व्यवस्थानमात्रं
सञ्चयो न तेभ्योऽर्थान्तरमिष्टं भवताम् । अतः परमार्थतो नास्त्येवासौ सञ्चयो ना900म कश्चित् । तस्य असतः
ख901रविषाणस्येव का कारकता ?
अभ्युपेत्यापि सञ्चयस्य सत्त्वं दोषं ब्रूमः --लोकवत्तु सञ्चयसत्त्वे, यथा लोकस्य अव्युत्पन्नस्यापि कारकतायामकारकतायां वा वस्तुनः पितृधूमादिवत् । अभिधानाव्यपदेश्यतैकात्मकत्वे अपि च नैव, अनुमिताग्निवद् बहुविषयत्वाद् तद्धि नीलरूपनिरूपणं विकल्पः, प्रतिपरमाणुपरस्परप्रतिभिन्नस्वतत्त्वानेक-
समुदायिव्यतिरेकेण सन्नेव अवयवी प902रिणामान्तरं तत्समुदायो वा योऽस्तु सोऽस्तु परैर्व्युत्पादितः स903न्नेवासौ
तन्तुपटादिषु बुद्धि-शक्ति-कार्या-ऽभिधान-सङ्ख्यादिभेददर्शनादिष्टः904, तत्राक्षरार्थानुसारेण व्यपदेशोऽस्त्येवेति
गृ905ह्यताम् । ततश्च अव्यपदेश्यो विषयः प्रत्यक्षस्य, प्रत्यक्षं चाव्यपदेश्यम् इत्युभयमनृतम् । तत् कथमिति
चेत्, विशिष्टोऽपदेशो व्यपदेश इति विशब्दस्य विशिष्टार्थताम् अपदेशशब्दस्य 906हेत्वर्थतां च
दर्शयति । विशिष्टोऽन्य इत्यर्थः । कुतोऽन्य इति चेत्, उच्यते --ग्राह्यादन्यः, ग्राह्यो नीलादिः, तस्मा
दन्यः907 सञ्चयस्तद्व्यपदेशः । तेन सञ्चयेन व्यपदेशेन हेतुना व्यपदेश्यम्, किं तत् ? प्र908मेयं नीलादि
त्वदभिमतप्रत्यक्षप्रमाणगम्यम् । किं भवति तन्नीलादिरूपम् ? अनुमेयं प्राप्नोति, व्यपदेशव्यप909देश्यत्वात्,
न प्रत्यक्षम् । तस्य ज्ञेयस्यास्मादेव हेतोः प्रत्यक्षत्वाभावोऽनुमेयभावश्च साध्यते, त910द्वज्ज्ञानस्य अप्रत्यक्षता ४७-१
अनुमा911नता च साध्यते । को दृष्टान्तः ? धूमानुमिताग्निवत् । यथा धूमेन व्यपदेशेन साधितोऽग्नि
68
नीलस्य ।
रनुमेयोऽप्रत्यक्षश्च तथा 912नीलरूपम् । यथा च धूमालम्बनोत्पादिताग्निज्ञानमनुमानमप्रत्यक्षं च तथा
नीलज्ञानं संयोगोत्पादितमिति ।
किञ्चान्यत्--सर्वथा तद् नीलादिज्ञानं तेन सञ्चयेन व्यपदेश्यं तदविनाभावात् तस्य, कारक
तायामकारक913तायां वा न कश्चिद् विशेषो व्यपदेश्यत्वसिद्धौ वस्तुनः । कुतः ? अर्थान्तरनिमित्तादेव,
पितृधूमादिवत्, य914था पिता पुत्रस्य जनकः, तेन व्यपदिश्यते कारकेण पुत्रः धूमेन ज्ञापकेन अग्निः,
अविशिष्टत्वाद्वस्तुनः । ततस्तु915ल्ये व्यपदेश्यत्वहेतौ अप्रत्यक्षत्वानुमा916नत्वसाधनसमर्थे सत्यव्यपदेश्य917निरोधकोऽ
यमनर्थको विचारः कारको ज्ञापक इति कारकत्वमभ्युपेत्याप्येष दोषोऽभिहितः । एवं तावदर्थकृतोऽस्य
नीलस्य व्यपदेशः सिद्धो यत्सिद्धेरप्रत्यक्षानुमेयत्वे सिद्धे । तत्सिद्धेश्च त918ज्ज्ञानस्य अनुमानत्वं सिध्येत्
अव्यपदेश्यत्वादिलक्षणविरोधश्च । एवं तावदर्थतो व्यपदेश्यमेव ।
यदपीष्टम्--अभिधानतो न व्यपदेश्यं तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं 919चेति, एते द्वे
अभिधानाव्यपदेश्यतैकात्मकत्वे अपि च नैव स्तो नीलरूपस्य इति प्रतिज्ञा । दृष्टान्तोऽनुमिताग्नि
वदिति प्रतिपत्तिसौकर्यात् प्रागेव हेतोर्दृष्टान्त उक्तः, त920द्बलावयवसिद्धेः । हेतुसमर्थनार्थत्वात् दृष्टान्तस्य
४७-२ हेतुस्तर्हि क इत्यत्रोच्यते --बहुविषयत्वात् । यथा धूमज्ञानानुमितोऽग्निर921बादिविनिवृत्त्युपलक्षितो देश
कालादिभेदभिन्नोऽपि अभिधानव्यपदेश्योऽनेकात्मकत्वापन्न एव गृह्यते तथा नीलार्थोऽपि स्याद् बहुपर
माणुविषयत्वात्, तथा ज्ञानमपीति ।
इदानीं प्रागभिहितकल्पनात्मकत्वा922दिभिर्हेतुभिरनुमानात् पापीयस्त्वं तस्य प्रत्यक्षस्य प्रतिपादयितुकाम रूपैकतत्त्वैकरूपाध्यारोपाद् रूपान्तरसामान्यरूपविषयत्वात् तदतद्विषयवृत्तत्वा
आह --तद्धि नीलरूपनिरूपणमित्यादि । तदिति प्रागपदिष्टं विकल्पात्मकत्वम्, हिशब्दो यस्मादर्थे,
यस्मान्नीलरूपस्य निरूपणमुक्तन्यायेन अर्थव्यपदेशेन शब्दव्यपदेशेन वा दृ923ष्टम्, स च विकल्प एवेत्यविकल्प
कत्वं नास्ति, अतः कल्पनापोढम् इति दु924ष्टं लक्षणं ज्ञानार्थयोः । अध्यारोपाच्च निरूपणं तस्य, तत्
कथमिति चेत्, उच्यते --प्रतिपरमाणु परमाणुं परमाणुं प्रति प्रतिपरमाणु परस्परतः प्रतिभिन्नानि स्वानि
तत्त्वानि । यो यस्य भावः स तस्य तत्त्वम्, न925 सोऽन्यत्र भवति, भवनमेव हि तत्त्वम्, अतो विभिन्नानि
प्रतिपरमाणु तत्त्वानि, एकैकस्य परमाणोः परमाण्वन्तरेभ्योऽत्यन्तभिन्नं स्वं तत्त्वम्, भावान्तरम926नपेक्ष्य
69
दतदनपोहाद् नाग्न्यनुमानवत् तत्सामान्यात्मकतैव, प्रज्ञप्तिपरमार्थस्थितसञ्चय
परमाणुपरिग्रहाभेदात्मकत्वात् सर्वथा साधारणार्थता, कल्पनात्मकत्वान्न प्रत्यक्षम्,
अप्रत्ययप्रत्ययात्मकत्वात्, शब्दाश्रावणत्वप्रत्ययवत् । संवृत्यतीन्द्रियत्वाभ्यां हि
स्व927रसेनैव भवनाद् भा928वानामेकवचदसाधारणभवनत्वात् परमाणूनां स्वानि तत्त्वानि भिन्नानि । त929था
तेषां परमाणूनां नीलादिरूपाण्यप्यनेकरूपाण्येव । तेषां च स्वतत्त्वानां तेषां च नीलादिस्वरूपाणामनेक
रूपाणामेकद्वित्रिगुणादिभिन्नानां यथासङ्ख्यम् एकतत्त्वैकरूपाध्यारोपात् सर्वपरमाणुतत्त्वानामेकस्वतत्त्वा
ध्यारोपात् सर्वपरमाणुरूपाणामेकनीलरूपाध्यारोपादर्थान्तरनिरूपणम् । स चाप्यध्यारोपो रूपान्तरसामान्य-४८-१
रूपविषयत्वात्, रूपादन्यद् रूपं रूपान्तरम्, परमाणुरूपात् परमाण्वन्तररूपं रूपान्तरम्, एवं सर्वाणि
परमाण्वन्तररूपाणि, तेषां रूपं नीलमित्यभेदेन यत् सा930मान्यं बुद्ध्या गृह्यते सोऽध्यारोपस्तद्विषयः । तदपि
सामान्यं तदतद्विषयवृत्तत्वात् सामान्यमित्युच्यते, स चान्यश्चार्थो विषयोऽस्येति कृत्वा । ततश्चात्र
प्रत्यक्षेऽन्यस्यानपोहः, अनुमाने त्व931नग्नेरग्नेरन्यस्यापोहः । तस्माद932तदनपोहात् प्रत्यक्षमविविक्तविषयं स्व
विषयाभिमतेऽन्यत्र चापरित्यागेन अभेदेन च वृत्तेः, ना933नुमानं स्वविषये सामान्यमात्र एव वृत्तेः । अतोऽनु
मानात् परपरिकल्पितं प्रत्यक्षं पापीयः सङ्कीर्णतरविषयत्वादिति । तस्माद् नाग्न्यनुमानव934दिति तत् अग्न्य
नुमानतुल्यमपि तन्न भवति, अपोह्यार्थापोहशक्तिशून्यत्वात् । तस्मात् तत्सामान्यात्मकतैव ग्न्यनु
मानस्य, न प्रत्यक्षस्येति तस्य नीलादेरर्थस्य प्रत्यक्षविषयस्य त935ज्ज्ञानस्य च तदवस्था सङ्कीर्णरूपता ।
किञ्चान्यत्--तदतद्विषयवृत्ततापि न नीलरूपादेस्तज्ज्ञानस्य वोपपद्यते । किं कारणम् ? सदसतोः नाणुषु न सञ्चये प्रत्ययता तथाप्रतिपत्तिं प्रति । अनुमानज्ञानमपि च तन्न प्रति तिष्ठतु तावत् प्रत्यक्षविधिविधानाभ्युपगमेन स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य
सम्बन्धाभावात्, घटखपुष्पवत् । तत उपच936रितमेव तदतद्विषयवृत्तत्वमपीति तत्प्रदर्शनार्थमाह --प्रज्ञप्ति
परमार्थस्थितसञ्चयपरमाणुपरिग्र937हाभेदात्मकत्वात् । प्रज्ञप्तिसन् सञ्चयः, परमार्थसन्तस्तु तथास्थिताः
परमाणवः, तेषां परिग्रहः सदसदभेदात्मकः, तस्मात् सदसत्परिग्रहाभेदात्मकत्वात् तदतद्विषयवृत्तता ।
सा च सर्वथा साधारणा938र्थता, सर्वथा एतेष्वनन्तरोक्तेषु हेतुषु । ततो मूलहेतुः कल्पनात्मकत्वात्
इ939ति स एवैतैः साधितः, तस्मान्न तत् प्रत्यक्षं न चानुमानवदसङ्कीर्णस्वविषयमित्येतदर्थभावनार्थाः४८-२
पुनस्त एव हेतवो व्यापारिताः प्रत्येकमपि पूर्ववदेतस्मिन्नर्थे योज्याः । इतश्च तज्ज्ञानमप्रत्यक्षम्, अप्रत्यय
प्रत्ययात्मकत्वात्, शब्दाश्रावणत्वप्रत्ययवदिति । प्रत्ययः कारणं हेतुरित्यर्थः, न प्रत्ययोऽस्येति अप्रत्ययः,
70
पूर्यते सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, विरुद्धादिज्ञानवत् ।
कोऽसौ ? प्रत्ययः, प्रत्ययो विज्ञानम्, द्वितीयस्य प्रत्ययशब्दस्य विज्ञानार्थत्वात्, अकारणज्ञानत्वादित्युक्तं
भवति । कथं पु940नरकारणं तज्ज्ञानम् ? संवृत्यतीन्द्रियत्वाभ्यां यस्मान्नाणुषु न सञ्चये प्रत्ययता तथा
प्रतिपत्तिं प्रति, द्रव्यसतामविषयत्वात् तस्य, द्रव्यसन्तो हि परमाणवोऽतीन्द्रियत्वादेव न प्रत्यक्षज्ञानहेतवः;
तथा नीलत्वादयः संवृतिसन्तः, तत्सञ्चयोऽसत्त्वादेव अकारणम् । तस्मादुभयथापि अप्रत्ययः स प्रत्ययः
नीलं रूपम् इति । को दृष्टान्तः ? यथा अश्रावणः शब्दः इ941ति प्रत्ययोऽप्रत्ययोऽप्रत्यक्षं च तथेदमपीति ।
स्यान्मतम्--कल्पनात्मकत्वा942दिभ्य एव हेतुभ्योऽनुमानज्ञानं तर्हि चक्षुरादिविज्ञानं भविष्यतीति ।
अत्रोच्यते --अनुमानज्ञानमपि च त943न्न प्रतिपूर्यते । कर्मकर्तर्यात्मनेपदं य944क् च, तत्प्रतिषेधाद् न
प्रतिपूर्यते इति रूपम्, यथाऽयमोदनो विपन्नत्वात् पूतिमांसवदात्मानं न भोजयति न भुज्यते स्वयमेव
त945थेदमपि ज्ञानमात्मानं न प्रतिपूरयति न प्रतिपूर्यते । कस्माद्धेतोः ? सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः ।
सम्बद्ध एव गृहीतः, तस्य स946म्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, तस्य ज्ञानस्य अन्यथाप्रतिपद्यमानसम्बद्धगृहीता
४९-१ र्थत्वादित्यर्थः । य947द् ज्ञानं स948म्बद्धमेवार्थं गृ949ह्णत् तमेवार्थमन्यथा प्रतिपद्यते त950द् ज्ञानं नानुमानमपि सम्पूर्णं
भवति । तद्यथा --विरुद्धादिज्ञानम् । यथा कृतकत्वान्नित्यः शब्दः इति पक्षधर्मज्ञानं शब्दस951म्बन्धि
घटादिष्वनित्यानुगमसम्बद्धं गृहीत्वा नित्यं श952ब्दं प्रतिपद्यमानं विरुद्धहेत्वाभासज्ञानं भवति, आदिग्रहणात्
प्रमेयश्रावणत्वद्वारं नित्यज्ञानं वा शब्दविषयमनैकान्तिकाभासं यथा तथेदमपि न सम्पूर्णमनुमानज्ञानमपीति ।
अथवा तिष्ठतु तावदित्यादि यावत् प्रत्यक्षविषयत्वाभ्युपगमविरोध इति । स्थितं ता953वदस्तु विरोधः प्रत्यक्षविषयत्वाभ्युपगमविरोधः । चक्षुर्विज्ञानसमङ्गिनीलविज्ञानम् इत्ये एवं ते सञ्चयस्य रूपमात्रत्वात् तद्ग्रहणे तत्प्रत्यक्षत्वात् सञ्चितालम्बनकल्पना
विदूरस्थेन आगमेनाभ्युपगतेन प्रत्यक्षविषयत्वस्य विरोध इत्येतत् । इदमेवास्मिन् प्रकरणे यदुदाहृतं 954पूर्वं
चक्षुर्विज्ञानसमङ्गी इत्यादि तदेव न घटत इति वाक्यार्थः । प्रत्यक्षस्य विधिः प्रत्यक्षस्य जन्म, तस्य
विधानं व्याख्यानम् --स955ञ्चितालम्बनाः पञ्च विज्ञानकायाः अभि॰ पि॰ इति, स एव अभ्युपगमः
प्रत्यक्षविधिविधानाभ्युपगमः । स्वलक्षणमात्रविषयप्र956त्यक्षत्वमेव, स्वलक्षणमात्रं विषयो यस्य तत् स्व
लक्षणमात्रविषयम्, किं तत् ? प्रत्यक्षम्, तस्य भावः स्वलक्षणमात्रविषयप्रत्यक्षत्व957म्, तस्य प्रत्यक्षविधि-
71
तदेव तु न घटते प्रत्यक्षलक्षणोदाहरणम् ।
वैयर्थ्यादतन्मात्रत्वे संवृतिसत्त्वादरूपत्वाच्च चक्षुर्नैव चक्षुः स्यात्, उभयथापि
रूपाग्राहित्वात्, घटादिवत् ।
विधानाभ्युपगमेन विरोधः समनन्तरग्रन्थोपपादितोऽसौ स्थित एव । च958क्षुर्विज्ञानसमङ्गिनीलविज्ञान
मित्येतदेव तु न घटते । तुशब्दो विशेषणे, किं विशिनष्टि ? पूर्वस्माल्लक्षणवाक्यादागमस्यास्याशुद्ध
तरतां विशिनष्टि । चक्षुषः चक्षुषि चक्षुषा वा विशिष्टं ज्ञानं विज्ञानमसाधारणविषयम्, तत् समङ्गति
समन्वेतीति चक्षुर्विज्ञानसमङ्गी, कः ? सन्तानः, विज्ञानस्य तदर्थैकगमनात् तद्द्वारेण तत्सन्तानोऽपि
समङ्गतीत्युच्यते । तत्समङ्गिनो नीलविज्ञानम् । तदेव प्रत्यक्षं कल्पनापोढमनिर्देश्यं स्वलक्षणविषयम्
इत्यादि वचनं तेन लक्षितस्य उदाहरणम् इदं तत् इति प्रत्यक्षीकरणं प्रदर्शनम्, यथा वृद्धिरादैच् ४९-२
पा॰ १ । १ । १ इत्युपलक्षित959स्य आश्वलायनः इत्युदाहरणम् ।
कथं तन्न घटते ? तत आह --एवं ते सञ्चयस्येत्यादि यावत् सञ्चितालम्बनकल्पनावैयर्थ्या
दिति । एवं ते उदाहरणत्वेष्टौ सत्यां सञ्चयस्य रूपमात्रत्वात्, किं भवति ? सञ्चितालम्बनकल्पना
वैयर्थ्यं स्यादित्यभिसम्भन्त्स्य960ते । रूपमात्रत्वं सञ्चयस्य कुत इति तद्ग्रहणे तत्प्रत्यक्षत्वात्, यद्ग्रहे यस्य
प्रत्यक्षत्वं तत् तावन्मात्रमेव दृष्टम्, यथा दाहग्रहे दाहप्रत्यक्षत्वे दाहमात्रमेव नातोऽन्योऽर्थ इ961ष्ट एवं
सञ्चयग्रहे नीलरूपमात्रमेव । अतः किम् ? सञ्चितालम्बनकल्पनावैयर्थ्यम्, सञ्चयाभावात् । सञ्चयाभावो
रूपमात्रत्वात् । सञ्चितालम्बनकल्पनावैयर्थ्याच्चोदाहरणमेव तु न घटते चक्षुर्विज्ञानसमङ्गी इत्यादि ।
अतन्मात्रत्वे संवृतिसत्त्वादित्यादि यावदुभयथापि रू962पाग्राहित्वाद् घटादिवत् । अथ मा
भूदेष दोष इति न रूपमात्रं सञ्चयः, स एव च गृह्यत इतीष्यते, ततः सञ्चयस्य संवृतिसत्त्वादरूपत्वं
खरविषाणवत् । संवृतिसत्त्वं प्रागुपपादितम् । अरूपत्वाच्च न चक्षुर्ग्राह्यः स्यात् सञ्चयः, रूपादन्य
त्वात्, शब्दवत् खपुष्पवद्वा । ततः को दोष इति चेत्, उच्यते --चक्षुर्नैव चक्षुः स्यात्, रूपस्याग्राहक
त्वात्, घटवत् जिह्वावत् त्वग्वदित्यादि । कथं रूपस्याग्राहकं चक्षुः इति दृष्ट-प्रसिद्धिविरुद्धमुच्यत इति ५०-१
चेत्, तवैव दृष्टप्रसिद्धिविरोधावापाद्येते मया । किं कारणम् ? उभयथा रूपाग्राहित्वात्तस्य । यदि
सञ्चयस्तथाप्य963सन्नरूप एवेत्युक्तत्वादचक्षुर्विषयो रूपम्, ततो रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत् । अथा
सञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपम्, अतो रूपस्याग्राहकत्वाच्च चक्षुर्न
च चक्षुः स्यादुक्तवदिति सूक्तम्--उभयथापि रूपस्याग्राहकं चक्षुरिति । एवं तावत् चक्षुर्विज्ञानसमङ्गी
इत्यत्र चक्षुषोऽचक्षुष्ट्वाच्चक्षुर्ग्रहणमनर्थकम् ।
72
विज्ञानमपि न विज्ञानं स्यात्, अन्यथार्थप्रतिपत्तेः, अलातचक्रादिज्ञानवत् ।
न च चक्षुर्विज्ञानं समङ्गति, रूपादन्यत्रासम्भवात् । न हि सञ्चयो रूपम् । यदपि
च तद्रूपं तद्विषयमपि चक्षुर्विज्ञानस्य समङ्गनं नास्ति, अविषयत्वात्, अन्येन्द्रिय
विषयवत् । सञ्चयविषयमपि संवृतिसत्त्वात् खपुष्पवत् ।
नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्वभावात्,
अदग्धस्य दाहाज्ञानवत् ।
विज्ञानग्रहणमप्यत एवानर्थकमित्यत आह --विज्ञानमपि न विज्ञानं स्यादित्यादि यावत् ख
पुष्पवदिति । 964विशेषेण ज्ञानं विज्ञानं तद्भवदभिमतं प्रत्यक्षं मुख्यं विज्ञानं न स्या965त्, इतरथा कथमाचार्यश्री
मल्लवादी 'विज्ञानं न स्यादिति स्ववचनविरोधं मायेय-दिन्नाविव ब्रूयात् ? किं कारणं पुनर्विज्ञानं तन्न
स्यात् ? अन्यथार्थप्रतिपत्तेः, अरूपस्य सञ्चयस्य रूपत्वेन प्रतिपत्तेः सञ्चयत्वेन वा रूपमात्रस्य प्रतिपत्तेः ।
को दृष्टान्तः ? अलातच966क्रादिज्ञानवत् । यथोल्मुकाग्निकणमात्रमार्थं चक्रम् इति प्रतिपद्यमानं न विज्ञानमेवं
तदपि । आदिग्रहणात् स्था967णौ पुरुषज्ञानमित्यादि । एवं तावच्चक्षुरिति 968विज्ञानमिति च द्वयं दूषितम् ।
चक्षुर्विज्ञानसमङ्गी इत्यत्र समङ्गित्वमपि दूषयितुकाम आह --न969 च चक्षुर्विज्ञानं समङ्गतीति, तद्द्वारेण
पुरुषाख्यसन्तानैकगमनं समङ्गनं ततस्तन्निषेधः । कस्मान्न समङ्गति ? चक्षुर्विज्ञानस्य रू970पादन्यत्रा
सम्भवात्, न वा तत्सन्तानोऽन्यत्र सम्भवति, उक्तं हि --सति सम्भवे व्यभिचारे च विशेषण
५०-२ विशेष्यभावः इति । सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेत्, तन्न, यस्मान्न
सञ्चयो रूपम् । अरूपत्वाच्चक्षुर्विज्ञानसङ्गत्यभावः । स्यान्मतम्--नीलरूपाव्यभिचारादेव तदेकगमनात्
समङ्गीत्युच्यते चक्षुर्विज्ञानमिति, एतच्चायुक्तम्, तस्याप्यतीन्द्रियत्वाच्चक्षुर्विज्ञानाविषयत्वादरूपत्वम् । अभ्यु
पेत्यापि त्वन्मतेन यदपि च तद्रूपम्, रूपत इति रूप्यम्, चक्षुर्विज्ञानेन किल रूप्यत इति, तद्विषयं स
विषयो यस्य तत् तद्विषयम्, किं तत् ? एकगमनम्, कस्य ? चक्षुर्विज्ञानस्य, तदपि नास्ति ।
कस्मात् ? अविषयत्वात् । अविषयत्वमतीन्द्रियत्वात् प्रस्तुतप्रत्यक्षस्य । अन्येन्द्रियविषयवत्, यथा
शब्दोऽन्येन्द्रियविषयश्चक्षुर्विज्ञानेन न समङ्ग्यते तथा तदपि रूपमिति । स्यान्मतम्--सञ्चयश्चक्षुर्विज्ञान
सङ्गतियोग्यः स्यादिति, अत्र ब्रूमः --सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गनं नास्ति इति वर्तते ।
कस्मादसत्त्वम् ? संवृतिसत्त्वात् खपुष्पवदिति स971ङ्गमनाभावसाधर्म्येण दृष्टान्तः । एवं तावद् रूपम्, चक्षुः,
विज्ञानम्, समङ्गी इत्येतानि दूषितानि ।
इदानीं नीलम्, विजानाति इति च दूष्यम् । तत्र नीलं पदार्थतो दूषितमेव, विजानातीति च नीलं च सञ्चयं च प्रत्येकसमुदितकारणत्वाद् विज्ञास्यतीति चेत्, न, युगप तयोरेकज्ञानत्वादेकज्ञेयत्वे इतरेतरत्वे सर्वसर्वात्मवादिता । सर्वनीलैक्ये हि
दूषितमेव पदार्थतः, रूपचक्षुर्विज्ञानानां सङ्गतेश्च दूषितत्वात् । मा भूदक्षरस्थानं दूषणशून्यमिति कृत्वा
वाक्यार्थतोऽपि दूष्यते --नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्व
भावात् । स आकारोऽस्येति तदाकारं ज्ञानं नीलाकारम्, तस्योत्पत्तिस्तदाकारज्ञानोत्पत्तिः, तस्या हेतुः
सञ्चयो नीलरूपं वा स्यात्, उभयमपि तन्न भवत्युक्तविधिनैव, अ972तस्तदाकारज्ञानोत्पत्तिहेत्वभावात् ।
73
ज्ज्ञानासम्भवात्, ज्ञानस्य क्रियावैधर्म्यात् ।
समवायग्रहणे प्रत्येकैकनीलग्रहणं स्यात् । ततश्च यथात्र सन्द्रावात् सर्वनीलैकता
को दृष्टान्तः ? अदग्धस्य दाहाज्ञानवत्, यथा अदग्धस्य दाहानुभवज्ञानं तदाकारज्ञानोत्पत्तिहेत्व
भावान्नास्ति तथा नीलविज्ञानसम्बन्धी न भवति तत्सन्तान इति । एवं नीलरूपतत्सञ्चययोर973न्यतरविषय-५१-१
त्वेष्टौ दोषा उक्ताः ।
इदानीं प्रत्येकं त एव समुदिता इत्युभयैकविषयत्वे दोषं वक्तुकामः पक्षान्तरं ग्राहयति --नीलं
च सञ्चयं च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेत्, स्यान्मतम्--त एव हि नीलपरमाणवः
प्रत्येकं शिबिकोद्वाहन्यायेन समुदिताश्च कारणं न चैकैकः, न च समुदायस्तद्व्यतिरिक्तोऽस्ती974त्युभय
कारणत्वं ज्ञानस्य, तस्माज्ज्ञानोत्पत्तिहेत्वभावासिद्धिरिति । एतन्न, युगपज्ज्ञानासम्भवात्, द्वयोरर्थयो
र्युगप975देकज्ञानाभावा976देकैकस्मिंश्चार्थे युगपज्ज्ञानयोरभावाद्भवतः । यथोक्तम्—
स्यान्मतम्--हस्तेन अनेकबदरामलकाद्यर्थग्रहणवत् स्यादिति । एतच्चायुक्तम्, ज्ञानस्य क्रियावैधर्म्यात् ।
ज्ञानं च प्रत्यक्षमुच्यते, क977ल्पनाया ज्ञानाव्यभिचारात्, प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ
न्या978यप्र॰ इति वचनात् । एवं रूपरूपसमुदाययोर्नानात्वे दोषः ।
यद्यपि स्यात् तयोरेकज्ञानत्वादेकज्ञेयत्वम्, एकं ज्ञानमनयोरित्येकज्ञाने, तयोरेकज्ञानत्वात् तथा रूपादिपञ्चकस्यापि, गुणत्वात्, नीलैकत्ववत् । ततश्च गुणसन्द्रावद्रव्यत्वात् अयं तु सन्द्रावातिशयो मायेयीयः, सञ्चितालम्बनाभ्युपगमाद् रूपादिपर
एकमेव 979ज्ञेयं तद्भाव एकज्ञेयत्वं दाहानुभववत्, तस्मिन्नेकज्ञेयत्वे इतरेतरत्वे अन्योन्यात्मापन्नत्वे सति
सर्वसर्वात्मवादिता । कथम् ? समुदायानर्थान्तरत्वाद् रूपं समुदाय एव समुदायस्वरूपवत्, समुदायो
वा रूपमेव रूपानर्थान्तरत्वाद् रूपस्वरूपवत् । एवं रसादि-घटादि-रूपादिसमुदायान्तराभिमतार्थानाम
नर्थान्तरत्वात् सर्वसर्वात्मकत्ववादिता । तस्मात् सर्वपरमाणुनीलानां सञ्चयानर्थान्तरत्वादैक्ये सति समवाय-५१-२
ग्रहणे युवतिकेशपाशसमुदाये गृह्यमाणे, हिशब्दो यस्मादर्थे, यस्मात् सर्वनीलैक्यं तस्मादेकमेव नीलं
रूपमेककेशगतं गृह्येत, एकमेकं प्र980ति प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवा981लग्रहणेऽपि च सर्वनीलकेश
पाशग्रहणमेकनीलात्मकत्वात् समुदायस्य । ततश्च यथात्र स982न्द्रावात् सर्वनीलैकता, गु983णसन्द्रावो
द्रव्यम्, नार्थान्तरम्, स984न्द्रुत्य सर्वनीलगुणा एकतामापन्नाः, तथा रूपादिपञ्चकस्यापि रूपरस985गन्ध
स्पर्शशब्दपञ्चकस्यापि स986न्द्रावादेकता स्यात् इति वर्तते । कस्माद्धेतोः ? गुणत्वात्, धर्मत्वादित्यर्थः, न
हि वैशेषिकवद् द्रव्यगुणभेदोऽस्तीति कृत्वा । दृष्टान्तो नीलैकत्ववत्, यथा सर्वनीलानां गुणत्वाद्धर्मत्वा
74
सर्वथा पृथिव्यादीनाम्, तेषामपि रूपादिपरमार्थत्वात् सर्वसर्वात्मकत्वम् ।
माणूनां सञ्चितानामसञ्चितानां प्रागनभ्युपगमात् । आगम एवोक्तं हि वः--सङ्घाता
एव सङ्घातान् स्पृशन्ति, सावयवत्वात् । तत्र परस्परस्पर्शनिरूपणे सर्वात्म-
देकत्वं तथा रूपरसाद्येकत्वम् । ततश्च स987न्द्रावसिद्धौ गुणानां रूपाद्यैक्ये सति को दोषः ? उच्यते —
गुणसन्द्रावद्रव्यत्वात् गुणानां स988न्द्रुतिमात्रमेव यस्माद्द्रव्यं तस्मात् सर्वथा पृथिव्यादीनां पृथिव्यप्तेजो
वाय्वादीनाम् एकत्वम् इति वर्तते । किं कारणम् ? तदेव रूपाद्येकत्वं कारणम्, तत आह --तेषामपि
रूपादिपरमार्थत्वादिति, रूपादय एव परमार्थो गुणसन्द्रावद्रव्यत्वात्, तेषां चैक्यम्, अतः पृथिव्यप्तेजो
वायुघटपटसरित्समुद्रज्योतिरादेः सर्वस्य लोकस्य तदात्मकत्वादैक्यं प्राप्तमिति । तदुपसंहृत्यैवाह --सर्व
सर्वात्मकत्वमिति । अतः साधूच्यते--सर्वसर्वात्मवा989दितैव विशेषैकान्तवादिनोऽप्यविशेषैकान्तवादिन इवेति ।
५२-१ अविशेषैकान्तवादिनमतिशेते च विशेषैकान्तवादीति तद्व्याचिख्यासुराह गुणसन्द्रावात्मकद्रव्यत्वा स्पर्शनास्पर्शनयोः पिण्डाणुमात्रकत्वसप्रतिघत्वाभावादिदोषापत्तेर्देशस्पर्श एवो यत्तूक्तं नो नीलमिति एतदेवैकं संवदति, कदाचिदपि नीलपरमाण्वाकारनियत
पादना990य --अयं त्वित्यादि यावन्न991 स सञ्चयादृते सम्भवतीति । तुशब्दो विशेषणार्थः, किं विशिनष्टि ?
रूपादीनामैक्यापत्तेः प्राक् पृथक्स्वरूपैस्त992न्मात्रैः शब्दादिभिराहङ्कारिकैराकाशाद्यारम्भाभ्युपगमवा993दिनाम
विशेषैकान्तवादिनां कदाचिदसञ्चिताः सन्त्यपि रूपादय इति प्रक्रिया, विशेषैकान्तवादिनां तु स994ञ्चिततयै
क्यापत्तिरेव क्वचित् पृथगसञ्चितरूपाद्यनभ्युपगमात् सर्वसर्वात्मकवादातिशय इति विशिनष्टि व्याख्यातार्थं
सन्द्रावातिश995योऽयं मा996येयीयः सञ्चितालम्बनाभ्युपगमाद्रूपादिपरमाणूनामिति ग्र997न्थम् । तत्स
ञ्चय998त्वकारणप्रदर्शनार्थमाह --सञ्चितानामसञ्चितानां प्रागनभ्युपगमात्, प्रागसञ्चिताः परमाणुरूपादयः
प999श्चात् स1000ञ्चित्य आलम्बनीभूता इति नाभ्युपगम्यते यस्माद् मायासूनवीयैः । अवश्यं चैतदेवं भवद्भिरभ्युप
गतमेतदिति तदर्थोपप्रदर्शनार्थम् आगम एवोक्तं हि वः । हिशब्दो यस्मादर्थे, यस्मादुक्तं हि वः सिद्धान्ते,
किमुक्तम् ? सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वादित्युक्तम् । किं परमाणवः परस्परं
स्पृशन्ति ? न स्पृशन्ति ? स्पृशन्तोऽपि किं देशेन देशं स्पृशन्ति ? सर्वं वा ? स1001ङ्घातं वा ? सङ्घाता
वा सङ्घातान् स्पृशन्तो देशेन वा देशं सर्वं वा स्पृशन्ति ? इति परिप्रश्नोपक्रमं तत्र
परस्परस्पर्शनिरूपणे इत्यादि, सर्वात्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्द्धारितम् --सङ्घाताः सङ्घातान्
देशेन स्पृशन्ति देशमेव इति । यदि प1002रमाणुः परमाणुं स्पृशेद् देशाभावात् सर्वात्मना
५२-२ स्पृशेत्, ततश्च स तत्प्रवेशेन पिण्डोऽणुमात्रकः स्या1003त् सप्रतिघत्वहानं चास्य स्यात् । तथा सङ्घातोऽपीति
75
पात्तः । न स सञ्चयादृते सम्भवति ।
ज्ञानोत्पत्तिहेत्वभावात्, समुदायस्यानीलत्वात् । भेदतत्त्वाभिमतप्रत्येकसमुदाय
परिग्रहेऽपि तेषामितरेतरनीलत्वेनानीलत्वादतद्रूपत्वाज्जात्याकारादिना अनन्यत्व-
सर्वात्मना स्पर्शाभावः । अस्पर्शनेऽपि सप्रतिघत्वाभावः । परमाणुषु चा1004विद्यमानः प्रतिघातः सिकता
स्विवासत् तैलं तत्सङ्घातेऽपि न स्यात्, स च दृष्टः सङ्घाते, तस्मान्नास्त्यस्पर्शनं परमाणूनां सङ्घातानां
च । तस्मात् सङ्घाता एव सङ्घातान् देशेन स्पृशन्ति । आदिग्रहणाद् गतिप्रतिबन्धाभावदोष1005स्तेषां स्यात्,
ततश्च सङ्घाताभावादालम्बनाभावः स्यादित्यादिदोषापत्तेः देशस्पर्श एवोपात्तः । सोऽपि च स्पर्शो
न च सञ्चयादृ1006ते स सम्भवति कथञ्चिदिति साधूच्यते--सन्द्रावातिशयो मायेयीय इति । एवं नीलं
विजानाति इति वाक्यार्थोऽपि न घटत इत्युक्तम् ।
एतत्तु तस्मिन्नभिधर्मे प्रत्यक्षलक्षणोदाहरणवाक्ये संवदत्यर्थतः । केनार्थेन कतमत् ? यत्तूक्तं
नो 1007नीलमिति विजानाति इति वर्तते । अ-मा-नो-नाः प्रतिषेधे, नीलं न विजानाति इति एतदेवैकं
संवदति नान्यत् किञ्चित् । किं कारणम् ? कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्व
भावात् । ये तावत् परमाणवो नीला उच्यन्ते तेषां कदाचिदपि नीलाका1008रे नियतस्य ज्ञानस्योत्पत्तौ हेतुत्वं
न भूतं न भवति न भविष्यति चातीन्द्रियत्वात्, अतोऽसौ त्वदभिमतचक्षुर्विज्ञानसमङ्गी न कदाचिन्नीलं
विजानातीति सुनिश्चितोपपत्तिकं वचः । स्या1009न्मतम्--सञ्चयस्येन्द्रियविषयत्वान्नीलात्मकत्वाच्च त1010स्य
नीलं विजानातीति, एतच्चायुक्तम्, समुदायस्यानीलत्वात् । यदि समुदाये संवृतिसति नीलत्वं स्यात् ५३-१
स्या1011देतदेवम्, न पुनरभावस्य नीलतास्तीति न विजानाति नीलम् इत्येतदेवात्र सुभाषितमिति ।
स्यान्मतम्--न विजानीयान्नीलं य1012द्येकैकं परमाणुमतीन्द्रियं पश्यतीति ब्रूयात् तत्समुदायं वा खपुष्प करस्यानुपपत्तेरत्यन्तव्यावृत्तार्थत्वाद्द्रव्यसद्रूपत्वाद् ग्रहणाभावान्न नीलं विजानाति । अत एव प्रत्यक्षविधिविधायकवाक्यस्यैषोऽर्थ आपद्यते--चक्षुर्विज्ञानसमङ्गी
स्थानीयमिति, किं तर्हि ? तानेव परमा1013णून् प्रत्येकं भिन्नान् संहतान् सर्षपप्रचयवदेकस्थान् पश्यतीति ।
एतच्चायुक्तम्, भेदतत्त्वाभिमतेत्यादि । भेदा एव तत्त्वं भेदतत्त्वम्, तद्भावस्तत्त्वम्, भेदतत्त्वम्
इत्यभिमताः प्रत्येकं त एव समुदायः, न समुदायप्राधान्यम्, किं तर्हि ? भेदप्रधान एव समुदायः
प्रत्येकसमुदायः सः1014, तत्परिग्रहेऽपि भेदस्वरूपपरस्परविशिष्टसमुदायपरिग्रहेऽपि, शिबिकोद्वाहक
न्यायेन प्रत्येकमसामर्थ्येऽपि तत्प्रधानसमुदाये नीलज्ञानोत्पत्तिहेतुसामर्थ्यमस्त्वित्येतस्मिन्नपि च पक्षे परिगृह्य
माणे नीलाभावान्न नीलं विजानाति । कस्मात् ? तेषामितरेतरनीलत्वेनानीलत्वात् । तानि नीलत्वानि
प्रतिपरमाणु भिन्नानि स्वाश्रयपरमाणुतोऽन्यत्र न वर्तन्ते, स्व1015रसोत्पत्तिभङ्गवत्त्वादर्थान्तरासम्बन्धाच्च भावानाम् ।
तस्मादितरस्य नीलत्वमितरत्र नास्ति, त1016स्यापि नीलत्वमितरत्र नास्ति । किं कारणम् ? अतद्रूपत्वात्,
76
सञ्चितालम्बनः सन्तानः सञ्चयं संवृतिसन्तं नीलं विजानाति, तस्यासतश्चक्षुषा
तदेव रूपं तद्रूपम्, न1017 तद्रूपमतद्रूपम्, तद्भावोऽतद्रूपत्वम्, तस्मादतद्रूपत्वात् । न हि तन्नीलमित1018रनील
रूपं भवति । यदि भवेत् तदेव त1019त् स्यात्, तद्रूपत्वात्, तद्वत्; न तु भवति । अथवा तद्रूपमस्य तद्रूपम्,
न तद्रूपमस्य रूपमित्यतद्रूपम् । केन रूपेण ? जात्याकारादिना, न हि तन्नीलमितरनीलरूपं जात्या नीलत्व
५३-२ लक्षणया सामान्यभूतया आकारेण वा संस्थानविशेषेण वृत्तपरिमण्डलादिना, जातिरूपेणाकाररूपेण वा
यत् स्या1020दनन्यत्वकरं तयोर्नीलयोः परमाण्वोस्तस्य त्व1021न्मतेन कस्यचिदनुपपत्तेरतद्रूपत्वम् । अ1022तो न नीलं
नीलान्तररूपेणास्ति, तद्वन्नीलान्तरमपि तद्रूपेण नास्ति । आदिग्रहणात् प्रथमक्षणदृश्यं द्वितीयक्षणदृश्यरूपं
न भवति, तदपीत1023ररूपं न भवतीति । देशतोऽपि देशान्तरदृश्यं देशान्तरदृश्यरूपं न भवति । अतोऽनन्य
त्वकरस्यानुपपत्तेरतद्रूपत्वम् । अनन्यत्वकरस्यानुपपत्तिरत्यन्तव्यावृत्तार्थत्वात् । अर्थ इति परमार्थ
सन् नीलपरमाणुरेव, ते च परमाणवोऽत्यन्तमितरेतरव्यावृ1024त्तासाधारणरूपाः । कस्मात् ? द्रव्यसद्रूपत्वात्,
द्रव्यसतो ह्येतद् रूपं यदन्यनिरपेक्षविविक्तस्वरूपत्वम्, तत्र यथा तद् रसरूपेण गन्धरूपेण वा नास्ति
द्रव्यसद्रूपत्वात् तथा नीलान्तररूपेणापि नास्ति । तदपि च द्रव्यसद्रूपमा1025णीषाद्यभावे रथाभाववत् नीला
न्तररूपाभाववद्वा तदभावेऽपि न भवत्येव, नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत् । तदपि परनीलं तद्वद
नीलम् । अतः कतरत् तन्नीलं स्याद्यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानस1026मङ्गिना ? इति ग्रहणाभावान्न
नीलं विजानाति चक्षुर्विज्ञानसमङ्गी । अनन्यत्वकरस्य जात्यादेरभावादेव वा रूपमिति वा रस इति
वात्यन्तभिन्नानां परमाणूनामभेदेन द्रव्यसतां ग्रहणाभावान्न नीलं विजानाति । इतरेतराभावपरमार्थत्वा
द्वोक्तन्यायेनैव न नीलं नीलान्तरं चास्ति रूपरसादिवदनन्यरूपमिति न नीलं विजानाति इत्येतदेव
संवदतीति सू1027क्तमिति ।
अत एवेत्यादि । अत इत्यनन्तरनिर्दिष्टनीलार्थचक्षुर्विज्ञानसमङ्गनाभावात्, एवेत्यवधारणे, वक्ष्य ग्रहणात् । नो तु नीलमेवं भवति, परमार्थसत्परमाणुनीलत्वात् । भावना त्वस्य--अनर्थेऽर्थसंज्ञी, न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । अनर्थे
माणवाक्यार्थापत्तिः, प्रत्यक्षविधेः प्रत्यक्षजन्मनो विधायकस्य वाक्य1028स्यैषोऽर्थ आपद्यते, नो तु नील
५४-१ मिति इत्यत्र इतिशब्दस्य प्रकारार्थवाचित्वादेवंप्रकारो वाक्यार्थ आपद्यत इति । कतमस्य वाक्यस्येति
स्फुटीकरणार्थं प्रस्तुतमेव प्रत्यक्षलक्षणोदाहरणवाक्यं प्रत्युच्चार्य प्रदर्शयति --चक्षुर्विज्ञान इत्यादि तदेव ।
चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः पूर्वोक्तः सन्तानः चक्षुर्विज्ञानसमङ्गी सञ्चितमालम्बनमस्येति
सञ्चितालम्बनः सञ्चयं संवृतिसन्तं नीलं रूपं 1029विजानात्यसदवस्तु नीलाभिमतं जानाति, न सत्
किञ्चिदित्ययमर्थो जायते । किं कारणम् ? तस्य नीलस्य सञ्चयस्य असतः चक्षुषा चक्षुरिन्द्रियेण
77
संवृतिसति समुदाये द्रव्यसन्नीलसंज्ञी, न त्वर्थेऽर्थसंज्ञी, न त्वर्थे एव द्रव्यसति
अर्थसंज्ञी तस्यातीन्द्रियत्वात् । न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी, अतीन्द्रिय
त्वादत्यन्तं सर्वकालमग्राह्यत्वात् । अनर्थे एव धर्मसंज्ञी, अनर्थे एवासति नामादि
धर्मसंज्ञ्यपि, सञ्चयस्य नामादीनां च कल्पनात्मकत्वात् कल्पनापोहासम्भवात् ।
ग्रहणात् । नो तु नीलमेवं भवति, एवम्प्रकारमसद्रूपं नीलं न भवति, सदेव हि तन्नीलं न जानाति
परमार्थसत् । किं कारणं तन्नीलं न भवतीति चेत्, परमार्थसत्परमाणुनीलत्वात्, परमार्थसन्तो हि
परमाणव एव नीला न सञ्चयः । तस्मान्न नीलं विजानाति चक्षुर्विज्ञानसमङ्गीति ।
भावना त्वस्येत्यादि । उक्तोपपत्तिबलादेव त्व1030दुक्ता भावना न1031 घटते --अर्थेऽर्थसंज्ञी, न त्वर्थे धर्म
संज्ञी अभि॰ पि॰ इति । कथं तर्हि घटते ? इत्यत्राह --भावना त्वस्य अनर्थेऽर्थसंज्ञी, न च कदाचित्
कश्चिदप्यर्थे धर्मसंज्ञीति । तद्व्याचष्टे --अनर्थे संवृतिसति समुदाये । अनर्थो हि संवृतिसत्त्वात् समुदायः,
तदग्रहे तद्बुद्ध्यभावात्, यथोक्तं य1032स्मिन् भिन्ने न तद्बुद्धिः अभि॰ को॰ ६ । ४ इति श्लोकः, पङ्क्त्यादिवत् । इति
त्वन्मतेनैव तस्मिन्नसल्लक्षणे समुदाये द्रव्यसन्नीलसंज्ञी परमार्थसत्परमाणुनीलसंज्ञी, तेषामेवार्थत्वात् ।
अनर्थेऽर्थसंज्ञी इत्येतस्माद्भावनावाक्यादर्थाक्षिप्तमेतल्लभ्यते --न त्वर्थेऽर्थसंज्ञीति । तद्व्याचष्टे --न त्वर्थ
एव द्रव्यसति परमाणुनीले एव अर्थसंज्ञी भवति । कस्मात् ? तस्यार्थस्यातीन्द्रियत्वादित्येतत् कारणं५४-२
पुष्कलमस्त्यस्मिन्नस्मत्कल्पितभावनावाक्य इति दर्शयति । यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते, न च
कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । कदाचिदिति समुदायस्यैवेन्द्रियविषयत्वात् तद्ग्रहणका1033ले इतरकाले
वा न धर्मसंज्ञ्य1034प्यर्थे भवितुमर्हति । अथवा प्रत्यक्षकालेऽनुमानकाले वा । किं कारणम् ? अतीन्द्रिय
त्वात्, अत्यन्तं सर्वकालं कदाचित् इत्यस्य व्याख्यानम्, अग्राह्यत्वात् । कस्य ? परमाणुनीलादेः ।
ततोऽर्थादेतदप्यापन्नम् --अनर्थ एव धर्मसंज्ञीति । तद्व्याचष्टे --अनर्थ एवासति नामादिधर्मसंज्ञ्य1035पि ।
किं कारणम् ? सञ्चयस्य नामादीनां च कल्पनात्मकत्वाद1036नर्थेऽनर्थसंज्ञीति यावत्, कल्पनात्मके
सञ्चयेऽनर्थेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी । कस्मात् ? कल्पनापोहासम्भवात् समुदाये समुदाया
श्रयनामादिषु वा, नामजात्यादियोजना च कल्पना, तदपोहस्तस्य ज्ञानस्य कल्पितसमुदायतन्नामादि
विषयस्य न सम्भवत्येव । तस्मादस्मदुक्तैषा भावना घटते । अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते --अर्थेऽ
र्थसंज्ञी न, अर्थे नीलादौ परमार्थसत्यर्थसंज्ञी न भवत्यतीन्द्रियत्वात् तस्य । तुशब्दो विशेषणे, अर्थे धर्म
संज्ञी न इति वर्तते, यस्तावदर्थ एवार्थसंज्ञी न भवतीति स कुतोऽर्थे धर्मसंज्ञी भवति ? इति विशेषस्तु
शब्दात् । अर्थापत्त्या पूर्ववदनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति ।
78
ततः शून्यशून्यप्रत्युत्पादनावदसद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता ।
यच्चाप्यभिहितमभिधर्मकोशे--यदेतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचिदेकेन
५५-१ ततः किं जातम् ? शू1037न्यशून्यप्रत्युत्पादनावदसद्विषयत्वं दोषजातमपि तस्याः कल्पनायाः ।
यथा शून्यं शून्येन गुणितं जातं शून्यमेवेति य1038था गणकानां क्वचित् कल्पनमसद्विषयं शिष्यमतिपरिकर्मार्थं
तथेदमसद्विषयम् । ततश्च असद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता, 1039निर्बीजा समुदयकल्पना तद्धर्म
कल्पना च, निर्मूले द्वे अपि कल्पने, ते प्रमाणमस्य तन्मात्रम्, तन्मात्रमेव सत्यम्, नान्यत् किञ्चित्
सत्यं भवत्कल्पिते प्रत्यक्षे । तस्मान्निर्मूलकल्पनामात्रसत्यत्वाल्लौकिकेष्ट1040सत्सलिलादिबीजमृगतृष्णिकादिकल्पना
भ्योऽपि पापीयस्यौ प्रत्यक्षानुमानकल्पने युष्मदीये ।
यच्चाप्यभिहितमभिधर्मकोशे य1041देतदनेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते यदा नीलादितत्प्रकारव्यवच्छेदो भवति, कदाचिदनेकेन यदा न तत्प्र
79
कारव्यवच्छेदः, तद्यथा दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यतः । अत्रापि कथमनेकप्रकारभिन्न-
इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञानसमङ्गिनीलविज्ञानोदाहरणसभावनवाक्यवन्नोपपद्यते
एवेत्युपपादयिष्य1042न्नुपन्यस्यति । इदं पुनर्बुद्धवचनं प्रमाणम् इति अभिधर्मकोशे निदर्शितं तद्विचार्यम् ।
तत्रानेकः प्रकारः प्रकृष्टः कारः, कोऽसौ ? अन्योन्यातुल्यत्वम् । केन प्रकारेण भिन्नं रूपायतनम् ?
नीलपीतादिप्रकारभिन्नम् । तत्र तस्मिन् रूपायत1043नेऽनेकप्रकारभिन्ने कदाचिदेकेन द्रव्येण चक्षुर्विज्ञान
मुत्पाद्यते । कदा पुनरेकेन द्रव्येणोत्पाद्यते ? यदा नीलादितत्प्रकारव्यवच्छेदो भवति, नीलमेवेदं
न पीतादि, पीतमेवेदं न नीलादि इत्येकप्रकारव्यवच्छेदो यदा भवति तदा चक्षुर्विज्ञानमेकेन द्रव्येणोत्पा
द्यते । कदाचिदनेकेन, क1044दा पुनरनेकेन ? य1045दा न तत्प्रकारव्यवच्छेदो भवति, नीलादिप्रकारव्यव
च्छेदो यदा न भवति तदा चक्षुर्विज्ञानमनेकेन द्रव्येणोत्पाद्यते । अस्मिन्नर्थ उदाहरणमप्याह --तद्यथा
दूरान्मणिसमूहमित्यादि । विप्रकृष्टदेशस्थितं मणीनां समूहमनेकवर्णसंस्थानमनेकेन वर्णेन संस्थानं५५-२
व्यवस्थानमस्य तमनेकवर्णसंस्थानं पश्यतः, अनेकवर्णमनेकसंस्थानं च पश्यत इति वा । यो नीलपीताद्यनेकवर्णो
वृ1046त्तत्र्यस्राद्यनेकसंस्थानो वज्रेन्द्रनीलमरकतसस्यकपुष्परागपद्मरागस्फटिकादिमणिसमूहोऽनेकप्रकारभिन्नस्तं
पश्यतः पुरुषस्य दूरान्न व्यवच्छेदो भवति, आरात्तु व्यवच्छेदो भ1047वति--अयमिन्द्रनीलो वज्रादीनामन्यतमो वेति ।
तत्र कल्पनापोढस्वलक्षणविषयप्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन य1048त्तर्हीदं सञ्चितालम्बनाः पञ्च सामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतस्तस्य तद्विषयत्वात् स्वलक्षणविष एकस्य च द्रव्यस्य कदाचिदग्रहणादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते,
विज्ञानकायाः अभि॰ पि॰ इति तत् कथं यदि तदेकतो न विकल्प1049यति ? इति, यच्चोक्तमनेकप्रकार
भिन्नैकानेकद्रव्योत्पाद्यज्ञा1050नतेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थम् —
आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणम् अभि॰ को॰ भा॰ १ । १० इति कथं
तत् कल्पनापेतम् ? इत्यत्र विचारः करिष्यते । इ1051दमेव तावद्विचारयामो बुद्धवचनम्--कदाचिदेकेन
द्रव्येण ज्ञानमुत्पाद्यते कदाचिदनेकेनेति । अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां
80
याः पञ्चविज्ञानकायाः पठ्यन्ते इति वक्तव्यम् । कथं चेति सञ्चितालम्बनतायामविभा
गसमवस्थसमूहात्मकत्वादेकप्रकारावच्छेदो मणिसमूहप्रभानुविद्धवर्णसंस्थानवत् ?
रसानास्वादनरसाज्ञानवत् । एकद्रव्यज्ञानोत्पादने तु सञ्चितालम्बनकल्पना
निरर्थिकैव, तदभ्युपगमविरोधः ।
यावत् प1052ठ्यन्त इति वक्तव्यम् । कथं वक्तव्यमिति सम्बन्धः । अ1053नेकप्रकारे भिन्ने सामान्ये
वृत्तिरस्य रूपायतनस्य तदनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनम्, तद्भावस्तादृग्रूपायतनता, तस्यां सत्याम
नेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतः समूहात्मकं तदालम्बनत्वात् तस्य चक्षु
र्विज्ञानस्य तद्विषयत्वात् सामान्याख्यसमूहरूपायतनविषयत्वात् कथं स्वलक्षणविषयं तद्युज्यते ? तथा
५६-१ सर्वरूपादिपञ्चविज्ञानकाया रूपायतनतद्विज्ञानयोरुदाहरणमात्रत्वात् कथं स्वलक्षणविषयाः पञ्च
विज्ञानकायाः प1054ठ्यन्त इति वक्तव्योऽत्र समाधिः । आयतनस्य सामान्यरूपत्वा1055न्न स्वलक्षणतेत्यर्थः ।
कथं चेतीत्यादि यावदेकप्रकारावच्छेद इति । कथमिति हेतुपरिप्रश्ने, चशब्दो दोषसमुच्चये,
केन हेतुना तस्यामनेकप्र1056कारभिन्नसामान्यवृत्तिरूपायतनतायाम्, इतिशब्दः प्रकारवाची, इत्थं ना1057नारूपं
रूपायतनं पश्यतः सञ्चितालम्बनतायामविभागसमवस्थसमूहात्मकत्वात्, अविभागेनैक्यापत्त्या
समवस्था यस्य समूहस्य सोऽयमविभागसमवस्थसमूहः, तदात्मकत्वाद्रूपायतनस्य कथमेकप्रकारावच्छेदः ?
न भवितुमर्हतीत्यर्थः । किमिव ? मणिसमूहप्रभानुविद्धवर्णसंस्थानवत्, यथा नानावर्णानां मणीनां
समूहे तत्प्रभयानुविद्धे वर्णसंस्थाने नास्त्येकप्रकारावच्छेदस्तथैकद्रव्यावच्छेदाभाव इति ।
किञ्चान्यत् --एकस्य च द्रव्यस्य कदाचिदग्रहणात् एकस्य च द्रव्यस्य परमाणोः सर्वदाप्यती
न्द्रियस्य ग्रहणाभावादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते ? न कदाचित् कथञ्चिदुत्पाद्यत इत्यर्थः ।
तस्मात् क1058दाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारव्यवच्छेदो भवति इति किमेतदबुद्ध
वचनं बुद्धवचनम् ? इति चिन्त्यताम् । किमिव पुनरेकस्य द्रव्यस्य कदाचिदग्र1059हणाच्चक्षुर्विज्ञानं नोत्पाद्यते
५६-२ इति चेत्, उ1060च्यते --रसानास्वादनरसाज्ञानवत्, रसनेन्द्रियेणानास्वादिते यथा रसज्ञानं नोत्पद्यत
एवं चक्षुषा न गृहीते चक्षुर्विज्ञानं नास्ति । यदि चास्य बुद्धवचनस्य बुद्धवचनत्वसिद्ध्यर्थमेकेन द्रव्येण
ज्ञानमुत्पाद्यत इ1061त्यभ्युपगम्य1062ते तत एकद्रव्यज्ञानोत्पादने तु सञ्चितालम्बनकल्पना निरर्थिकैव ।
यदा चैवं प्रत्येकं चक्षुर्विषयता अणूनामिष्यते तदेदमपरं बुद्धवचनमबुद्धवचनं निरर्थकं च जायते । कतमत् ?
सञ्चितालम्बनाः पञ्चविज्ञानकायाः अभि॰ पि॰ इति । एतस्य वा1063 सत्यत्वे तदसत्यता स्थितैवेति
परस्परतो वचनद्वयविषयोऽभ्युपगमविरोध इत्यत आह --तदभ्युपगमविरोधः ।
81
प्रकारावच्छेदानवच्छेदानेकप्रकारभिन्नत्वज्ञानान्यपि न स्युः, रूपायतनस्य
सञ्चितगतेरेव, नरसिंहवत् । नरसिंहानेकप्रकारगतिरपि हि नरत्वसिंहत्वसञ्चययोः
पूर्वं भेदेन दर्शनात् । असञ्चये तु तद्द्रव्येष्वणुषु प्रकारग्रहणमेव नास्ति, असञ्चित
स्यादर्शनात्; कुत एव तद्व्यवच्छेदादि ?
अनेकेन इति वचनात् संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्च विज्ञानकायाः,
किञ्चान्यत् --प्रकारावच्छेदेत्यादि यावत् सञ्चितग1064तेरेव । न प्रकारः, अवच्छेदः, अनव
च्छेदः, अनेकप्रकारभिन्नत्वम् इत्येतान्यपि ज्ञानानि भवितुमर्हन्ति । कस्मात् ? रूपायतनस्य सञ्चित
गतेरेव, सञ्चितमेव हि रूपायतनं ग1065म्यते नासञ्चितम् । अतो न प्रकारः इति ज्ञानं घटते प्रकृष्टः
कारः प्रकारः नीलः पीत इति, अयमस्माद्विशिष्ट इति परस्परतोऽत्यन्तभेदाभावे प्र1066काराभावात्, अभेद
गतेः सामान्ये न तु प्रकारज्ञानं घटते, तथावच्छेदोऽन्यस्मादन्यस्य भेदाभेदविकल्पनात्, तथानवच्छेदः,
अनेकः इति, अनेकेन च प्रकारेण भिन्नः इति भिन्नानामभेदगतिः । स1067ञ्चितगतेरभेदगतेश्च न प्रकारादि
ज्ञानानि अकल्पनात्मकानि स्वलक्षणविषयाणि च भवितुमर्हन्ति । किमिव ? नरसिंहवत्, यथा नरस्या
कारोऽधस्त्यः सिंहस्याकारः शिरोभागः, तदुभयाभेदगतेर्नरसिंह इत्युच्यते एवं प्रकारादिज्ञानान्यपि भिन्ने- ५७-१
ष्वभेदकल्पनादेव स्युर्नान्यथेति । नरे सिंहे च नरसिंहाविति भिन्नयोरभेदगत्यभावाददृष्टान्ततेति चेत्, न,
सञ्चययोरेवाभेदरूपत्वात् । नरसिंहानेकप्रकारगतिरपि हीत्यादि, तयोर्हि प्रत्येकं न1068र इति सिंह इति च
भिन्नयोरपि प्रकारगतिर्यस्मान्नरत्वसिंहत्वसञ्चययोः, नीलादिपरमाण्वादिद्रव्याणां पू1069र्वं भेदेन दर्शनादभेद
कल्पनात्मिका भेदगतिरिति यु1070क्ता, न तथा तु ।
अ1071भ्युपेत्यापि नरसिंहप्रकारगतिमेव च असञ्चये तु तद्द्रव्येष्वणुष्वित्यादि । स1072ञ्चितालम्बनाः
पञ्च विज्ञानकाया इति यदुक्तं त्वया तद्विस्मृत्येदमुक्तम् --य1073देतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचि
देकेन द्रव्येण ज्ञानमुत्पाद्यत इति । चक्षुर्विज्ञा1074नसमङ्गी नीलं विजानाति नो तु नीलमिति एतदपि
विस्मृत्येदमुक्तम् --क1075दाचिदनेकेन यदा तद्व्यवच्छेदो न भवति, तद्यथा--मणिसमूहमनेकवर्णसंस्थानं
पश्यत इति, नीलपीताद्यनेकरूपस्य युगपद्ग्रहणाभ्युपगमे नीलैकरूपविज्ञानविरोधादित्यलं प्रसङ्गेन । प्रकृत-५७-२
मुच्यते--द्रव्यसत्सु अणुषु नीलपीतादिप्रकारग्रहणमेव नास्ति तदसञ्चये । किं कारणम् ? असञ्चित
स्यादर्शनात् । असञ्चितानामदर्शनमतीन्द्रियत्वादित्युक्तम् । कुत ए1076व तद्व्यवच्छेदादि ? सति हि दर्शने
तद्व्यवच्छेदानवच्छेदप्रकारभिन्नत्वज्ञानानि सम्भाव्येरन्, असति दर्शने दूरादेव तानि न स्युः । एवं तावत्
एकेन द्रव्येण इ1077त्ययुक्तम् ।
यदपि चोक्तम् अ1078नेकेन द्रव्येण कदाचिज्ज्ञानमुत्पाद्यते इति, एतस्मात् अनेकेन इति वचनात् न स्वलक्षणविषयाः, एकविज्ञानानेकविषयतापि । यदपि च बुद्धेनोक्तम्--द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर्भवति । कतमद् द्वयं प्रतीत्य ? चक्षुः
त1079स्यानेकद्रव्यस्य संवृतिसत्त्वात् सामान्यता, सामान्यत्वादसत्कल्पनं तत्, तद्विषयाः पञ्च विज्ञान
कायाः, असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा दूरान्मणिसमूहदर्शनवद्वेति
82
प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । श्रोत्रं प्रतीत्य शब्दांश्चोत्पद्यते श्रोत्रविज्ञानम् । घ्राणं प्रतीत्य
गन्धांश्चोत्पद्यते घ्राणविज्ञानम् । जिह्वां प्रतीत्य रसांश्चोत्पद्यते जिह्वाविज्ञानम् । कायं प्रतीत्य स्प्रष्टव्यां
श्चोत्पद्यते कायविज्ञानम् । मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानम् । अत्रापि यदि
व्यक्त्यपेक्षो निर्देशः सञ्चयवचनाय ततोऽयमेव दोषः । अथ द्रव्योक्तये तत
इहाभ्युपगमविरोधः । बुद्ध्यादेरपि चैन्द्रियकत्वम्, अतीन्द्रियत्वात्, रूपवत् ।
यश्चात्र विरोधः स तुल्यः परमाण्वैन्द्रियकत्वेन । अतीन्द्रियत्वादनुमानविरोधः ।
न स्वलक्षणविषयाः प्रसक्ताः । न च 1080केवलमस्वलक्षणविषयतैव दोषः, किं तर्हि ? एकविज्ञानानेक
विषयतापि दूरद1081र्शनवदेवेति ।
बुद्धवचनासमञ्जस1082त्वप्रतिपादनप्रसङ्गेनेदमप्युपन्यस्तम् --यदपि च बुद्धेनोक्तमित्यादि यावद्
धर्मांश्चोत्पद्यते मनोविज्ञानमिति । यद्यनेकेन द्रव्येण ज्ञानमुत्पाद्यते, साक्षाद् बुद्धेनोक्तं यदपि च द्वयं
प्रतीत्येत्यादि विरुध्यत इत्यभिसम्बन्धः । आध्यात्मिकमायतनं बाह्यं च द्वयं प्रतीत्य विज्ञानस्योत्पत्ति
र्भवति इत्युक्त्वा स्वयमेव पुनः प्रतिपृच्छय व्याकरोति --क1083तमद्द्वयं प्रतीत्य ? च1084क्षुः प्रतीत्य रूपाणि च
प्रतीत्य इत्यादि विभज्य वाच्यं गतार्थमेव तत् । द्वयषट्काद् विज्ञानषट्कमुत्पद्यत इति पूर्वपक्षः । तथा चाह--
५८-१
अत्रोत्तरमाह --अत्रापि चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानस्योत्पत्तिर्भवति इति द्वयी उक्तभावनावत् स्ववचनविरोधोऽपि । वादपरमेश्वरसंश्रयश्चैवम् । न च नस्तेन सह विरोधः, तस्य लोकनाथत्वात् ।
गतिर्बहुवचननिर्देशस्य--सञ्चयापेक्षयातीन्द्रियाणा1085मपि रूपाणां व्यक्तिपदार्थाश्रयः स्यात् ? जात्याख्याया
मेकस्मिन् बहुवचनमन्यतरस्याम् पा॰ १ । २ । ९ इति जातिपदार्थाश्रयो वा ? तत्र यदि व्यक्त्यपेक्षो
निर्देशः स1086ञ्चयवचनाय ततोऽयमेव 1087संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्च विज्ञानकाया न
स्वलक्षणविषया इति दोषः । अथ द्रव्योक्तये तज्जातीयाः परमाणव एकरूपनिर्देशेन सर्वे निर्देष्टव्या
इत्येकस्मिन् बहुवचनं तत इहाभ्युपगमविरोधः, अभ्युपगतं त्वया अतीन्द्रियाः परमाणवः इति, तेन
विरोधः । अस्मिंश्चाभ्युपगमेऽन्यदप्यनिष्टापादनमुच्यते --बुद्ध्यादेरपि चैन्द्रियकत्वम्, अतीन्द्रियत्वात्,
रूपवदिति । बुद्धिसुखदुःखेच्छाद्वेषवेदनादयो धर्माश्चाक्षुषाः स्युर्भवत्परिकल्पिताः, अतीन्द्रियत्वात्, रूप
वत् । रूपं वा न चक्षुर्ग्राह्यं स्यात्, अतीन्द्रियत्वात्, बुद्ध्यादिवत् । ब्रूयास्त्वम्--नन्वतीन्द्रियत्वं चक्षु
र्ग्राह्यत्वं च परस्परतो 1088विरुध्येते इति । तन्मा मंस्थाः, भवतोऽनिष्टापादनपरत्वाद् भवद्बुद्धिनिवर्तनफलत्वाच्चास्य
प्रयोगस्येति । अथापि यश्चात्र विरोधः सम्भाव्येत स तुल्यः परमा1089ण्वैन्द्रियकत्वेन, प1090रमोऽणुः परमाणुः,
83
स हि विलुप्यमानस्य लोकतत्त्वस्य त्राता । कथं संश्रय इति चेत्, अनेकात्मक
रूपायतनाभ्युपगमात् ।
अणुशब्दः सूक्ष्मपर्यायः, परमशब्दस्तदतिशयवाची, स चातीन्द्रियत्वे घटते, तस्यातीन्द्रियस्यैन्द्रियकत्वं चाक्षु
षत्वं यथा विरुद्धमेवमिदमपि बुद्ध्याद्यैन्द्रियकत्वं तुल्यमिति समानदोषतया विरोधोद्भावनमस्तु को दोषः ?
किञ्चान्यत्, चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते इति चातीन्द्रियत्वादनुमान- ५८-२
विरोधः, स्थूलानां सूक्ष्मपूर्वकत्वात् कार्यानुमानसिद्धाः परमाणवः, तस्मान्नित्यानुमेयानां तेषां चक्षुर्विषयत्वा
भ्युपगमे व1091चनयोरनुमानविरोधिता । किञ्चान्यत् --उक्तभावनावत् स्ववचनविरोधोऽपि, उ1092क्ता
भावना उक्तभावना, तद्वदुक्तभावनावत्, अनयैव परमाणुरतीन्द्रिय1093त्वाच्चाक्षुषश्चेत्यनुमानविरोधभा1094वनयोक्तया
तुल्यत्वात् अतीन्द्रियाभिमतः परमाणुश्चक्षुर्विषयतामायाति इति ब्रुवतः स्ववचनविरोधोऽपि ।
वादपरमेश्वरसंश्रयश्चैवम् । एवं च भवत एकान्तवादिनस्तत्त्यागेनानेकान्तवादाश्रयः । वादाः
सर्व एव लोकं स्वसात्कर्तुं समर्थत्वाल्लोकस्य ईशते एकान्ता अपि । तेषां तु सर्वेषामनेकान्तवादः परमेश्वर
स्तद्वशवर्तिनामीष्टे । तेषां स्वार्थोन्नयनसमर्थानामपि परस्परविरोधदोषवतामुदासीनमध्यमनृपतिवत्
स1095न्ध्यादिषाङ्गुण्यान्यतमगुणाश्रयिणां विजिगीषूणां परार्पणलक्षणसंश्रयगुणाधारः परमेश्वरः स्याद्वादः,
तत्संश्रयेणैव स्ववृत्तिलाभात् तदसंश्रये परस्परका1096र्यविलोपात् स्वयं विनाशाच्च तेषाम् । लौकिको व्यवहारनय
आह --न च नस्तेन सह विरोधः । कस्मात् ? तस्य लोकनाथत्वात् । 1097लोको हि व्यवहारनयस्तद्वश
वर्तित्वेन तन्मतविलोकनात्, तस्य लोकस्य नाथत इति लोकनाथः स्याद्वादः । कस्मात् ? स हि इतोऽमुतो
विलुप्यमानस्यैकान्तवा1098दिभिर्लोकतत्त्वस्य लोकसारस्य सम्यग्दर्शनरत्नस्य त्रा1099ता त्राणशीलस्त्राणधर्मा
साधु त्राणकारी वेति । कथं त्रातेति चेत्, सर्ववादभेदेत्यादि, लोकभूतानां सर्ववादानां भेदाः सर्ववादभेदा
नित्यानित्याद्येकान्ताः, तेषां या1100थार्थ्यानि यथार्थभावाः स्वविषयस1101मर्थनानि, तेषां लोकसंवादेनोपग्रा1102हयितृ-५९-१
त्वात् परस्परसाम्यावस्थाप1103नेन परिपालनात् त्रातेत्युच्यते ।
इतर आह --कथं संश्रय इति चेत् । अस्तु तावद्वादपरमेश्वरत्वं लोकत्रा1104णात् स्याद्वादस्य लोकत्राणं अत्र चैकरूपायतनाधारतया तत्रशब्देन अनन्तरनिदिष्टमेव रूपायतनमुक्तं
च परस्पराविरोधोपपादनेनैकीकरणाच्च तेषाम्, वादपरमेश्वरसमाश्रयः कथमेकान्तवादानाम् ? इत्यत्रोच्यते—
अनेकात्मकरूपायतनाभ्युपगमात् । अनेक आत्मा यस्य तदिदमनेकात्मकं रूपायतनं यत् तदेकेन
84
तस्यैवोभयरूपता पुनर्दर्शिता । एवं च तस्यैवैकानेकता, तथाऽविभक्ततत्त्वेन ज्ञानो
त्पत्तेः । ततश्च स्यादेकं रूपायतनं स्यादनेकं रूपायतनम्, उक्तहेतुवत् ।
द्र1105व्येण कदाचिज्ज्ञानमुत्पादयति कदाचिदनेकेनेति तद्व्यवच्छेदाव्यवच्छेदाभ्यामिति, तदभ्युपगमात् स्याद्वाद
समाश्रयः । स्याद्वादैकदेशाश्च नया एकान्तवादाः, यथोक्तम् --भद्दं मिच्छद्दंसण सन्मति॰ ३ । ५९ गाहा ।
नैताः स्वमनीषिकाः, लक्षणमपि तथैव नयानाम्, उक्तं हि --द्रव्यस्यानेकात्मकत्वेऽन्यतमात्मकैकान्तपरि
ग्रहो नयः स्वप्राधान्येनार्थनयनान्नयः , स च मिथ्यादृष्टिरनेकाकारार्थस्य विपरीतप्रतिपत्ति
त्वात्, अनेकात्मकवस्तुप्रतिपत्तित्वात् स्याद्वादस्य या1106थार्थ्यम् । कथं पुनर्लोकभूतेन व्यवहारनयेनैकान्तवा1107दिनो
निगृह्यन्त इति चेत्, लोकनाथसमाश्रितत्वात् तेषां लोकनाथपक्षसमाश्रय एव प्रतिवादिपक्षाभ्युपगमः, स
निग्रहस्थानमेकान्तवादिनामभ्युपगमसमकालमेवावसितो वा1108द इति ।
५९-२ अत्र चैकरूपायतनाधारतयेत्यादि । त्वयापि स्याद्वाद्यभ्युपगतानेकात्मकवस्त्वेकानेकत्वानेकान्तवादोऽ
भ्युपगत एव, यस्माद1109नेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत इत्यत्र च वाक्ये एकमेव
रूपायतनं ज्ञानाधार इ1110तीष्टम्, यस्मात् तदाधारतया पुनः त1111त्र इत्यधिकरणवाचिप्रत्ययान्तेन तत्र
शब्देनानन्तरनिर्दिष्टमेव रूपायतनमुक्तमव्यतिरेकमभेदं तस्य वस्तुन आगृह्योक्तम् । त1112स्यैवोभयरूपता
पुनर्दर्शिता कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यते इति ब्रुवता । रूपायतनस्यैवैकानेक
सङ्ख्यानिर्देश्यत्वमनभ्युपगच्छता कथं तत्रशब्दसामानाधिकरण्य1113मापादयितुं शक्यते ? यदि तदेकमनेकं च
न स्यात्, तथा इतरथा तत्र च रूपायतनेऽन्यत्र वेति स्यात्, न तु भवति ।
तस्मादेवं चेत्यादि । एवं चोक्तविधिना तस्य त्वयैवोक्तस्य रूपायतनस्यैकस्यैवैकतानेकता च ननु कदाचिच्छब्दः कालान्तरवचनः, न, एककाल एवोभयरूपत्वात् स्यात् अतोऽनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते । अविभावितैवमर्थ्यपूर्वा-
अतस्त्वयैवोक्ता । कस्मात् ? तथाऽविभक्तेत्यादि । तेन प्रकारेण तथा, अविभक्तं तत्त्वं तद्भावस्तत्त्वं
यस्य तदिदमविभक्ततत्त्वम्, तद्भावस्तत्त्वमेकानेकत्वाद्यविभक्तव1114स्तुतत्त्वम्, तेन तथाऽविभक्ततत्त्वेन
ज्ञानोत्पत्तेरिति हेतुः । कस्मिन् साध्ये ? तस्यैवैकानेकतायाम् । दृश्यते हि तदेव रूपायतनमेकमनेकं च
परमाणवस्तत्समूहश्चेति ज्ञानोत्प1115त्तिः । दू1116रान्मणिसमूहमनेकवर्णसंस्थानं पश्यत इत्युदाहरणमप्येवमेवै
कानेकरूपद्रव्यरूपायतनत्वे साध्ये चक्षुर्विज्ञानाधारस्य वस्तुनः साधर्म्यदृष्टान्तत्वं भजते, न एकान्तैकानेक
रूपत्वे । ततश्चावश्यमेषोऽर्थ आपद्यते --स्या1117देकं रूपायतनं स्यादनेकं रूपायतनमिति । कस्मात् ?
स्निग्धरूक्षत्वा1118भ्यां बन्धैक्यपरिणामापत्तेस्तत्समूहग्राह्यत्वादेकम्, द्रव्यार्थावस्थानात् परमाणूनां स्वरूप
६०-१ भिन्नानां भेदादनेकम् । तत एव द्रव्यम्, रूपादिगुणपर्यायपरिणामापत्तेरद्रव्यम् । प्रतिस्वमसाधारणरूपादि
परिणामापेक्षया स्वलक्षणविषयम् । साधारणीभूतभेदसमूहा1119पेक्षचाक्षुषत्वादिपरिणामापत्तेः सामान्यविषयम्,
85
तत् तत् स्यान्न तत् तत्, ग्रहणापदेशविशिष्टार्थत्वात्, अनेकवर्णमणिरूपवदेक
पुरुषपितृपुत्रत्वादिवद्वा ।
यथोक्तम् --भेदसङ्घाताभ्यां चा1120क्षुषाः तत्त्वार्थ॰ ५ । २८ इति । उक्तहेतुवदिति, तथाऽविभक्ततत्त्वज्ञानो
त्पत्तेर्भेदाभेदात्मकज्ञानोत्पत्तिव1121देतदपि वस्तु भेदाभेदात्मकमिति ।
इतर आह --ननु कदाचिच्छब्दः कालान्तरवचनः । तस्मिन्नेव हि वस्तुनि कदाचित् कालान्तरे
ज्ञानमेकाकारमुत्पद्यते कदाचिदनेकाकारम्, ज्ञानस्यैवाकारवत्त्वान्निराकारबाह्यवस्तुपक्षे इति । अत्रोच्यते—
तन्न, एककाल एवोभयरूपत्वात् । एकस्मिन्नेव हि का1122ले नीलपरमाणुसमूहाकारज्ञानस्य भेदाभेदात्मकत्वं
दृष्टम्, अतो न सम्यगुक्तम्--कदाचिच्छब्दः कालान्तरवचनः, तस्मादेकाकारं कदाचित् कदाचिदनेकाकारं
ज्ञानमुत्पद्यते तस्मिन्नेव वस्तुनि इति । तस्माच्चैककाल एवोभयरूपत्वात् स्यात् तत् तत्, तदेव तद्वस्तु
परमाणुद्रव्यसमूहाभेदात् । स्यान्न तत् तत्, रूपादिपरिणामभेदात् । हेत्वन्तरमप्यत्रोच्यते --ग्रहणापदेश
विशिष्टार्थत्वात्, ग्रहणं ज्ञानम्, ज्ञानमेवापदेशो हेतुः, तेन हेतुना विशिष्टो ग्र1123हणापदेशविशिष्टश्चासा1124
वर्थश्च, तद्भावो ग्रहणापदेशविशिष्टार्थत्वम् । यस्माच्चक्षुर्विज्ञानाद्धेतोर्विशिष्टोऽर्थो रूपं स1125मुदायसमुदाय्यात्मकं
गृह्यते तस्मादनेकात्मकं तद्वस्तु । को दृष्टान्तः ? अनेकवर्णमणिरूपवत्, एक एव वा मणिर्मेच1126कस्फटिका
द्यन्यतमस्तद्रूपवत्, नानावर्णानां वा मणीनां समूहस्य रूपवत् । यथा तद् ग्रहणापदेश1127विशिष्टं ज्ञानपरि-६०-२
च्छिन्नं विभिन्नरूपं तथा चक्षुर्विषयाभिमतं वस्तु । एकपुरुषपितृपुत्रादिवद्वेति ग्रहणापदेशविशिष्टत्वसाधर्म्य
दृष्टान्तान्तरम् । यथैकः पुरुषोऽनेकसम्बन्धिजनापेक्षया पिता पुत्रो भागिनेयो मातुलः इत्येवमादिव्यप
देश्यत्वं भजते न चास्य विरोध-सङ्करा-ऽनवस्थाप्रसङ्गदोषा ग्रहणापदेशविशिष्टार्थत्वादेवं चक्षुर्विज्ञानविज्ञेयं
वस्तु प्रतिपत्तव्यम् ।
अतोऽनपेक्षितेत्यादि । अत एव कारणाद् येऽत्र चोदयन्ति परस्परविरुद्धानां कथमेकत्र सम्भवः भ्युपगमत्वात्त्वेकान्तवादिनां न विशेषदोषः कस्यचिदपि । आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषयाः, न द्रव्यस्वलक्षणं प्रति अभि॰ को॰ भा॰ १ । १० योऽपि चैकाकारपरिकल्पनात् प्रत्यक्षस्य कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षण
इति, तेषां तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते, स्वो1128ऽभ्युपगमः स्वाभ्युपगमः,
स ना1129पेक्षितो यस्मिन् दूषणे त1130दनपेक्षितस्वाभ्युपगममनेकान्तदूषणम् । तद्यथा--सर्वं सर्वात्मकमविशिष्टं
प्रतिज्ञाय परिणामभेदव्याख्यानं चानपेक्ष्यानेकान्तदूषणम्, देशकालकृतात्यन्तविशिष्टत्वं प्रतिज्ञाय सन्ताना
विशेषव्याख्यानं चा1131नपेक्ष्यानेकान्तदूषणम्, असत्कार्योत्पत्तिं प्रतिज्ञाय तुल्यजातीयद्रव्यगुणान्तरारम्भनियम
व्याख्यानं चानपेक्ष्यानेकान्तदूषणं च । कस्माद्धेतोः ? अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वात्त्वेकान्त
वादिनाम् । उक्तानेकान्तस्वरूपोऽर्थ एवमर्थः, तद्भाव ऐव1132मर्थ्यम्, अविभा1133वितमैवमर्थ्यं पूर्वाभ्युपगमश्च यैस्त ६१-१
86
इत्येतत्तु प्राक् चोदितमेव दोषं प्रतिष्ठापितवानसि । यत्तु समस्तालम्बनं विज्ञानं सामान्य
विषयं प्राप्नोति, न स्वलक्षणविषयम् इत्येतत् प्रतिष्ठापितमेव कृतम् । एष तु विशेषदोषः
--अज्ञानत्वप्रसङ्गः स्फुटतरकः... ... ...कुतः प्रत्यक्षत्वम् ?
विषयत्वप्रसङ्गश्च सञ्चितालम्बनतायामिति चोदिते समाधिरभिधीयतेऽस्वलक्षणत्व
दोषपरिहारः—
अनेकद्रव्योत्पाद्यत्वात् तत् स्वायतने सामान्यगोचरम् इत्युच्यते, न तु भिन्नेष्वभेदकल्पनात्
प्र॰ समु॰ वृ॰ १ । ४ तेषु पृथक् पृथग्ग्रहणाभावात् । यथा हि शमीशाखापत्रेषु सर्व-
इमेऽविभावितैवमर्थ्यपूर्वाभ्युपगमा एकान्तवादिनः, तद्भावादविभावितैवमर्थ्यपूर्वाभ्युपगमत्वादुन्मुग्धभ्रान्त
मत्तादिवदनपेक्षितस्वाभ्युपग1134ममनेकान्तदूषणम् । तस्मात् कस्य वयं विशेष्य अयमेव उन्मुग्धो भ्रान्त उन्मत्तो
वा इति दोषं ब्रूमः ? सर्व एव यूयमेवं 1135दोषदुष्टाः, किं तपस्विना विशेषैकान्तवादिनैवापरा1136द्धं वा1137दपरमेश्वर
परिरक्ष्यलोकतत्त्वविलोपनोद्यमिना ? इत्यत आह --न विशेषदोषः कस्यचिदपीति प्रागभिहितम् ।
सम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिः आयत1138न
स्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रति इत्येतत्तु व्याख्यानं प्रागुच्चार्य चोदितमेव
दोषं चलयित्वा प्रतिष्ठापितवानसि स्थिरीकृतवानसीत्यर्थः । यत्तु स1139मस्तालम्बनमित्यादि यावदित्ये
तत् प्रतिष्ठापितमेव कृतमिति । एष तु विशेषः कल्पनात्मकत्वदोषादन्यो दोषः । कतमः ? अज्ञान
त्वप्रसङ्गः । तद्यथा --स्फुटतरक इत्यादि यावत् कुतः प्रत्यक्षत्वमित्येतदुपदर्शितमिति गतार्थम् ।
योऽपि चैका1140कारेत्यादि चोद्यप्रत्युच्चारणमेतद् यावत् सञ्चितालम्बनतायाम् । एतदुक्तं भ1141वति— पत्रालम्बनं ज्ञानमविवेकेनोत्पद्यते, न च सङ्घातः कश्चिदेकोऽस्ति तेषामनारब्ध
यदि तदेकतो न विकल्पयति कथं सञ्चितालम्बनता ? कल्पनाना1142न्तरीयिका हि सा कल्पनामन्तरेण न
सम्भवतीति चोदिते तत्रोत्तरो वक्ष्यमाणो यः समाधिरभिधीयते स एव च किल अस्वलक्षणत्वदोष
६१-२ परिहारोऽभिम1143तोऽर्थद्वयवाचित्वाविरोधादस्य वा1144क्यस्येति तत् प्रत्युच्चारयति सव्याख्यानम् --अनेकार्थजन्य
त्वात् स्वार्थे सामान्यगोचरमित्यादि यावत् तेषु पृथक् पृथग्ग्रहणाभावादिति गतार्थम् । पिण्डार्थस्तु—
यद्यपि परमाणुसमूहजन्यत्वान्न ज्ञानमर्थतः सामान्यगोचरं तथापि रूपं रसो वा स्वा1145र्थोऽन्यापृक्तत्वा
दर्थान्तरकल्पने तस्य ज्ञानस्यापटुत्वात्, तच्च विज्ञानमुत्पादयितुं शिबिकोद्वाहवत् संहत्य समर्थाः परमा
णवो नान्यथेति सामान्यगोचरतास्तु, को दोषः । यदि तद् भिन्नेष्वभेदं कल्पयदुत्पद्येत स्यात् कल्पना
87
लक्षणकार्यत्वात्, एवमणुष्वपि । अयमसमाधिरेव, अङ्गीकृतार्थविनाशित्वात्,
शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् स्वविषयतां प्रतिज्ञाय तदतद
भूतसामान्यगोचरोपसंहारात् । नन्वत एव न तत् प्रत्यक्षम्, स्वार्थे सामान्य
गोचरत्वात्, अनुमानवत् । अनुमानमपि वा न ।
त्मकम्, न तु भिन्नेष्वभेदैकाकारपरिकल्पनात् तदुत्पद्यते इति । अस्यार्थस्य दृष्टान्तः --यथा हि शमीशाखा
पत्रेष्वित्यादि । यथा सर्वपत्रालम्बनं ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते एवं प्रत्यक्षमपि । स्या1146न्मतम्—
तद्व्यतिरेकेण पत्रे समुदाये च यथा ज्ञानं प्रत्यक्षमपि तथा स्यादिति । एतच्चायुक्तम् --न च सङ्घातः
कश्चिदेकोऽस्ति, तेषामनारब्धलक्षणका1147र्यत्वात् । न हि समुदायो वैशेषिककल्पितका1148र्यद्रव्यवत्
पृथगस्ति । नापि परिणामान्तरमापन्नम्, तेषां कारणभूतानां क्षणिकत्वादारम्भनिष्ठाकालभेदावस्थाना
भावादिति । एवमणुष्वपीति दार्ष्टान्तिकं 1149निदर्शयति ।
अत्रोत्तरमुच्यते --अयमसमाधिरेव । कुतः ? अर्थस्यास्य जरत्कुटीरव1150दारोटनाक्षमत्वात् त्वद्वाक्य
जनितस्य प्राक्चोदित1151दोषस्यायं समाधिरप्यसमाधिरेव, अङ्गीकृतार्थविनाशित्वात्, शब्दकृतकत्वा
भिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् । वैशेषिकस्येव वैशेषिकवत्, अचाक्षुषप्रत्यक्षस्य गुणस्य
सतोऽपवर्गः कर्मभिः साधर्म्यम्, सतो लिङ्गाभावात्वै॰ सू॰ २ । २ । २५--२६ का1152र्यत्वात् इत्यादिभि
रनित्यत्वं वैशेषिकत्वात् सिद्धं कृतकत्वं च, तस्याभिव्यक्तिस्थापनार्थं प्रवृत्तस्य वैशेषिकस्येवाङ्गीकृतार्थ
नाशित्वमेवम् अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् इत्यर्थवचनयोर्दोषः । तद्व्याचष्टे, कुतस्तत्साधर्म्य- ६२-१
मिति चेत्, उच्यते --स्वविषयतां प्रतिज्ञाय तदतद्विषयतया तदतदभूतसामान्यगोचरोप
संहारात् । स चासश्च विषयोऽस्य स तदतद्विषयः, त1153द्भावस्तदतद्विषयता । त1154दतदभूतं सामान्यम्, तद्
गोचरोऽस्य विषय उपसंहारस्य, तस्मादुपसंहारात् । स चान्यश्च विषयः सामान्यस्येति तदन्यतरत्रैव न
प्रवर्तते एकतरत्रादृष्टत्वात्, त्वन्मतेनैव प्र1155तिस्वं नियतत्वाद्भावानां नैकरूपमपि त1156न्न च तत्र वृत्तं न चातोऽन्यत्र ।
तत्रावृत्तत्वात् तन्न भवति, अतत्रावृत्तत्वादतन्न भवति । ततस्तदतदभूतं सामान्यं गोचरोऽस्योपसंहारस्य यः
स तदतद्विषयतया त्वयेदानीं क्रियते । तस्मात् तदतद्विषयतया तदतदभूतसामान्यगोचरोपसंहारादङ्गीकृत
प्रत्यक्षविनाश इत्यत आह --नन्वत एव न1157 तत् प्रत्यक्षं स्वार्थे सामान्यगोचरत्वादनुमानवत् । स्वार्थे
इति स्वविषये स्वग्राह्ये वस्तुनि, य1158त् स्वग्राह्ये वस्तुनि सामान्यगोच1159रं तज्ज्ञानमप्रत्यक्षं दृष्टं यथानुमान
मिति । अनुमानमपि वा नेति, नानुमानमपि तत् स्यात्, स्वार्थे सामान्यगोचरत्वात्, प्रत्यक्षवत् ।
88
स्ववचनविरोधि कुमारब्रह्मचारिपितृवचनवच्चैतत् अस्वार्थविशिष्टे स्वार्थे
स्वविषये रूपादिप्रकारे सामान्यगोचरम् इति, यस्मादर्थविषयशब्दौ लक्षणा
र्थावेव, उक्तं हि त्वयैव--प्रत्यक्षमनुमानं च प्रमाणे । यस्माल्लक्षणद्वयं प्रमेयम् । न हि
स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलणक्षविषयनियतं प्रत्यक्षम्, सामान्यलक्षणविषय-
स्वार्थे सामान्यगोचरम् इत्येतत् स्ववच1160नविरोधि । किमिव ? कुमारब्रह्मचारिपितृवचनवच्चै
तत्, यथा कश्चिद् ब्रूयात् पिता मे कुमारब्रह्मचारी इति, तस्य तद्वचनं स्वत एव विरुध्यते--यदि पिता
कथं कुमारब्रह्मचारी ? अथ कुमारब्रह्मचारी कथं पिता ? इति, तथेदमपि यदि तज्ज्ञानं स्वार्थे कथं
६२-२ सामान्यगोचरम् ? अथ सामान्यगोचरं कथं तत् स्वार्थे ? स्वार्थ इति च त्वया न चक्षुषोऽन्यस्य वेन्द्रियस्य
विषय इति विशेषमाश्रित्य लक्षणमभिधीयते, किं तर्हि ? प्रमेयमुच्यते सामान्यतो वस्तु स्वलक्षणं स्वार्थः
इति । तथा सा1161मान्यलक्षणमिति न धूमानुमेयाग्निमात्रम्, किं तर्हि ? लिङ्गगम्यं सर्वम् । एतस्यार्थस्य
प्रतिपादनार्थमाह स्वार्थलक्षणमेव निरूपयन् --अस्वार्थविशिष्टे, स्वोऽर्थः स्वार्थः, न स्वार्थोऽस्वार्थः
स्वार्थादन्यः, ततो विशिष्टः1162 स्वार्थः, तस्मिन् स्वार्थे, तमेवार्थं पर्यायेणाह --स्वविषये, किमुक्तं भवति ?
ए1163कस्मिन् रूपादिप्रकारे प्रकृष्टे कारे रूपे रसेऽन्यस्मिन्नेव सामान्यगोचरमिति, सामान्यविषयं च
स्वा1164र्थे ज्ञानमिति च विस्पर्धितमेतत् परस्परतो द्वयम् । यस्मादर्थविषयशब्दौ लक्षणार्थावेव लक्षण
शब्दपर्यायवाचिनौ तस्मात् स्वार्थः स्वविष1165यः स्वलक्षणमित्येतद्विवक्षितं भवतः, तद्विस्मृत्य भ्रान्तेन नेन्द्रिय
ग्राह्यस्वार्थसामान्यभेदक1166ल्पनात् परिहारो युज्यते वक्तुम् । कस्मात् ? प्र1167त्यक्षव्याख्याविषयत्वात् स्वार्थ
स्वलक्षणस्वविषयशब्दानाम् ।
मा मंस्थाः--नैत1168देवं भवतीति, उक्तं हि प्रमाणसङ्ख्यानिरूपणे त्वयैव--प्र1169त्यक्षमनुमानञ्च प्रमाणे नियतमनुमानम् प्र॰ समु॰ वृ॰ १ । २ । प्रमेयाधिगमनिमित्तं हि प्रमाणम् । न चैतददृष्टार्थम् । सामान्ये स्वविषये प्रत्यक्षं ज्ञानमुत्पद्यते इति चेत्, सामान्यमेव
इत्यादि । प्रमाणद्वित्वं नियम्यते, प्रमेयद्वित्वात्, परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत् । तद्दर्शयति —
यस्माल्लक्षणद्वयं प्रमेयम् । स्यान्मतम्--प्रमेयान्तरं स्वसामान्य1170द्विरूपलक्षणम्, तदपेक्षया प्रमाणान्तरं
स्यादिति । तन्निवारणार्थमाह --न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति, प्रत्यक्षानुमानाभ्याम
ग्रहणात्, खरविषाणवत् । स्यान्मतम्--तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गा1171ङ्गिभावैः प्रत्यक्षानुमाना
६३-१ गमादीनां प्रमाणानां वृत्तिर्भविष्यतीति, तन्न भवति, यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्य
लक्षणविषयनियतमनुमानमित्युक्तम् । कथं पुनर्लक्षणशब्दोऽर्थपर्यायः ? अ1172र्यते गम्यत इत्यर्थः । तथा
लक्ष्यत इति लक्षणं कर्मसाधनत्वाल्लक्षणशब्दस्य । तच्च लक्षणं वस्तु स्वभावः स्वरूपमर्थः प्रमेयमिति पर्यायाः ।
तत् पुनर्द्विरूपं परिच्छेद्यं द्वा1173भ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमाणं परिच्छेदकं प्रमेयं परिच्छेद्यमित्यर्थः ।
89
न च प्रमाणयोर्विषयसङ्कर इत्यधिगम्यस्य द्वित्वात् तदधिगमनिमित्तं द्विरूपमित्येवं
व्यवस्थापिते सामान्यगोचरव्यावृत्तार्थेन स्वार्थेन भवितव्यम् । ततः स्वार्थे सामान्य
गोचरम् इत्येतद् विरुध्यते ।
स्वविषयः, स्वलक्षणं नास्ति । अतो लक्षणद्वयाभावात् प्रमेयप्रमाणद्वित्वावधारण
कल्पना व्यर्था, प्रमाणयोर्वा विषयसङ्करः प्राप्तः । प्रत्यक्षमपि वानुमानभेद एव
स्यात्, अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्, धूमबलाकालिङ्ग-
यस्माल्लोके दृष्टं प्रमेयाधिगमनिमित्तं प्रमाणम्, हिशब्दस्य हेत्वर्थत्वात्, प्रमेयाधिगमनिमित्तं हि प्रमाण
मिति । न चैतत् अग्निहोत्रं जुहुयात् स्वर्गकामः, दानं दद्याद्धर्मकामः इत्येवमाद्यागमव1174
ददृष्टार्थम्, प्र1175त्यक्षदृष्टार्थमेवैतदुपलम्भकत्वादुपलभ्यस्य द्विविधस्य दृष्टत्वात् । न च प्रमाणयोर्विषयसङ्कर
इति प्रागुक्तयुक्तिकां विविक्तविषयतां दर्शयति । इतिशब्दः प्रदर्शने, एतावानत्र सङ्क्षेपेणार्थः, तद्विस्तरोऽ
परो ग्रन्थ इति सूचयति ।
इदानीं व्यवस्थापितार्थोपसंहारार्थमिदं वाक्यमाह --अधिगम्यस्य द्वित्वात् तदधिगमनिमित्तं
द्विरूपमित्येवं व्यवस्थापिते लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्यविशेषार्थप्र1176कृत इत्येतस्मिंश्चार्थे स्थिते
प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोध1177श्च दोषाः स्वार्थे सामान्यगोचरम् इति ब्रुवतः प्रोक्तविधिनेति
स्थितम् । पुनश्चात्र दोषः--एवमवस्थिते सामान्यगोचरव्यावृत्ता1178र्थेन स्वार्थेन भवितव्यम् । ततः
को दोषः ? स्वार्थे सामान्यगोचरम् इत्येतद्विरुध्यते, न हि तादृशः स्वा1179र्थस्य सामान्यता
सम्बन्धोऽस्ति, नापि सामान्यस्य स्वार्थसम्बन्ध इति ।६३-२
मा भूदेष दोष इति तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत्,
तत एवं सामान्यमेव स्वविषयः स्वलक्षणं नास्ति । अतः परिभाषितासाधारणस्वलक्षणविषयाभावादेवं
कल्प्यमाने लक्षणद्वयं नास्ति, एकमेव सामान्यल1180क्षणम्, द्वयाभावात् तद्विषयमेकमेवानुमानं प्रमाणं
स्यात् । ततश्च प्रमेयप्रमाणद्वित्वावधा1181रणकल्पना व्यर्था, मा भूदवधारणवैयर्थ्यमिति, स्वार्थे सामान्ये
च प्रत्यक्षं प्रवृत्तं तथानुमानं चेति प्रमाणयोर्वा विषयसङ्करः प्राप्तः । वाशब्दादेकस्य ज्ञानस्य द्व्यर्थता
वा । प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात् । कस्माद्धेतोः ? अनेकार्थजनितसामान्य
गोचररूपादिप्रकारपरिग्रहात् । मा ज्ञासीदसिद्धोऽयं हेतुरिति, त्वयैवोक्तं हि—
अनेकेन भिन्नेनार्थेन अभिन्नमेकं सामान्यं रूपं रस इत्यादिप्रकारं परिगृह्योत्पद्यमानं ज्ञानं तेन
जनितं तत्, तस्मादनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात् तस्य ज्ञानस्य । को दृष्टान्तः ? धूम-
90
जनितज्ञानवत् । अस्वलक्षणविषयत्वं चोभयत्र ।
अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवासावर्थ इति चेत्, न, आरात्प
रान्तमध्यवर्णप्रमाणसंस्थानविविक्तवृत्त्यवस्थपत्रविशेषस्वलक्षणविषयसामान्याना
त्मकत्वात् । न च सङ्घातः कश्चिदस्ति, तेषामनारब्धलक्षणकार्यत्वात् । एवमणुष्वपि,
बलाकालिङ्गजनितज्ञानवत्, धूमादत्राग्निः, बलाकाभ्योऽत्र जलम् इति लिङ्गजनितयोरग्निजलज्ञानयोरपि
स्वरूपतोऽनुमानत्वाभेदः, एवं रूपादिषूत्पद्यमानानां प्रत्यक्षाभिमतानामनुमानत्वाभेदः । एतस्मादेव हेतो
६४-१ रस्वलक्षणविषयत्वं च, अस्वलक्षणविषयं प्रत्यक्षम्, अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्,
अनुमानवत् । उभयत्रेत्यनेन अनुमानेऽप्यस्वलक्षणविषयत्वम्, तत एव हेतोः, अनन्तरभा1182वितप्रत्यक्षवत् ।
अथवा उभयत्रेति स्वलक्षणे सामान्यलक्षणे चा1183स्वलक्षणविषयत्वम् । कथम् ? स्वलक्षणाभिमतमस्वलक्षणम्,
अनेकैकीभावात्, समुदायवत् । तत्सामान्यमपि न स्वलक्षणम्, अत एव, अनन्तरोक्तसमुदायवत् । सामान्या
स्वलक्षणत्वं सिद्धं साध्यत इति चेत्, न, स्वार्थ एव सामान्यगोचरम् इति वचनात् स्वा1184र्थत्वेनाभ्युपगत
त्वादिति । अवश्यं चैतदेव1185मभ्युपगन्तव्यम्, यतः शमीशाखापत्रसङ्घाताविशेषदर्शनोदाहरणेन च स्फुट
मेव दर्शितमप्रत्यक्षत्वम1186ननुमानत्वमप्रमाणत्वमस्वलक्षणविषयत्वं विषयसङ्कर इत्येवमादि दोषजातम् ।
1187अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवासावर्थ इति चेत् । स्यान्मतम्--अनेकस्यैकत्वा न हि तदनेकद्रव्योत्पाद्यम् । न च सञ्चयः कश्चिदस्ति, अत एव न प्रत्ययस्यालम्बनं स्वाभासां हि विज्ञप्तिं जनयदालम्बनं युज्यते । अस्वत्वात्त्वस्य अद्रव्यत्वात्
पत्तिः सामान्यम्, स एव गोचरोऽस्येति अनेकैकत्वापत्तिसामान्य1188गोचरः, स एव स्वलक्ष1189णः सामान्य
गोचर एव स्वलक्षणः, असावेवार्थः प्रत्यक्षस्येत्येषा भवत आ1190शंसा चेत्, न, आ1191रात्परान्तमध्येत्यादि
यावत् स्वलक्षणविषयसामान्यात्मकत्वात् । नैतदुपपद्यते, पू1192र्वपरादिपरस्परविविक्ताव1193स्थपत्रविषयसामा
न्यात्मकत्वात् । आरादन्तः, परान्तः, मध्यः, नीलप्रकर्षादिर्वर्णः, ह्रस्व1194दीर्घाल्पमहत्त्वादि प्रमाणम्,
वृत्तादि संस्थानं च, तैर्विविक्ता वृत्तयोऽवस्थाश्च येषां पत्रविशेषाणां ते तैर्विविक्तवृत्त्यवस्थपत्र1195विशेषाः,
त एव स्वलक्ष1196णाः, ते विषयोऽस्य सामान्यस्य तत् स्वलक्षणविषयं सामान्यमात्मा स्वरूपमस्य, तद्भावः
६४-२ सामान्यात्मकत्वम्, तस्मात् सामान्यात्मकत्वात् । एतदुक्तं भवति--देशाकृ1197तिवर्णप्रमाणसंस्थानादिभि
रत्यन्तविशिष्टानां स्वलक्षणानामेव सामान्यात्मकत्वम्, नान्यत् सामान्यमस्ति, अतोऽनुपपन्नम्--अनेकैका
पत्तिसा1198मान्यगोचरस्वलक्षण एवार्थ इति । ननूक्तमनेकैकापत्तिसामान्यगोचरमिति, तन्न, यस्माद् न च
सङ्घातः कश्चिदस्ति । चशब्दान्नावयवी, न च परिणामान्तरं तद्व्यतिरिक्तं त्वन्मतेन । कस्माद्धेतोः ?
91
युज्यते, अनालम्बनत्वाच्चाभासार्थोऽपि न तत्रास्ति वन्ध्यापुत्रपुत्रत्वानाभासनवत् ।
कुत आभासविज्ञापनम् ? स्वे तु परमाणवो नाभासमुत्पादयितुमलम्, अतीन्द्रिय
त्वात् । इति प्रत्यक्षज्ञानं नोत्पद्यते, निरालम्बनत्वात्, खपुष्पवत् ।
तेषां पत्राणामनार1199ब्धलक्षणकार्यत्वात् । न हि पत्रविशेषैरारब्धं किञ्चित् कार्यान्तरमस्ति, त1200 एव
ह्यनारब्धलक्षणाः पत्रविशेषाः सञ्चित्य का1201र्यीभूताः, तस्मान्न तेष्वन्यत् सामान्यमस्ति । एवमणुष्वपि,
परमाणुष्वपि तथा न किञ्चित् सामान्यमस्ति । तस्मान्न स्वार्थे सामान्यगोचरं त1202ज्ज्ञानमिति ।
यदपि चोक्त1203म् --अनेकद्रव्योत्पाद्यत्वात् तत् स्वायतने सामान्यगोचरमित्युच्यते न तु भिन्ने
ष्वभेदकल्पनात् प्र॰ समु॰ वृ॰ १ । ४ इति, सा त्वदिष्टा सामान्यगोचरतापि च न घटते, यस्मान्न
तदनेकद्रव्योत्पाद्यम् । कुतस्तर्ह्युत्पद्यते ? सञ्चयात् । न च सञ्चयः सामान्यम्, ततो न च स
रूपादिभ्यो भेदेन कश्चिदस्ति रूपादिसञ्चयः । अत एव न प्रत्ययस्यालम्बनं युज्यते, प्रत्ययो ज्ञानम् ।
किं कारणम् ? अभूतत्वाद् वन्ध्या1204पुत्रवत् । स्यादाशङ्का--स्वाभासज्ञानोत्पत्तेरालम्बनं भविष्यति समुदायोऽ
कारणत्वे सत्यपीति । एतत् कुतः ? अकारणत्वादेवालम्बनत्वाभावे का प्रत्याशा आभासार्थस्य ? इत्यत आह —
अनालम्बनत्वाच्च आ1205भासार्थोऽपि न तत्रास्ति । किमिव ? वन्ध्यापुत्रपुत्रत्वानाभासनवत् ।
यथा ह्यसत्त्वादनालम्बनं वन्ध्यापु1206त्रोऽनालम्बनत्वाच्चानाभासस्तथा सञ्चय इति ।६५-१
स्वा1207भासां हीत्यादि । विषयो हि नाम यस्य ज्ञानेन स्व1208भावोऽवधार्यते आलम्बनपरीक्षावृ॰ १
इति त्वदुक्तोपपत्तिरेवात्र व्यापार्यते । तत् पुनः कुतः ? अस्वत्वादनात्मकत्वात् । यस्त्वात्मना स्वभावेना
सिद्धः स विषयः स्याज्ज्ञानस्येति का युक्तिः ? अस्वत्वात्त्वस्याद्रव्यत्वात् परमार्थसत्त्वाभावात् कुत
आभास1209विज्ञापनं परवाचोयुक्त्या, विज्ञा1210पनं विज्ञप्तिर्बुद्धिरिति पर्यायाः, दूरत एव नास्तीत्यर्थः । एवं
तर्हि स्वे तु परमाणव आ1211त्मानः ते विषयतां यान्तु, नेत्युच्यते, ते नाभासमुत्पादयितुमलमती
न्द्रियत्वात् । अतीन्द्रियत्वं निराभासत्वाद् वियद्वदिति । इतिश1212ब्द उपसंहारे, इतीत्थमनालम्बनत्वं
सञ्चयस्याणूनां च सिद्धं प्रत्यक्षज्ञानस्य, तस्मात् प्रत्यक्षज्ञानं नोत्पद्यते, निरालम्बनत्वात्, स्वपुष्प
वत् । अतः प्रत्यक्षस्य निरालम्बनस्य खपुष्पवदनुत्पत्तेरुक्तोपपत्तिविधिना कल्पनापोढस्य सविषयस्य
प्रत्यक्षस्य ज्ञा1213नस्य वाऽभावे प्रतिपादिते स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च कल्पनापोढं प्रत्यक्षम्
इत्येतल्लक्षणमनर्थकं स्यात्, लक्ष्यस्याभावात्, खरविषाणकुण्ठतीक्ष्णादिनिर्णयवत् ।
92
अभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वे नैवास्य प्रत्यक्षता, तदाभासत्वात्
कल्पनात्मकत्वाद् भ्रान्तिज्ञानात्मकत्वात् संज्ञासंस्थानसङ्ख्यावर्णान्यथाकल्पनात्,
मृगतृष्णिकाप्रत्ययवदलातचक्रप्रत्ययवद् द्विचन्द्रप्रत्ययवत् कामलोपहतचक्षुषो
नीलरूपपीतप्रत्ययवत् । अत इदं नैव प्रत्यक्षम्, अतथाभूतार्थाध्यारोपात्मकत्वात्,
भ्रान्तिवत् संवृतिसज्ज्ञानवत्, यथा गोपाल... ... ...तथा संवृतिसति... ... ...।
यथोक्तम्--
अभ्युपेतेऽपि तु विषये दोषः । स चाभ्युपगम्यमानोऽपि विषयः सञ्चय एव सम्भाव्येत, न परमा
णवोऽतीन्द्रियत्वात् । स चालम्बनप्रत्ययो ज्ञानस्य सञ्चयः, तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बन
प्रत्ययत्वे नैवास्य प्रत्यक्षता सिध्यति त्वन्मतेनैव, तदाभासत्वात् । तदाभासत्वं कल्पनात्मकत्वात्,
६५-२ उक्ता च कल्पनात्मकता । तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् । भ्रान्तिः 1214संज्ञासंस्थानसङ्ख्या
वर्णान्यथाकल्पनात्, 1215संज्ञा च संस्थानं च सङ्ख्या च वर्णश्च, तेषां तैर्वान्यथाकल्पनात् । अन्यथा
प्रतिपत्तिरेवा1216त्र कल्पनाभिमता । संज्ञासंस्थानसङ्ख्यावर्णानामन्यथाप्रतिपत्तेर्मृगतृष्णिकाप्रत्ययवदलात
चक्रप्रत्ययवद् द्विचन्द्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति यथासङ्ख्यं दृ1217ष्टान्ताः
यथाक्रमं च1218 हेतवो भ्रान्तिज्ञानात्मकत्वे साध्ये ततश्च प्रत्यक्षत्वाभावे साध्ये । तत्समर्थनार्थ उत्तरो
ग्रन्थः । तदर्थमुपसंहृत्यान्ते साधनम् --अत इदं नैव प्रत्यक्षम्, अतथाभूतार्थाध्यारोपात्मकत्वात्,
भ्रान्तिवत्, नावारूढस्य तीरवृक्षधावनदर्शनात्मिकामेकां क्रियाभ्रा1219न्तिं मुक्त्वा प्रोक्तचतुर्विधभ्रान्तिवत् ।
उपनयस्तु व्यवहारप्रसिद्धस्य परमाणुनीलत्वग्रहणस्य सर्वत्रातथाभूतार्थप्रतिपत्तिसाधर्म्यात् । अथवा तत एव
हेतोः संवृतिसज्ज्ञानवदप्रत्यक्षम् । तद्व्याख्या --यथा गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृति
सतीत्यादिना दार्ष्टान्तिकसमर्थनम् ।
संवृतिसल्लक्षणे ज्ञापकमाह --य1220स्मिन् भिन्ने श्लोकः । यस्मिन् घटे भिन्ने कपालशकलशर्करादि यच्चोक्तम्--आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रति इति तत्
भावेन घटाभिमताद्वस्तुनोऽन्येष्व1221प्यपोढेषु कपालादिषु न घटबुद्धिरस्ति, तदग्रहे तद्बुद्ध्यभावात्, अङ्गुल्य
93
कथमिति चेत्,
अनेकद्रव्योत्पाद्यत्वात् तत् स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदैकाकारपरिकल्पनात्
प्र॰ समु॰ वृ॰ १ । ४ । अत्राप्यनेकार्थविषयैकप्रत्ययत्वात् सामान्यरूपत्वादस्वलक्षणविषय-
भावे मुष्टिबुद्धिवत् । अतोऽङ्गुलिव्यतिरेकेण मृष्ट्यभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन्
घटः । एवं क्रियासम्भवे क्रियया अ1222पोहे । यत्रापि क्रिययाऽपोहो न सम्भवति तत्रापि धियाऽपोहेऽन्येषां
रूपादीनां घ1223टस्य समुदायाद् न तद्बुद्धिरस्ति । रूपादिसमुदायस्य च परमाणुरूपाद्यपोहे न तद्बुद्धिरस्ति
इति व1224र्तते, दृष्टान्तः --अम्बुवत्, एकस्मिन्नपि जलबिन्दौ जलबुद्धिदर्शनात्, रूपादिषु पुनर्बुद्ध्यापोढेषु न ६६-१
तोयबुद्धिरस्तीत्येतत् संवृतिसतो लक्षणम् । अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद् घट
वत् संवृतिसत् । यत्र चाम्बुबुद्ध्याऽर्थान्तरापोहे न तद्बुद्धिरर्थान्तरनिवृत्तिरूपस्य वस्तुनः स्वरूपाभावाद
ग्निवाय्वादिनिवृत्तिमात्रं व्यवहा1225रप्रसिद्धाम्बुवत् तदपि संवृतिसत् । परमार्थसदन्यथा, एतद्विपरीतलक्षणं
स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत् परमार्थसत् प्रत्यक्षगोचरमिति ।
एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव, यथोक्तविधिना संवृतिसदेव सर्वमपी
त्यत्रापि ज्ञापकोदाहरणं तत्संवाद्यभिहितम् --रज्ज्वां सर्प इति ज्ञानम्, तावदेव रज्ज्वां सर्प इति विपर्यय
ज्ञानं भवति यावद1226स्पन्दादिविशेषलिङ्गादर्शनम् । विशेषतस्तु तदवधारणदृष्टौ सत्यां प्राक्तनं सर्पदर्शनं
जायतेऽनर्थकम् । सापि रज्जुबुद्धिस्तदवयवे दृष्टौ सत्यां यथा सर्प इति ज्ञानमनर्थकं तथानर्थिका, तत
आह --त1227दंशदृष्टौ तत्रापि सर्पवद् रज्जुविभ्रम इति । एवमनया कल्पनया सर्वपिण्डज्ञानानां संवृति
सद्विषयतैवेति साधूक्तम्--अप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति । एवं
तावत् कल्पनापोढप्रत्यक्षलक्षणसञ्चितालम्बनपञ्चविज्ञानकायग्रन्थविरोधोद्भावनचोद्योपक्रमायातपरिहारार्थ
स्यानेकार्थजन्यस्वार्थसामान्यगोचरवाक्यस्य सप्रसङ्गो 1228दोषोऽभिहितः ।
अधुना य1229देतदनेकप्रकारभिन्नरूपेत्यादिग्रन्थचोद्यद्वारायातकल्पनात्मकपरिहारार्थं य1230च्चोक्तम् त्वात् । प्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोन्नीते त्वयैव--त्वदभिमतप्रत्यक्ष ज्ञापकः स हेतुरिति चेत्, कारकादपि अनेकस्मादर्थाज्जायते साध्यसाधन न, असञ्चितानेकार्थजन्यत्वादनुमाने । ननु धूमादिरपि सञ्चय एव गृहीतोऽ-
आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रति इति तत् कथमित्येतत्परि-६६-२
हारार्थस्य तस्य वाक्यस्य दोषं वक्तुकामः परपक्षमेव तावत् प्रत्युच्चारयन् व्याचष्टे सूरिष्टीकाकारलिखितं
लिखन् यावदेकाकारपरिकल्पनादिति गतार्थम् । उत्तरं तु अत्रापि, अपिशब्दात् पूर्वस्मिन्नर्थविकल्पे
व्याख्याता दोषास्तेऽत्रापि सम्भवन्ति । कथमिति चेत्, अनेकार्थविषयैकप्रत्ययत्वात्, अनेकोऽर्थः
परमाणवः, तद्विषय एक इति प्रत्ययः सोऽनेकार्थविषयैकप्रत्ययः, तद्भावादनेकार्थविषयैकप्रत्ययत्वात् ।
94
मप्रत्यक्षमनेकार्थजन्यत्वादनुमानवत् । अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम् ।
धर्मान्वयैकान्तवतः ।
तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात् तत्समूहेऽनेकार्थविषयः स
एवैकः प्रत्ययः, समूहालम्बनतदाभासज्ञानोत्प1231त्त्यभ्युपगमात् । अर्थभेदविषयज्ञानाभ्युपगमे च विजानाति
न विज्ञानम्1232 चतुःश॰ २६८ इत्यादि विरुध्येत । तस्मादेकः प्रत्ययोऽनेकार्थविषय एकार्थरूपः ।
तत एव सामान्यरूपस्तदतद्विषयतया तदतदभूतसामान्यगोचरः । ततश्च अस्वल1233क्षणविषयः, त एव
हि परमाणवः स्वलक्षणं न तत्समू1234हः सामान्यत्वात् । अत एव संवृ1235तिसंश्च सः । तस्मादस्वलक्षण
विषयत्वात् कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत् सुतरामशेषं त्वयैव भावितम्
अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् प्र॰ समु॰ १ । ४ इति परिहारं ब्रुवता ।
किञ्चान्यत्, भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे 1236लेशेनोन्नीते त्वयैव, मा भूत् स्वाभ्यु
पगमदोषव्य1237क्तिरिति कुशलजनतर्कग1238म्ये, न स्फुटे । कतमे द्वे ? अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर
त्वादिति चैते द्वे । तत्र तावत् प्रथमं साधनम् --त्व1239दभिमतप्रत्यक्षमप्रत्यक्षम्, अनेकार्थजन्यत्वात्,
६७-१ अनुमानवत् । दृष्टान्तेऽनुमानेऽनेकार्थजन्यत्वमसिद्धमिति मा मंस्थाः, यस्मादनुमानमपि पक्षधर्माद्य
नेकार्थजन्यम्, पक्षधर्मः सपक्षानुगमो विपक्षव्यावृत्तिरित्यनेकार्थेन जन्यतेऽग्न्यनित्याद्यनुमानज्ञानं तथेद
मपि प्रत्यक्षमनेकपरमाण्वर्थजन्यमिति । ज्ञापकः स हेतुरिति चेत् । स्यान्मतम्--अनुमाने पक्षधर्मादि
रनेकोऽप्यर्थो धूमकृतकत्वादिर1240ग्न्यनित्यादिज्ञानस्य न कारकः, किं तर्हि ? पूर्वप्रसिद्धमेवाविनाभाविनं
सम्बन्धं स्मारयतीति ज्ञापकः स हेतुः, इतरस्तु प्रत्यक्षज्ञानस्य कारकोऽर्थः, तस्माद्वैधर्म्याददृष्टान्त इति ।
एतच्चायुक्तम्, अत्रापि तुल्यत्वात्, कारकादपीत्यादि, अनुमानमपि इति व1241र्तते, अनुमानमपि स्वार्थं
कारकादनेकस्मादर्थाज्जायते । क1242तमस्मात् ? साध्यसाधनधर्मान्वयैकान्तवतः पक्षधर्मसपक्षानुगम
विपक्षव्यावृत्तिमत ऐकान्तिकात्, अग्निमान् प्रदेशो धू1243मवत्त्वाच्चुल्लीमूलवत्, अनित्यः शब्दः कृतकत्वाद्
घटवत्, न नदीवन्नाकाशवत् इति कारकहेतुतैवानुमानेऽपि तदर्थस्य ।
इतर आह --न, असञ्चितानेकार्थजन्यत्वादनुमाने । नैतत् साधर्म्यमुपपद्यते, कस्मात् ? ग्न्यादिमणूनिव गमयति । हेतुप्रत्ययोऽसौ, अनधिपतिप्रत्ययः कल्पनाया इति चेत्, कारकादप्यनेकस्मा अथ कथमसावनधिपतिः ? इन्द्रियाविषयत्वात् । ननु सञ्चयहेतुप्रत्ययोऽप्यन
असञ्चितानेकार्थजन्यत्वादनुमानस्य सञ्चितानेकार्थजन्यत्वाच्च प्रत्यक्षस्य । देशकालभिन्नसन्निहितासन्निहिता
र्थविषयं ह्यनुमानम्, तद्विपरीतविषयं प्रत्यक्षमिति । अत्रोच्यते --ननु धूमादिरपि सञ्चय एव गृहीतोऽ-
95
दर्थाज्जायते साध्यसाधनधर्मान्वयैकान्तवतः ।
धिपतिरिन्द्रियाविषयत्वात् । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षम् ।
अनुमानं वा प्रत्यक्षं स्यात्, अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वात्, प्रत्यक्ष
वत् । द्वयमप्येतदेकमेव, एकलक्षणत्वात् ।
ग्न्यादिमणूनिव गमयति । नन्विति प्रसिद्धानुज्ञापने, ननु धूमोऽग्निमत्त्वविशिष्टप्रदेशधर्मश्चतुर्भूत
सङ्घातोऽन्वयव्यतिरेकसहितोऽग्निमत्त्वविज्ञानं प्रदेशे जनयत्यणुसमुदय इव रूपविज्ञानम्, गमयत्य1244ग्निं६७-२
तज्ज्ञानं जनयतीति ज्ञानोत्पत्तौ कारकत्वाव्यभिचारादुभयत्रेति ।
हेतुप्रत्यय इत्यादि । स्यान्मतम्--1245हेतुः प्रत्ययो 1246निमित्तमनालम्बनमित्यर्थः, असौ धूमोऽनुमाने
निमित्तम् । अनधिपतिप्रत्ययः, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षम्, न
तथानुमानम्, अतो वैधर्म्यान्न दृष्टान्त इति चेत्, एवं चेन्मन्यसे ।
अत्र परेणैवोत्तरं वाचयितुकाम आह --अथ कथमित्यादि । इ1247दमसि त्वं प्रष्टव्यः --कथमसावन
धिपतिर्धूम इति, अनालम्बनमित्यर्थः । इतर आह --इन्द्रियाविषयत्वाद्धेतुप्रत्येयस्यार्थस्याग्न्यादिलक्षणस्य ।
आचार्य आह --ननु स1248ञ्चयहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रिया1249विषयत्वात् । परमाणुसञ्चय एव प्र1250त्यक्षेऽ
प्यनधिपतिः, तस्मादेव हेतोरिन्द्रियाविषयत्वात्, सञ्चयस्य परमाणुव्यतिरिक्तस्यासत्त्वादिति विस्तरेण
प्रागभिहितमेतत् । तस्मात् सर्वथा तुल्यमुभयं कारकत्वेनेति । तथा स्वार्थे सामान्यगोचरत्वादनुमान
वदप्रत्यक्षमित्येतस्मिन् साधने कारकहेतुत्वप्रतिपादनार्थः प्रपञ्चस्तुल्य इत्यतिदिशति ।
अनुमानं वेत्यादि । वाशब्दो विकल्पार्थः, यदि प्रतिपादितमिदं यु1251क्तिवशात् प्रत्यक्षस्य त्वदभिमत
स्यानुमानत्वं मया तत् त्वया स्वग्राहरक्तमनसा स्वसमयप्रसिद्ध्यनुपातिना नेष्यते प्रत्यक्षत्वमेवेष्यते ततस्त
स्मात् साधर्म्यादनुमानं वा प्रत्यक्षं स्यादनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वादित्येताभ्यामेव
हेतुभ्यां प्रत्यक्षवदित्येते अपि द्वे साधने लेशेनोन्नीते, न स्फुटमिति ।
किञ्चान्यत्, एतस्मादेव हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यमित्यत आह --द्वयमप्येतदेकमेव, एक-६८-१
लक्षणत्वात् । स्वसामान्यलक्षणं ह्येकमेव वस्तु विषयोऽस्य प्रमाणद्वयस्येत्युक्तविधिना प्रसक्तत्वात् प्रत्यक्ष
मेवैकं प्रमाणं तदुभयं स्यात्, अनेकार्थजन्यसामान्यैकगोचरत्वात्, चक्षुरादिद्वारजन्मप्रत्यक्षभेदप्रत्यक्षत्ववत् ।
अनुमानमेव वा स्यात्, तत एव कारणात्, धूमकृतकत्वाद्यनुमिताग्न्य1252नित्यादिज्ञानानुमानवत् ।
96
अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यदाभासं तेषु ज्ञानमुत्पद्यते
तथा त आलम्बनम्, प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् समुदयकृततन्निर्भा
सतयालम्बनमिति प्राप्तम् । एवं च सति अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं
इदानीं व1253सुबन्धोः स्वगुरोः ततोऽर्थाद् विज्ञानं प्रत्यक्षम् वादवि॰ इति ब्रुवतो यदुत्तरम
भिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं
दर्शितमेव दिन्नेन वसुबन्धुप्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन ? इदमेव
तावदस्तु --रूपादिष्वालम्बनार्थो वक्तव्यः प्र॰ समु॰ वृ॰ १ । १५ इति विकल्प्य विकल्पद्वये दोषजातं
तल्लक्षणे प्रक्रान्तं तत् तवापि समानमिति प्रतिपादयिष्यन् नयचक्रकारः सविशेषं त1254न्मतविरोधहेतुं
स्ववचनजनितमाह --अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायामित्यादि शिष्याचार्ययोस्तुल्योत्तर
त्वात् । स्वार्थ इति नीलादिः, स ए1255व किल सामान्यमनेकार्थजन्यत्वात्, अ1256नेकोऽर्थः परमाणवः तज्जन्यं
नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इत्येतस्यामनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यदाभासं तेषु
ज्ञानमुत्पद्यते तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमित्येत
६८-२ दिष्टम् । किं कारणं त एव नीलादिपरमाणवो नालम्बनमिति चेत्, उच्यते --प्रत्येकं परमाणुरूपस्य
बुद्धावसन्निवेशात्, ए1257कमेकं प्रति प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वाद्बुद्धौ न
सन्निवेशः, तस्मात् किं प्राप्तम् ? समुदयकृततन्निर्भासतयालम्बनमित्येतत् प्राप्तम्, नीलादिरूपस्य
तत्समुदायात्मकत्वात् ।
एवं च सति परमाणुसञ्चयनीलादिनिर्भासतयालम्बनत्वे सति प्रत्यक्षार्थ एवं जा1258यते, तद्यथा — प्रत्यक्षम् । न तदुपपद्यते, तस्यार्थस्याभावात् । न च सञ्चयोऽर्थः, संवृतिसत्त्वात् । अतो चक्षुरादिज्ञानेष्वतः स्वनिर्भासव्यतिरिक्तप्रमेयाभावादसत्सत्प्रतिपत्तेरप्रत्यक्ष यथा चात्र समानानेकार्थजन्येन्द्रियस्वार्थाद्यदुत्पद्यते तदपि च तैमिरकवद-
अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थेन 1259विशेष्यते, अर्थेनेन्द्रियस्य सन्नि
97
नासावुत्पत्तिप्रत्यय इष्यत इति विशेषणविशेष्यत्वाभावाज्ज्ञानत्वप्रत्यक्षत्वाभ्युप
गमहानिः ।
त्वेन प्रसिद्धेन प्रत्यक्षत्वनिराकरणादनुमानविरोधः ।
कर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता । सन्निकर्षाद्वा अक्षं प्रति यो वर्त
तेऽर्थः स प्रत्यक्षः, अर्थेन्द्रियसन्निकर्षादक्षं प्रति वृत्तेः प्रत्यक्षमितत्वादुपचरितवृत्तिरर्थोऽक्षेण 1260विशेष्यते इति ।
अत्रोत्तरमुच्यते --न तदुपपद्यते प्रत्यक्षं तस्यार्थस्याभावात् । एवं च सति इत्युच्चार्य सञ्चयः प्रसक्त
इत्यभ्युपग1261म्य दूषयति--यस्मान्न च सञ्चयोऽर्थः । किं कारणं नार्थः सञ्चय इति चेत्, संवृतिसत्त्वात् ।
संवृतिसत्त्वमद्रव्यत्वाद् वान्ध्येयवत् । अत एतस्मात् कारणाद् ना1262सावुत्पत्तिप्रत्यय इ1263ष्यते, उत्पत्तौ
प्रत्यय आलम्बनप्रत्यय इत्यर्थः, सोऽसत्त्वान्नेष्यते । इतिशब्दो हेत्वर्थे, एतस्मात् कारणात् सोऽर्थो न
विशेषणेन विशेष्यस्तस्माद्विशेषणविशेष्यत्वाभावाज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः, ज्ञानं प्रत्यक्षम्
इत्येतदभ्युपगतं विशेषणस्य विशेष्यस्य चार्थस्याभावात् किम्विषयं ज्ञानं प्रत्यक्षं च स्यादिति हीयते ।
किञ्चान्यत् --चक्षुरा1264दिज्ञानेष्वत इत्यादि यावदनुमानविरोधः । चक्षुरादीन्द्रियबुद्धयः स्वविषय
निर्भासस्वरूपमात्रा एव, ज्ञानत्वात्, वस्तुत्वात्, सत्त्वात्, तैमिरिकादिज्ञानवत् । अतश्चक्षुरादिविज्ञानेषुआ६९-१
स्वनिर्भासव्यतिरिक्तप्रमेयाभावः । ततश्च तैमिरिकस्य केशोन्दुक-मशक-मक्षिका-द्विचन्द्रादिदर्शनवत् सा
तु असत्सत्प्रतिपत्तिरेव, असदवस्तु सद्वस्तु इति प्र1265तिपत्तिः । तस्माद्धेतोरसत्सत्प्रतिपत्तेर्विपर्ययप्रतिपत्ते
स्तस्य ज्ञानस्याप्रत्यक्षत्वं प्रसिद्धमलातचक्रादिज्ञानवत्, तेन अप्रत्यक्षत्वेन प्रसिद्धेन त्वया प्रतिज्ञातं
तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः । ननु प्रत्यक्षनिराकरणात् प्रत्यक्षविरोधोऽयं
कथमनुमानविरोधः ? इत्यत्रोच्यते--त्वन्मतेन1266 प्रत्यक्षधर्मस्य विकल्पस्योक्तानुमानेन निराकरणान्निर्विकल्पक
प्र1267त्यक्षत्वाभावात् कतमत् तत् प्र1268त्यक्षं येन निराक्रियेत यद्वा निराकुर्यात् ? अतोऽनुमानविरोध एवायम् ।
किञ्चान्यत्--घटसङ्ख्योत्क्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि प्रत्यक्षत्वप्रसङ्गः । कथमिति चेत्, प्रमाणम्, समानानेकार्थातथाभूतार्थान्नीलादिसङ्घातात् प्रज्ञप्तिसत आलम्बनात्
उच्यते --यथा चोत्रेत्यादि दा1269र्ष्टान्तिकं मुक्त्वा दृष्टान्तं तत्साधर्म्यं च वर्णयति । यथा चात्र भवन्मतेन
स1270मानानेकार्थजन्येन्द्रियस्वार्थात्, समानेन नीलवर्णेनाऽनेकेन परमाणुसङ्घातलक्षणेनार्थेन जन्य इन्द्रिय
स्वार्थः, नासाधारणो वस्त्वभिमतस्वलक्षणस्वार्थः, कस्मात् ? त1271त्त्यक्त्वा तत्रानेकार्थजन्यत्वात् स्वा1272र्थे सामान्य
गोचरं ज्ञानम् प्र॰ समु॰ १ । ४ इति वचनादन्यादृशः स्वार्थस्येष्टत्वात्, तादृशः स्वार्थाद् यदुत्पद्यते
98
परमार्थसदाकारो लभ्यते, त एव हि परमाणवो नीलादित्वेनाभासन्ते इति तद्विषयं
ज्ञानं प्रत्यक्षमिष्टं तथा घटसङ्ख्याद्याकारेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः समाना
नेकार्थजन्येन्द्रियस्वार्थेभ्यः समानानेकार्थातथाभूतार्थेभ्यः परमार्थसदाकारो लप्स्यते
इति घटादिज्ञानं प्रत्यक्षं स्यात्, संवृतिसदालम्बनत्वात्, नीलादिज्ञानवत् । नीला
दिज्ञानं वा न प्रत्यक्षं स्यात्, घटादिज्ञानवत् । त एव हि ते परमाणव आभासन्ते ।
एवमुभयोस्तुल्ये जनकत्वे कुत एतत्--नीलाद्याभासं ज्ञानं प्रत्यक्षं न घटाद्याभास
मिति । यथैव हि परमाण्ववयवसमुदाये त एवाभासन्ते तथा घटादिज्ञानेष्वपि समु
दितास्त एवाभासन्ते, तथास्थेष्वेव घटबुद्धिः प्रवर्तते प्रज्ञप्तिश्च एवं तथास्थेष्वेव
नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्च ।
ज्ञानम् इत्यभिसम्भन्त्स्यते, तदपि च तैमिर1273कवदप्रमाणम्, तिमिरे भवं तैमिरम्, यथा द्विचन्द्र
आ६९-२ दर्शनं तथा समानेनाप्यनेकवर्णमणिसमूहेन जन्य इन्द्रियस्वार्थो मेचकस्तस्मादुत्पद्यमानं तदपि च
तैमिर1274कवदप्रमाणम् । कुतः ? यस्मात् समानानेकार्थात् तस्मादतथाभूतार्थात् त1275न्नीलादिसङ्घाताज्ज्ञानमुत्पद्यते,
अतथाभूतार्थत्वमस्य संवृतिसत्त्वमत आह --स1276मानानेकार्थातथाभूतार्थान्नीलादिसङ्घातात् प्रज्ञप्तिसत
आलम्बनात् संवृतिसतः परमार्थसदाकारो नीलादिको लभ्यते, यतस्त एव हि परमार्थसन्तः परमाणवो
नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं नीलादिप्रत्यक्षमिष्टम् । तथा निराकृ1277तेभ्यः प्रत्यक्षत्वेन घट
सङ्ख्याद्याकारेभ्यो घटसङ्ख्योत्क्षेपणसत्ताघटत्वाद्याकारेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः, कतमेन
सा1278धर्म्येण सधर्मभ्य इति चेत्, उच्यते --स1279मानानेकार्थजन्येन्द्रियस्वार्थेभ्य इत्येतत्सधर्मभ्यः । किमुक्तं
भवति ? स1280मानानेकार्थातथाभूतार्थेभ्यः, परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदित्यतस्तदुप
संहृत्य साधनमाह --घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादि ज्ञानं प्रत्यक्षं स च तद्विषयः
प्रत्यक्षः स्यात्, संवृतिसदालम्बनत्वात्, नीलादिज्ञानवत् । नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा
स्याताम्, संवृतिसत्त्वात्, घटादिज्ञानार्थवत् । वाशब्दस्य विकल्पार्थत्वादुभयत्र ज्ञानोत्पादकार्थाविशे
षात् । तत् समर्थयति --त एव हि ते परमाणवो य एव घटादित्वेनाभासन्ते य एव नीलादित्वेनाभासन्त
इति । एवमुभयोर्नीलादिघटादिज्ञानयोस्तुल्ये जनकत्वे तत् कुत एतत्--नीलाद्याभासं ज्ञानं
प्रत्यक्षं न घटाद्याभासमिति ? स्वरुचिमात्राद1281न्यत् कारणं नास्तीत्यर्थः ।
यथैव हीत्यादि यावत् समुदितास्त एवाभासन्त इति बुद्धावाभासनसामर्थ्याविशेषाच्च जनक अथोच्येत--नीलादिसमुदाये द्रव्यसदाकारो विद्यते, तदण्वात्मकत्वात् तथा पक्षान्तरापत्तिश्चैवं यथा ते विद्यन्ते तथा त आलम्बनमिति । यथा चोक्तं प्रत्येकं
हेत्वविशेषमेव दर्शयति । अत्र च यथा परमाण्ववयवस1282मुदाये त एव नीलप्रत्यवभासत्वाज्ज्ञानस्या
भ्६९-१ कारसन्निवेशविशिष्टाः सामान्यत आभासन्ते तथा घटादिज्ञानेष्वपि आकारविशेषेण समुदितास्त
ए1283वाभासन्ते, नान्यो घटो नामास्ति यस्तथाभासेत । तथास्थेषु तेन प्रकारेण स्थितेषु रूपादिष्वेव घट
99
सत्त्वात् तत्प्रत्यक्षत्वं न्याय्यम् । न तु घटाद्याकारः, अतत्परमाणुत्वात् तथाऽस
त्त्वात् । एतच्च तुल्यमुभयत्राविशेषात् । यथैव तस्मिन् घटाद्यनाकारता तदनणु
त्वात् तथाऽसत्त्वात् एवं रूपाद्याकारस्यानाकारता सञ्चितस्यैन्द्रियकत्वादालम्बन
त्वात् तदनणुत्वात् तथाऽसत्त्वादन्यथाऽविषयत्वादनालम्बनत्वादप्रत्यक्षत्वात् ।
इति बुद्धिः प्रवर्तते प्रज्ञप्तिश्च एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्चेति
सर्वमुभयत्र तुल्यम् ।
अत्र परेणोभयोर्वैधर्म्यप्रदर्शनार्थमथोच्येत--नीलादिस1284मुदाय इत्यादि यावत् तदण्वात्मकत्वात्
तथासत्त्वादिति । नीलादिसमुदाये नीलादिद्रव्यसदाकारः परमार्थसदाकारः स विद्यते । किं
कारणम् ? तदण्वात्मकत्वात् तेषां नीलादीनामण्वात्मकत्वात् अणूनां द्रव्यसत्त्वात् । तत्प्रत्यक्षत्वं
न्याय्यम्, न्यायादनपेतं न्याय्यं युक्तमित्यर्थः, तद्विषयस्य च ज्ञानस्य प्रत्यक्षत्वं तत्प्रत्यक्षत्वम् । न तु
घटाद्याकारो न त्वस्ति घटसङ्ख्योत्क्षेपणाद्याकारः, अतत्परमाणुत्वात्, तस्याकारस्य परमाणुत्वं तत्पर
माणुत्वम्, न तत्परमाणुत्वमतत्परमाणुत्वम्, अतोऽतत्परमाणुत्वात् । ततः किम् ? तथाऽसत्त्वात्, तेन
प्रकारेणासत्त्वात् परमाणुत्वेन तेषां घटाद्याकाराणामसत्त्वात् ।
अत्राचार्य उत्तरमाह --एतच्च तुल्यमुभयत्राविशेषात्, परमाणुजन्यत्वादेव नीलादिघटाद्याकार
प्रत्यक्षयोः । यथैव तस्मिन् रूपादिसमुदाये घटाद्यनाकारता तदनणुत्वात्, तस्य घटाद्याकारस्या
नाकारता तस्याकारस्यानणुत्वात्, तथाऽसत्त्वादनणुसत्त्वेन घटाद्याकारेणासत्त्वाद1285णुत्वेनैवासत्त्वात् । एवं
रूपाद्याकारस्यानाकारता अनन्तरोक्तहेतोः सञ्चित1286स्यैन्द्रियकत्वात् परमाणुसमुदायस्यैन्द्रियकत्वात्
तस्यैवालम्बनत्वात्, असञ्चितस्यातीन्द्रियत्वादत एवानालम्बनत्वात्, तदनणुत्वात् तस्य सञ्चित1287स्यै
न्द्रियकस्यालम्बनस्यानणुत्वात् तथाऽसत्त्वादनणुत्वादेवासत्त्वात्, अन्यथाऽविषयत्वात् परमाणुत्वेना-भ्६९-२
विषयत्वात्, अविषयत्वादेव अनालम्बनत्वात्, अत एव अप्रत्यक्षत्वात् ।
किञ्चान्यत् --पक्षान्तरापत्तिश्चैवम् । य1288दाभासं तेषु ज्ञानमुत्पद्यते तथा त आलम्बनम् च ते समुदिताः कारणम् प्र॰ समु॰ वृ॰ १ । १५ । एवमपि न त आलम्बनमतीन्द्रियत्वात् । न च ग्राह्यस्य नीलादेर्विषयस्य चक्षुरादिविज्ञानस्य नीलादिपरमाणव आल-
प्र॰ समु॰ वृ॰ १ । १५ इत्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा त आलम्बनमित्ययं पक्ष आश्रितो
भवति, पक्षान्तरगमनं च वादावसानायेति । किञ्चान्यत्, अस्मिन्नपि च पक्षे त्वयैव वसुबन्धुं प्रत्युक्ता ये
दोषास्ते तवापि स्युः । यस्मात् त्वयापि चायं पक्षोऽङ्गीकृत एव । कथमिति चेत्, तद्दर्शयति --यथा च
प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तम्--प्रत्येकं च ते समुदिताः कारणमिति । तत्रानेकार्थजन्यत्वात्
स्वार्थे सामान्यगोचरम् प्र॰ समु॰ १ । ४ इत्यस्य व्या1289ख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः
स एवार्थः--किं1290 यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं
रूपादयः इति पूर्वपक्षत्वेन । एतयोश्च वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया । ततः को
100
एवम्विधालम्बनतायां च धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात्, तथा विद्यमानत्वेऽ
न्यथाभासस्यापि ज्ञानस्य कारणीभवनात्, त्वदुक्तप्रत्यक्षालम्बनवत् । चक्षुराद्यपि
वालम्बनं स्यात् ।
दोष इति चेत्, एवमपि न त आलम्बनमतीन्द्रियत्वादिन्द्रियगोचरातीतत्वाद् ग1291गनवदिन्द्रियज्ञाना
लम्बनं न भवन्ति परमाणवः ।
किञ्चान्यत्, उत्तरदोष उच्यतेऽभ्युपगम्यापि एवंविधालम्बनतायां चेत्यादि यावत् त्वदुक्त
प्रत्यक्षालम्बनवदिति । अन्यथा विद्यमानाः परमाणवोऽतीन्द्रियत्वेन विद्यमानाः समूहाभासस्यापि
ज्ञानस्य कारणं भवन्ति इत्येवंविधालम्बनतायां सत्यां धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात्, तथा
७०-१ विद्यमानत्वेऽन्यथाभासस्यापि ज्ञानस्य कारणीभवनात् । धूमत्वेन विद्यमानो धूमोऽग्न्याभासस्या
न्याभासस्यास्वाभासज्ञानस्य कारणीभवन्नुपलभ्यत इति पक्षधर्मत्वमस्त्यस्य । त्वदुक्तप्रत्यक्षालम्बनवदिति
दृष्टान्ते तस्य सपक्षानुगमनं दर्शयति । यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथा विद्यमानाः पर
माणुत्वेन विद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधर्म्यात् तज्जनितज्ञाना
लम्बनस्याग्नेः प्रत्यक्षालम्बनतया व्याप्तत्वात् प्रत्यक्षालम्बनतामात्मनः साधयति । धूमनिमित्ताग्निज्ञानं वा
प्रत्यक्षं स्यात्, तथा विद्यमानत्वेऽन्याभासविज्ञानजनकार्थालम्बनत्वात्, त्वदुक्तप्रत्यक्षवत् । तत्साधर्म्यादेव1292
वा त्वदुक्तप्रत्यक्षं स1293हार्थेनाप्रत्यक्षं स्याद् धूमजनिताग्न्यर्थज्ञानवत् ।
किञ्चान्यत्, तस्मादेव हेतोश्चक्षुरा1294द्यपि वालम्बनं स्यात्, एवमयमतिप्रसङ्गदोष एवंवादिनः ।
यदि कारणमालम्बनं विज्ञानस्या1295न्याभासस्यापिष्टं ततश्चक्षुरादीन्द्रियाणि चक्षुरादिविज्ञानानामालम्बनानि स्युः,
अन्यथा विद्यमानत्वेऽन्याभासस्यापि विज्ञानस्य कारणीभवनाच्चक्षुरिन्द्रियं चक्षुर्विज्ञानस्यालम्बनं स्याद्
रूपादिपरमाणुवत् । तज्ज्ञानं वा चक्षुरिन्द्रियालम्बनं स्यात्, तज्जन्यत्वे सत्यन्याभासत्वात्, परमाणुजन्य
रूपविज्ञानवत् । एवं श्रोत्रादिज्ञानानि । परमाण्वालम्ब1296नत्वमभ्युपगम्यायं दोष उक्तः ।
७०-२ न च ग्राह्यस्य नीलादेर्विषयस्येत्यादि । चक्षुरादिभिर्ग्राह्यस्य नीलादेः समूहात्मकस्य, विषयो म्बनम्, अन्यथा परमार्थतो विद्यमानत्वात् तदसाधारणविषयत्वाद्वा, रसज्ञानवत् । ननु च प्रत्येकमेव ते समुदिताः कारणम्, तथासन्त एव समुदिताः परमाणव
गोचरः, सम्बन्धि चक्षुरादिविज्ञानम्, तस्य नीलादिपरमाणवो न आलम्बनम्, अन्यथा परमार्थतो
विद्यमानत्वात् । 1297अन्यथेति स्वाभासादन्यथाभासन्ते न तथा परमार्थतो विद्यन्ते परमार्थतस्तु स्वलक्षणा
अप्यग्राह्या विद्यन्ते, तस्मादन्यथा प1298रमार्थतो विद्यमानत्वात् चक्षुरादिवन्नीलादिग्राह्यविषयज्ञानालम्बना
न भवन्ति परमाणवः । यथा चक्षुरादीन्द्रियाण्यन्यथा परमार्थतोऽनीलादिपरमाण्वात्मकानि सन्ति अन्यथा
नीलादिज्ञानोत्पत्तौ हेतुभावं बिभ्रति नालम्बनानि तथा परमाणव इति । इतश्च परमाण्वालम्बनं न भवति
101
श्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम्, तदवस्थानां ज्ञानोत्पादनशक्त्यभिव्यक्तेः,
चक्षुरादिपरमाणूनामिव । न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पाद
यितुमलम्, न तत्समुदायः प्रज्ञप्तिसत्त्वात् । प्रत्येककारणतायामणूनां समुदाये
दर्शनशक्तिव्यक्तिः, शिबिकावाहकसमुदायवहनशक्तिवत्, अन्धपङ्क्तिवत् प्रत्येका
दर्शनवैलक्षण्येन ।
चक्षुर्विज्ञानम्, तदसाधारणविषयत्वाद्वा, त1299स्यासाधारणविषयत्वाच्चक्षुर्विज्ञानस्य । असाधारण एकैको
नीलपरमाणुर्विषयोऽस्येति तदसाधारणविषयत्वम्, तच्च सिद्धम्, प्रत्येकं च ते समुदिताः कारणम्
प्र॰1300 समु॰ वृ॰ १ । १५ इति वचनात् । तस्मादसाधारणविषयत्वाद्वा रसज्ञानवत्, यथा रसज्ञानम
साधारणविषयत्वान्नीलपरमाण्वालम्बनं न भवत्येवं चक्षुर्विज्ञानमपि । वाशब्दात् तन्नीलपरमाणवश्चक्षुर्विषया
न भवन्ति, असाधारणविषयत्वात्, असाधारणाश्च ते विषयाश्च, रसज्ञानवत्, रसज्ञाने इव रसज्ञान
वत्, यथा रसज्ञाने रसलक्षणोऽर्थोऽसाधारणविषयत्वात् त्वन्मतेनैव चक्षुर्विज्ञानविषयो न भवति एवं
नीलपरमाणव इति ।
इतर आह --ननु च प्रत्येकमेव ते समुदिताः कारणमित्यादि या1301वदन्धपङ्क्तिवत् प्रत्येका
दर्शनवैलक्षण्येनेति । ननु मया विशेष्योक्तम्--प्रत्येकमेव ते समुदिताः कारणमिति । किमुक्तं भवति ?७१-१
तथासन्त एव परमाणुत्वेन परमार्थसन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादा
लम्बनम् । किं कारणम् ? तदवस्थानां ज्ञानोत्पादनशक्त्यभिव्यक्तेः, समुदाय अवस्था येषां ते तदवस्थाः,
तदवस्था एव हि ज्ञानमुत्पादयितुं शक्ताः, सा हि ज्ञानोत्पादनशक्तिः प्रत्येकं विद्यमा1302नापि नाभिव्यज्यते,
समुदायेऽभिव्यज्यते । को दृष्टान्तः ? चक्षुरादिपरमाणूनामिव प्रत्येकं रूपदर्शनशक्तानामपि न सा
शक्तिरभिव्यज्यते समुदाये त्वभिव्यज्यते, तद्वदालम्बनपरमाणूनामपि । विषय-विषयिपरमाणूनां प्रत्येकं
तच्छक्तीनामप्यसमुदितानां शक्त्यभावं तुल्यं दर्शयति --न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञान
मुत्पादयितुमलमिति । न तत्समुदायः प्रज्ञप्तिसत्त्वात्, नापि तेषामिन्द्रियविषयपरमाणूनां समु
दायो विज्ञानमुत्पादयितुमलं प्रज्ञप्तिसत्त्वात् परमार्थतोऽसत्त्वादित्यर्थः । तस्मादेकमेकं प्रति कारणभावः
प्रत्येककारणता, तस्यां सत्यामेव प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः । किमिव ?
शिबिकावाहकसमुदायवहनशक्तिवत्, यथा शिबिकावाहकानां प्रत्येकं विद्यमानैव सा वहनशक्तिः
समुदायेऽभिव्यज्यते तथेन्द्रियविषयपरमाणूनां दर्शनदृश्यशक्तिः । वैधर्म्येण अन्धपङ्क्तिः प्रत्येकादर्शन
वैलक्षण्येन, यथान्धानां प्रत्येकमसती द1303र्शनशक्तिव्यक्तिस्तत्पङ्क्तावपि न भविष्यति त1304थेहेन्द्रियविषयद्रष्टृ
दृश्यशक्तयो नाभविष्यन्, भवन्ति तु । तस्मात् प्रत्येकं विद्यमानशक्तय एवेन्द्रियविषयपरमाणवः समुदायेऽ-७१-२
भिव्यक्तशक्तयो भवन्तीति ।
102
नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, असञ्चितपरमाण्वालम्बन
श्रयणात् प्रत्येकदर्शनशक्तिख्यापनाज्जनकानन्यथात्वात् सञ्चयाभावात् ।
आदिप्रतिज्ञानवत् स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतदनेकार्थ
जन्यस्वार्थसामान्यगोचरनिरसनम् । प्रत्यवेक्षितपूर्वापरानुमतनिगमनपरिग्रहेण वा
अत्रोच्यते --नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था । अभ्युपगतं सञ्चितालम्बनाः
पञ्च विज्ञानकायाः अ1305भि॰ पि॰ इति, तस्याभ्युपगतस्य निराकरणं फलमस्याः प्रत्यक्षव्यवस्थायाः ।
कुतः ? असञ्चितपरमाण्वालम्बनश्रयणात्, प्रत्येकं दर्शनशक्तिमतामिन्द्रियविषयपरमाणूनां दर्शनशक्ति
व्यक्तिरित्यस्यां कल्पनायां नन्वसञ्चिताः परमाणवश्चक्षुर्विज्ञानोत्पाद1306नशक्ता इत्येतदाश्रितं भवति पञ्चानां
विज्ञानकायानामसञ्चितालम्बनत्वम् । तच्चाभ्युपगतं 1307निरुणद्धि सञ्चिताल1308म्बनत्वमिदं कल्पनान्तराश्रयणम् ।
किं कारणम् ? प्रत्येकदर्शनशक्तिख्यापनात्, शिबिकावाहकसाधर्म्यात् त एव हि दर्शनशक्तियुक्ताः
प्रत्येकमिति भवति । स्यान्मतम्--ननु प्रत्येकशक्तानामेव सञ्चये तच्छक्त्यभिव्यक्तिरित्युक्तम् । आचार्य
आह--स1309त्यम्, उक्तमेतत्, अयुक्तम्, किं कारणम् ? जनकान1310न्यथात्वात्, न हि ज्ञानस्य जनकेभ्यः
परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद् विस्तरेण प्रतिपादितम्, तस्माज्जनकान1311न्यथात्वात् सञ्चया
भावात् प्रत्येकं दर्शनशक्त्यभिव्य1312क्तिप्रत्यक्षव्यवस्था अभ्युपगतनिराकरणफलैवेयम् । अथवा जनकानामन्यः
प्रकारोऽन्य1313था, तद्भावोऽन्यथात्वम्, तत्प्रतिषेधो जनकानन्यथात्वम्, तस्माज्जनकानां परमाणूनामतीन्द्रिया
णामनन्यथात्वा1314दैन्द्रियकत्वव्यवस्थानाभा1315वात् सञ्चयस्यार्थान्तरभूतस्याभावाद1316सञ्चितपरमाण्वालम्बनश्रयणं
तदवस्थम् ।
अथवा युक्तैषा कल्पना त्वयाश्रयितुं स्वलक्षणविषयं प्रत्यक्षम् इत्येतत्प्रतिज्ञानसंवादित्वात् तन्नि आदिप्रतिज्ञातार्थनिरसनम् । अनेकान्तवद्द्वयोरन्तयोरवस्थातव्यम्--प्रत्येकतायां चावस्थेयमग्न्यम्भोवच्च इतरथापि चैषां समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवत् ।
७२-१ र्वोढुकामेन । यस्मात् प्रत्येकं ते समुदिताः कारणम् 1317प्र॰ समु॰ वृ॰ १ । १५ इत्येतत् प्रत्यक्षविषयसमर्थन
वचनमादिप्रतिज्ञानेन तुल्यं वर्तत इति आदिप्रतिज्ञानवत्, आदिप्रतिज्ञानानुरूपम्, या हि प्रतिज्ञा
स्वलक्षणविषयं प्रत्यक्षम् इति सैतेन वचनेन निरुह्यते, यस्मात् स्वलक्षणविषयत्वप्रतिसमाधानेन
निर्वहणमेतत् स्वलक्षणविषयं प्रत्यक्षम् इति आदौ प्रतिज्ञाय 1318प्रत्येकं ते समुदिताः कारणमिति ब्रुव
ताऽणूनां स्वलक्षणत्वात् प्र1319त्यवेक्षितपौर्वापर्यसाध्यसाधनसम्बन्धं हि वक्तव्यम् । अहो साधु, किन्तु पुनरत्र
देवानांप्रिय भवतो दोषजातम् । किं तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम्, तत्रा
नेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् प्र॰ समु॰ १ । ४ इति चोद्योत्तरपक्षपरिग्रहेण प्र1320त्यवेक्षित
पौर्वापर्यसौस्थित्यार्थनिगमनवचनमनेन तु निरस्यते । अथ मा भूदेष दोष इति प्रत्यवेक्षितपूर्वापरानुमत-
103
तदशक्यशक्ते समुदाये, साक्षात् त्वदुक्ततत्त्वत्वादनेकैकत्वभृशगत्यर्थसमुदाय
परिग्रहाच्च ।
बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, प्रत्येक-
निगमनपरिग्रहेण वा आदिप्रतिज्ञातार्थनिरसनम् । वाशब्दस्य 1321विकल्पत्वात् स्वलक्षणविषय
प्रत्यक्षत्वं वा निरस्यते, अनेकार्थजन्यस्वार्थसामान्यगोचरता वा, उभयं वा निरस्यत इति ।
किञ्चान्यत्, प्र1322त्येकं ते समुदिताः कारणमिति वचनादव्यस्ता इत्येतदर्थादापन्नमिति त1323देव पुनः
स्मा1324रयति दोषान्तरैः --अनेकान्तवद् द्व1325योरन्तयोरवस्थातव्यम् । द्वावन्तौ द्वौ देशौ, द्वयोर्देशयोरवस्थेयं
तैः परमाणुभिरेकतः प्रत्येकसमुदितैः । किमिव ? अनेकान्तवत् । अनेकान्तेन तुल्यं वर्तत इत्यनेकान्तवत्,
यथा द्रव्यान्तप1326र्यायान्तयोरवतिष्ठमानाः परमाणवस्त एव तत्समुदायश्चेति व्यपदिश्यन्ते तथा प्रत्येकतायां
चावस्थेयमित्यनेकान्तसाधर्म्यं दर्शयति । चशब्दः समुच्चये, किं समुच्चिनोति ? समुदायमुपरितनम्, ७२-२
प्रत्येकतायां च समुदाये चा1327वस्थातव्यमिति । अ1328ग्न्यम्भोवच्च तदशक्यशक्ते समुदाये, अग्नेः शक्यं
दहनादि ह्लादनस्नेहनाद्यशक्यम्, अम्भसस्तु स्नेहनह्लादनादि शक्यमशक्यं दहनादि, तदशक्ये शक्तस्त
दशक्यशक्तः प्रत्येकाशक्ये शक्तः समुदायः । वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः सङ्घातभेदप1329रि
णामापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभ1330यान्तात्यागवादिनो जैना यद् वदन्ति तदेव तवाप्या
पन्नम् । कुतः ? सा1331क्षात्त्वदुक्ततत्त्वत्वात्, त्वयैव साक्षादुक्तं तत्त्वमेषां परमाणूनाम् प्रत्येकं चक्षुर्वि
ज्ञानोत्पादने न श1332क्ताः, समुदिताः शक्ताः इति । एवं तावत् साक्षादनेकान्ताभ्युपगमः । अर्थाप1333त्त्या
वाभ्युपगत एव, अनेकैकत्वभृशगत्यर्थसमुदायपरिग्रहाच्च । समित्येकीभावे, स चैकीभावोऽनेकस्य,
इण् गतौ पा॰ धा॰ १०४५, अयनं गमनं गतिराय इति पर्यायाः, उत्कटाय उ1334दायः, सङ्गतो भृश
मायः, समुदायशब्दस्य तत्परिग्रहात् प्रत्येकं ते समुदिता अनेकैकीभूतभृशगतयः इत्यर्थः कृतः, तस्माच्चा
नेकान्तवादाभ्युपगमः ।
किञ्चान्यत्, इतरथापि चैषां समुदाय एव न स्यात्, न्यायतोऽपीत्यर्थः, एतत् प्रतिज्ञानम् । त्वप्राप्त्यनन्तरमेव विनष्टत्वात् । प्रत्येकत्वप्राप्तिरपि चैवं नैव, असत्त्वात्, वन्ध्या
समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवदित्येष न्यायः, यथा प्रत्येकमभूतानां वन्ध्या
पुत्राणां समुदायो नास्ति तथा परमाणूनामिति । नन्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति
चेत्, नेत्युच्यते, बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य ।
104
पुत्रवत् । सहोत्पादाददोष इति चेत्, न, तुल्यत्वात् । किं भूतस्य सहता ? अभू
तस्य ? यदि भूतस्य भवनानन्तरविनष्टत्वात् कुतः सहता, उक्तवदसत्त्वापत्तेरेव ?
यदुक्तं वः सिद्धान्ते—
७३-१ आ1336काश-प्रतिसङ्ख्या-ऽप्रतिसङ्ख्यानिरोधाख्या1337त् त्रयादन्यत् प्रत्ययजनितत्वात् संस्कृतम्, संस्कृतत्वाच्च
क्षणिकानित्यम्, क्षणोऽस्यास्तीति क्षणिकम्, क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव न काला
न्तरावस्था1338य्यनित्यत्वं लौकिकाभिमतघटादिवदित्येतेनाभ्युपगमेन सह प्र1339त्येकं ते समुदिताः कारण
मित्यस्याभ्युपगमस्य सङ्गतिर्नास्ति । किं कारणम् ? प्रत्येकत्वप्रा1340प्त्यनन्तरमेव विनष्टत्वात्, एकैकस्य
परमाणोः स्वरूपलाभसमनन्तरमेव विनष्टत्वात् कः प्रत्ये1341कसमुदायः ? को वा देशतोऽत्यन्तं रूपादिभेदेन
यावदनभिलाप्यतथाव1342स्थानां भिद्यमानानां प्रत्येकं भावः ? इति सिद्धं प्रत्येकमभूतत्वं देशतः कालतश्चाव
स्थान्तराप्राप्तेरिति । प्रत्येकत्वप्राप्तिरपि चैवं नैव, निर्मूलत एव परमाणूनां यापि प्रत्येकत्वप्राप्तिः सापि
चैवमुक्तविधिना नैवास्ति, स्वरूपप्राप्तिमात्रदेशकालाप्र1343तीक्षित्वविनाशित्वादसत्त्वात्, वन्ध्यापुत्रवत्, यथा
वन्ध्यापुत्राणां प्रत्येकत्वप्राप्तिर्नास्ति तथा परमाण्वभिमतानां तथानवस्थानामभावान्न प्रत्येकत्वप्राप्तिरिति ।
सहोत्पा1344दाददोष इति चेत्, तेषां परमाणूनामसत्त्वमसिद्धं तथानवस्थानामपि देशैक्येन अथाभूतस्य वन्ध्यापुत्रसमुदायोऽपि स्यात्, अभूतत्वादस्थितत्वात्, अणुसमुदाय अथोच्येत--बाह्यवस्तुस्वतत्त्वप्रतिपत्तिजनितः सर्व एवैष विरोधसंक्लेशः । ननु देवानांप्रिय ! त्वन्मतवदेव विज्ञानवादविध्वंसनार्थ एवायमारम्भः ।
कालैक्ये1345न च सहोत्पादाभ्युपगमात्, तस्मादस्ति प्रत्येकत्वप्राप्तिरिति । एतच्च न, तुल्यत्वात् परमाण्वस
त्त्वस्य, देशकालभेदोत्पादासत्त्वेन सहोत्पादासत्त्वस्य तुल्यत्वात्, विकल्पद्वयेऽपि यौगपद्यासिद्धेरिद1346मसि
त्वं प्रष्टव्यः --किं भूतस्य सहता ? अभूतस्य ? इति विकल्पद्वयानतिवृ1347त्तेरेष प्रश्न उभयथापि न घटत
७३-२ इत्युत्तरं वक्तुमनसः । इतर आह--अभूतस्य सहतेत्ययुक्तो विकल्पः1348, क एवं ब्रूयात् अभूतस्य खपुष्प
स्येव सताऽसता वा सहता इति यतः स विकल्पः पूर्वप1349क्ष्यते ? तस्माद्भूतस्य सहतेति ब्रूमः । अत्राचार्य
आह--त्वमेवैतद्विकल्पद्वयं तथावस्थाः प्रत्येकं समुदिताः कारणं परमाणवः इति ब्रुवाणश्चिन्तय
क एवमाहेति । किं न ए1350तेन ? यो ब्रवीति स ब्रवीतु, यदि भूतस्य यदि तावद् भूतस्य सहोत्पादः,
भवनानन्तरविनष्टत्वात् क्षणिकवा1351दे कुतः सहता ? नास्त्यत्र कारणं सहत्वे कस्यचित् केनचिदित्यर्थः ।
उक्तवदित्यतिदेशाद्देशकालाभ्यामत्यन्तभेदे निरभिलाप्यस्वभावानां प्रत्येकत्वप्राप्तिरेव नास्तीत्युक्तं तथा तेषा
मसत्त्वाप1352त्तेरेवाणूनां कुतः सहता इत्यभिसम्बन्धः । प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया, तत्तु
105
वत् । सन्तानादिति चेत्, सोऽप्येवमेव ।
विज्ञानमात्रकमिदं त्रिभुवनम् । न द्रव्यसंवृत्यादि ततो भिन्नमस्ति ।
सहत्वं यौगपद्यमप्रतिलब्धमसत्त्वापत्तेरेव । तस्मात् सहोत्पादा1353ददोषः इत्यपरिहारः । अथाभूतस्यो
त्पादो यौगपद्येनेष्यते सापि स1354हता नोपपद्यतेऽनिष्टप्रसङ्गात् । किमनिष्टम् ? वन्ध्यापुत्रसमुदायोऽपि स्या
दित्यनिष्टम् । कुतः ? अभूतत्वादस्थितत्वादणुसमुदायवदितीदं साक्षादनिष्टापादनम् । अणुसमुदा1355योऽपि
न स्या1356दभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत् । अभूतत्वमस्थितत्वं च हेतुद्वयं शून्यक्षणिकवादिनोः
सिद्धत्वादुक्तम् । सन्तानादिति चेत्, स्यान्मतम्--अभूत1357त्वमस्थितत्वं चेष्यते तेषाम्, तथापि जन्म
विनाशस1358न्तानस्याव्यवच्छेदात् स्थितत्वमस्त्यतः सहोत्पादाददोष इति । एतच्चायुक्तम्, यस्मात् सोऽप्येव
मेव, सोऽपि सन्तानो भूतो वा स्यादभूतो वा ? य1359दि भूतः कुतः स1360हता, उक्तवद् भवनानन्तरविनष्टेभ्योऽ
न्यस्य सन्तानस्याभावात् ? अस्ति चेत् तद्विलक्षणो 1361नित्योऽन्य इति सर्वक्षणिकप्रतिज्ञाहानिः । अथाभूतः,७४-१
वन्ध्यापुत्रवदित्याद्यभिहितदोषाकाङ्क्षमेव ।
अथोच्येत--बा1362ह्यवस्तुस्वतत्त्वेत्यादि यावत् ततो भिन्नमस्तीति । अथेत्यधिकारान्तरे, अथ
स1363ञ्चितालम्बनविषयज्ञानपक्षे कल्पिताः कल्पिता उपपत्तयो विफला भवन्ति सदोषाश्चेति तं परित्यज्येदमु
च्येत --सर्व एवैष विरोधसंक्लेशो बाह्यवस्तुतत्त्वप्रतिपत्तिजनितः, विज्ञानाद् बाह्यं वस्तुतत्त्वमस्ति
इति प्रतिपत्तौ सत्यां जायतेऽयं संक्लेशः । यदि परमाणव आलम्बनं ततोऽतीन्द्रियत्वसञ्चितालम्बनत्वाद्य
भ्युपगमविरोधः; अथ समुदायः, असत्त्वात् खपुष्पवदनालम्बनमेव; प्रत्येकं ते समुदिताः, स्ववचनविरोधा
दिदोषः प्रोक्तन्यायेनेत्येवमादिविरोधोद्भावनजनितेन चित्तसंक्लेशेन किमर्थं बा1364ध्यामहे ? एवं तु सर्वदोष
विनिर्मुक्तमिदं कल्पनान्तरमाश्रयामहे --विज्ञानमात्रकमिदं त्रिभुवनम् । यदुक्तम्—
न द्र1366व्यसंवृत्यादि, न पुनरेतस्यां कल्पनायामेवम्विधः संक्लेशोऽस्ति य1367त् इदं संवृतिसदिदं परमार्थसदि
दमैन्द्रियकमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाद्व्यतिरिक्तमर्थजातमिच्छतां स्यात्, न तु तत् ततो
भिन्नमस्ति । तस्मादनर्थको विचार इति ।
अत्रोच्यते --ननु देवानांप्रिय त्वन्मतवदेव विज्ञानवादविध्वंसनार्थ एवायमारम्भः । यथेदं तिष्ठतु तावद् बाह्यार्थाभावे विज्ञेयत्वाभावो विज्ञेयत्वाभावे च विज्ञानत्वाभावः । वा, अत एव । नानध्यवसायमात्रम्, अनवग्रहात्मकत्वात् तस्य । तस्मान्न विज्ञान अनयैव च दिशा स्ववचनव्यपेक्षैवाक्षेपोऽविशेषैकान्तवादिनोऽपि । सर्वसर्वा
106
विज्ञानं हि प्रत्यक्षादि । तत्र कतमद् विज्ञानमात्रमिदं सर्वं त्रैधातुकम् ? न तावत्
प्रत्यक्षविज्ञानमात्रम्, तस्यैवमवस्थत्वात् । नानुमानविज्ञानमात्रम्, तस्यापि तत्पू
र्वकत्वात् तदसिद्धावसिद्धेरतन्त्वपटवत् । न संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रं
कल्पनापोढं प्रत्यक्षमित्येतस्य त्वन्मतस्य तत्संवादिनो बुद्धवचनस्य च विध्वंसनार्थोऽयं ममारम्भस्तथा
७४-२ विज्ञानमात्रवादविध्वंसनार्थोऽप्ययमेवारम्भः, त्वत्तीर्थकरा1368भिहितत्वात् तस्यापि । अथवा तत्परमार्थत्वात्
तत्प्रतिपादनार्थत्वाच्च सर्वदेशनानां बौ1369द्धीनां तद्विध्वंसनार्थ एवायमारम्भः । एतदपि प्रमाणाभावादयुक्तमिति
ग्राह्यम्, प्रमाणाभावश्च प्रमेयाभावादिति स दोषः स्थित एवेति दर्शयति --तिष्ठतु तावदित्यादि । तं
चोपायेन दर्शयिष्यन्नाह --बाह्यार्थाभावे विज्ञेयत्वाभावः, तस्य विज्ञानमात्रत्वात् । विज्ञेयत्वाभावे च
तस्य विज्ञानत्वमपि नास्ति, विजानातीति हि विज्ञानम्, किं विजानाति विज्ञेयाभावे ? ततः प्रमेयत्वा
भावात् प्रमाणत्वाभावः प्रत्यक्षस्येति ज्ञेय-ज्ञान-प्रमाण-प्रमेयत्वविलक्षणं खपुष्पवत् किं तत् प्रत्यक्षं नाम ?
इत्येष दोषो दुर्निवारः, स तावत् तिष्ठतु । इदं तावदस्तित्वाभ्युपग1370मेनैवान्यथा विचार्यते --विज्ञानं
हीत्यादि । हिशब्दो दृष्टान्तार्थे, दृष्टं हि लोके विज्ञानं प्रत्यक्षादि, प्रत्यक्षमनुमानं च प्रमाणे
विज्ञाने । आदिग्रहणात् संशयविपर्ययानध्यवसायलक्षणानि च विज्ञानानि प्रमाणाभासाभिमतानि । इद
मसि त्वं प्रष्टव्यः --तत्र निर्धार्यं क1371तमद् विज्ञानमात्रमिदं स1372र्वं त्रैधातुकमिति, नैकमपि विज्ञानमात्रं
भवतीत्यभिप्रायः । ब्रूयास्त्वम्--प्रत्यक्षविज्ञानमात्रमिति, तन्न तावत् प्रत्यक्षविज्ञानमात्रं तस्यैवमव
७५-१ स्थत्वात्, तस्य प्रत्यक्षविज्ञान1373स्यैवमवस्था यथास्माभिर्व्याख्याता न रूपादिविषया न समुदायविषया न
चक्षुरादिनिमित्ता संवृत्या परमार्थेन वा युज्यते इति तस्मान्न प्रत्यक्षविज्ञानमात्रम् । स्यान्मतम्--अनुमान
विज्ञानमात्रमिति । तदपि नानुमानविज्ञानमात्रम् । किं कारणम् ? तस्यापि तत्पूर्वकत्वात्, तस्याप्य
नुमान1374स्य तत्पूर्वकत्वात् प्रत्यक्षपूर्वकत्वात् । प्रत्यक्षपूर्वकं हि स्वानुभवोत्तरभाविविकल्पात्मकमविकल्पज्ञान
समनन्तरजन्माऽनुमानं मा1375नसमैन्द्रियमयोगिमानसप्र1376त्यक्षपूर्वकमेवेष्यते, तस्यैव प्रत्यक्षस्या1377सिद्धौ कुतोऽनु
मानसिद्धिः ? अतो नानुमानमात्रमत आह --तदसिद्धावसिद्धिरतन्त्वपटवत् । यथा तन्तुपूर्वकस्य पटस्य
तन्त्वसिद्धावसिद्धिस्तत्पूर्वकत्वात् तथा प्रत्यक्षासिद्धावसिद्धिरनुमानस्य । एवं तावत् प्रमाणविज्ञानमात्रत्वा
सिद्धिः । एवं तर्हि संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रमस्तु, त1378दपि न संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रं
वा, न संशयमात्रं न भ्रान्त्यादिमात्रम्, आदिग्रहणान्न स्वप्नानुभवानुभूतानुकारमात्रं न तैमिरिककेशोन्दुका
द्याकारमात्रम्, सर्वस्यास्य कल्पनात्मकस्य प्रमाणाभासस्य अ1379त एव प्रत्यक्षपूर्वकत्वादेव तदसिद्धाव
107
मात्रमित्यलमतिविकाशिन्या सङ्कथया ।
त्मकतायां श्रोत्रादिवृत्तिः प्रत्यक्षम् षष्टित॰ इति ब्रुवतो निर्विकल्पत्वाद्विभागाभावात्
सिद्धेः । स्यान्मतम्--अनध्यवसायमात्रमस्त्विति । तदपि नानध्यवसायमात्रम्, न अ1380सञ्चेतिताव्यक्तसुख
दुःखादिस्वरूपमित्यर्थः । किं कारणम् ? अनवग्रहात्मकत्वात् त1381स्य, न हि तदत्यन्तासञ्चेतितं नाम
ज्ञानमस्ति । य1382द्यप्यव्यक्तज्ञानमस्ति अपटुत्वात् तदर्थावग्रहात्मकं न भवत्यतो विज्ञानमेव न भवति,
यस्माद् विजानातीति विज्ञानमिष्टम्, तच्च न किञ्चिद् विजानातीति नानध्यवसायविज्ञानमात्रम् ।
तस्मान्न विज्ञानमात्रम्, प्रमाण1383प्रमाणाभा1384सविज्ञानेष्वनन्तर्भावात् कतमद् विज्ञानमात्रमिदं सर्वम् ? ७५-२
एतेभ्यश्च विज्ञानेभ्यो व्यतिरिक्तस्यान्यस्य विज्ञानस्याभावान्न किञ्चिदेतद्विज्ञानमात्रं सर्वम् । इत्यलमति
विका1385शिन्या सङ्कथयेति सङ्क्षिप्योपसंहरति प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात्, इतरथा ह्य1386द्यापि दूषण
वचनप्रपञ्चस्यानेकस्यावकाशोऽस्तीति । एवं तावद्विशेषैकान्तवादिना कल्पितं लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं
न घटते, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात् ।
अनयैव च दिशा स्ववचनव्यपेक्षैवाक्षेपो द्रष्टव्य इति वाक्यशेषः । एषोऽतिदेशः कस्य किं श्रोत्रम् ? किमश्रोत्रम् ? क आदिः ? कोऽनादिः ? का वृत्तिः ? का वाऽवृत्तिः ? लोके शास्त्रे च हि वस्तुस्वतत्त्वसाक्षात्प्रतिपत्तिः प्रत्यक्षम् । तत्तु त्वन्मतवन्न सञ्चितालम्बनस्थान उक्तवद् रूपादेरेकस्यासर्वस्यालम्बनस्यासञ्चितवद् घट-
1387चेत्, अविशेषैकान्तवादिनोऽपि । अपिशब्दादनन्तरोक्तस्य विशेषवादिनोऽस1388म्भवात् उभयवादिनोऽपि ।
तत्र यद् विशेषवादिनः प्रागुक्तं दोषजातं कल्पनापोढं प्रत्यक्षम् इच्छतः कल्पनात्मकत्वमेव हेतुपर
म्परयाऽऽपाद्य अप्रत्यक्षत्वम्, अनुमानत्वम्, उभयैक्यम्, सङ्करः, अ1389भावः, निर्देश्यत्वम्, अस्वलक्ष
णता च1390, कारकज्ञापकाविशेषापादनादभिधानार्थव्यपदेश्यता च पश्चाच्च कल्पनापोढतामभ्युपेत्या1391पि
स्वसामान्ययोर्लक्षणयोरभावाच्च1392क्षुषो रूपस्य तद्विज्ञानस्य1393 चाभावः इत्यादि लक्षणवाक्यमुद्दिश्य तदिदानी
मुत्क्रमेण वाच्यमिति तद्दिशं दर्शयति --सर्वसर्वात्मकतायामित्यादिना यावदनक्षमिति । एवं हि लक्षण
दूषणातिदेशः--सर्वं सर्वात्मकम् इत्यविशेषमिच्छतः साङ्ख्यस्यापि सर्वात्म1394कस्यैकस्य वस्तुनो रूपरसादि
भेदेन श्रोत्रादिभेदेन च विकल्पयितुमशक्यत्वाद् विशेषैकान्तवादिन इव निर्विकल्पपरमार्थपरमाणुमात्र- ७६-१
साधर्म्यादविक1395ल्पकत्वम् । अविकल्पकत्वाद् यथा पूर्वं प्रत्यक्षलक्षणोदाहरणवाक्ये दोषाः च1396क्षुर्नैव चक्षुः,
रूपं नैव रूपम्, विज्ञानं नैव विज्ञानम् इत्यादयस्तथा श्रोत्रादिवृत्तिः प्रत्यक्षं श्रोत्रत्वक्चक्षुर्जिह्वा
घ्राणानां मनसाऽधिष्ठिता वृत्तिः शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति
ब्रुवतः सर्वसर्वात्मकत्वे निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यत् त्वगादिभ्यो विभक्तम् ?
किमश्रोत्रं त्वगादि यच्छ्रोत्राद्विभक्तम् ? यच्चोक्तं श्रोत्रादि इति, तत्र क आदिः सर्वात्मकैकवस्तुत्वे
108
किं प्रति ? किमप्रति ? किमक्षम् ? किमनक्षमित्यादि ?
त्वेवंलक्षणम् प्रत्यक्षम्, निर्विकल्पत्वासिद्धेः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् ।
प्रथमद्वितीयाद्यन्योन्यापेक्षविभागाभावात् ? कोऽनादिर्मध्योऽन्तो वा ? का वृत्तिस्तेषां श्रोत्रादीनां पूर्वम
प्रवृत्तानां पश्चाद्वृत्तिः कालभेदेनावस्थान्तरत्वेन च विशिष्टा ? का वाऽवृत्तिर्वृत्त्युपरमलक्षणा विभागाभावा
देव ? किं प्रति, कतमोऽन्यो भा1397वो यमपेक्ष्य तं प्रत्यक्षमित्युच्यते ? नपुंसकलिङ्गस्याव्यक्तगुणसन्देहविषय
त्वात् किं प्रति इति प्रश्नः । किमप्रति, सर्वसर्वात्म1398कैकत्वे कैः किं नापेक्ष्यते ? किमक्षमिन्द्रियं यद्
विषयव्यतिरिक्तं श्रोत्रादि परस्परव्यतिरिक्तं वा ? किमनक्षमिन्द्रियव्यतिरिक्तं विषयो रूपादि परस्परतो
वा ? इति प्रदर्शने, इत्थं विभागाभावाद् विभागेन लक्षणप्रणयनं स्ववचनव्य1399पेक्षाक्षेपदुस्तरविरोध1400म् ।
आदिग्रहणात् किं शब्दादि ? किं मनः ? किमधिष्ठेयं केन ? इति ।
किञ्चान्यत्, त्वन्मतेनैव प्रत्यक्षलक्षणा1401योगादयुक्तम् । लोके शास्त्रे च1402 हि वस्तुस्वतत्त्वसाक्षा
त्प्रतिपत्तिः प्र1403त्यक्षम्, वस्तुनः स्वं तत्त्वमसाधारणमात्मीयं रूपम्, या तस्य साक्षात्प्रतिपत्तिर्न व्यवहिता
सा प्रत्यक्षम् । त1404त्तु त्वन्मतवन्न त्वेवंलक्षणं प्रत्यक्षम्, त्वन्मत इव त्वन्मतवत्, यथा सर्वसर्वात्मकत्वे
७६-२ त्वन्मते श्रोत्रादिवृत्तेः सर्वसर्वात्मकवस्त्वेकदेशशब्दादिविषयत्वात् समुदायरूपत्वाद्वस्तुस्वतत्त्वस्य
विभागाभावाच्छ्रोत्रादिवृत्तिर्न सम्भवतीत्युक्तं तथा तस्य निर्विकल्पस्य वस्तुनो वस्तुस्वतत्त्वसाक्षा
त्प्रतिपत्त्यभिमतं लौकिकं सामयिकं च प्रत्यक्षलक्षणं न घटते, निर्विकल्पत्वा1405सिद्धेः, नैव तन्निर्विक1406ल्पं
प्रत्यक्षं शब्दादिविभागविकल्प1407विषयत्वात्, अविभागरूपं च सर्वसर्वात्मकं वस्तुस्वतत्त्वम्, तद्विषयं च तन्न
भवति, ततश्च कल्पनात्मकम्, कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवद् न प्रत्यक्षम् इति वर्तते,
कल्पनात्मकत्वान्निरूपणविकल्पात्म1408कत्वादालम्बनविपरीतप्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वादसामान्यरूप
विषयत्वात् तदतद्विषयवृत्तित्वात् सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वात्, भ्रान्ति
संशयानुमानादिज्ञानवदिति ।
सञ्चितालम्बनस्थान उ1409क्तवदित्यादि यावन्नीलादिष्वभावादित्यनेनाऽतिदिष्टग्रन्थार्थभावनोपाय नीलादिष्वभावात् तथासम्भावनेऽपि तस्यातीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरा
दिक्प्रदर्शनं करोति मा भूद् व्यामोह इति । यादृक् सञ्चितालम्बनस्थानेऽस्माभिरुक्तम् परमाणुनीलादीनां
सञ्चयः सामान्यं संवृतिसत्त्वादसत् इति, इह तु तद्विपरीतं समुदायपरमार्थत्वं नीलादिसंवृतिसत्त्वम् ।
109
दिविज्ञानानां रूपादिसङ्घात आलम्बनमिति प्राप्तम् । ते च प्रत्येकं परमार्थतोऽसन्त
इति तेषामविषयतेत्याद्यशेषं यथाभागमत्र योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्य
वस्थापनया ।
संवृतिसन्तो नीलादय ऐन्द्रियाः, न परमा1410र्थसत्समुदायः । किं कारणम् ? तस्य रूपाद्यात्मकत्वात् तदेकदेश
भूतस्य रूपादेरपरमार्थसतोऽप्य1411विभागावस्थस्य एकस्यासर्वस्यालम्बनस्यासञ्चितवत् न ह्येकोऽसर्वः
कदाचिदालम्बनं रूपं रसः श1412ब्दो वा यथाऽसञ्चिताः परमाणवः पूर्वस्मिन् वादे नैन्द्रियका एवमसञ्चित-७७-१
वदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षं तद्विषयं
ज्ञानमित्यभिसम्बन्धः । किमुक्तं भवति ? रूपादयः सर्वैकात्मरूपा एव सन्ति न पृथक्स्वरूपाः । ततस्तद्विषयं
ज्ञानमभावविषयत्वादप्रत्यक्षं वन्ध्यासुतादिविषयज्ञानप्रत्यक्षवदिति । अनया दिशा यदाभासं प्रत्यक्षं न
सोऽस्ति विषयः, योऽस्ति न तदाभासं प्रत्यक्षम् इत्यादि विशेषैकान्तवादिनं प्रति योऽभिहितः प्रपञ्चः स
सर्वो योज्यः । तथासम्भावनेऽपि चेत्यादि, रूपादेरेक1413स्य सत्त्वरजस्तमोगुणसाम्यावस्थानलक्षणप्रधानाख्य
पदार्थत्वसम्भावनेऽपि । नैव तत्साम्यावस्थानं शब्दादिभेदैकसर्वात्मकत्वाभावरूपं सम्भाव्यते, सम्भाव्य
मानेऽपि च तस्मिन्नव्यक्ते तस्याऽव्यक्तस्यातीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां
रूपादिसङ्घात आलम्बनमिति प्राप्तम् । ते च रूपादयः प्रत्येकं परमार्थतोऽसन्तः, इतिशब्दो
हेत्वर्थे, इत्यतः कारणाद्रूपादिसङ्घातालम्बनत्वात् तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता । रूपादयो
न चक्षुरादिविषयाः, परमार्थतोऽसत्त्वात्, वन्ध्यासुतवत् । रूपादिविषयं वा न प्रत्यक्षम्, परमार्थतोऽस
द्विषयत्वात्, वन्ध्यासुतज्ञानवत् । तस्माद् योनि-बीज-प्रकृति-बहुधानक-प्रधाना-ऽव्यक्तादिपर्यायाख्यं यद्
वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् । यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत् परमार्थसत् । इत्या-७७-२
द्यशेषं विशेषैकान्तवादिमते यथाभागं यो यो भागो यथाभागं तद्विपर्ययेणाविशेषैकान्तवादेऽत्र यद्
यत्र भजते तत् त1414थानुसृत्य योज्यमित्यतीतं ग्रन्थार्थं स्मारयति । तद्योजनोपायदिङ्मात्रप्रदर्शनार्थमप्याह—
भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थाप1415नयेति । ये तत्र भेदरूपाः परमाणवः परमार्थसन्त1416स्तेऽत्र संवृति
सन्तः सर्वसर्वात्मकपरमार्थवादे, यस्तत्राभेदः परमाणुसमुदायः संवृतिस1417न् सोऽत्र परमार्थसन्नित्यनया
व्यवस्थापनया योज्यम् ।
पुनरुत्तरोऽपि ग्रन्थो योज्यः । तद्यथा --सर्वसर्वात्मकैकरूपान्तराविविक्तस्वत1418त्त्वे रूपादिसत्त्वादि नानात्वैकान्तवादेऽपि आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् वै॰ सू॰ ३ । १ । १८
सङ्घात इन्द्रियस1419न्निकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिप1420त्तिः व्यपदेश्यानेकात्मकनीलरूपविषया, न
च हेत्वप1421देशाव्यपदेश्यैषा, यतः सर्वात्मकग्रहणापदेशेन धूमेनेवाग्निसामान्यवद् गृह्यते नानिर्देश्यरूपम् ।
110
द्रव्यादिनिर्मूलत्वात् किमात्मादि ? इति न प्रत्यक्षम्, द्रव्यरूपादिभवनविशेषकारण-
किं कारणम् ? ततोऽन्य1422त् कल्पितमेकं रूपम् । न1423नु सर्वस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेः, न
धूमवज्ज्ञापकहेत्वपदेशतयाग्नेरिवाऽर्थान्तरस्यानेकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतम
स्माभिः, यदीदं प्रत्यक्षं स्यात् कारकादेव स्वार्थादालम्बनाद्धेतोर्जायेत दाहानुभ1424ववत् प्रत्यक्षत्वादव्यवहित
प्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत् । अ1425पि च कारकतापि
७८-१ सर्वस्य नैव तत्र, द्वितीयचन्द्रवत् परमार्थतोऽसत्त्वादनुपात्तव्यावृत्तिव्यवस्थानमात्रत्वात् । लोकवत्तु
सर्वसत्त्वे विशिष्टोऽपदेशो व्यपदेशो ग्राह्यादन्यः, तेन व्यपदेशेन प्रमेयं व्यपदेश्यमनुमेयं न प्रत्यक्षम्,
धूमानुमेयाग्निवत्, अ1426कारकतायां कारकतायां वा वस्तुनः पितृधूमादिवत् ।
अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैव, अनुमिताग्निवदेवैकानेकविषयत्वान्नीलस्य । तद्धि
नीलरूपनिरूपणं विकल्पः, प्रतिपरमाणुपरस्परप्रतिभिन्नस्वतत्त्वानेकरू1427पैकतत्त्वैक1428रूपाध्यारोपात् सर्व
सर्वात्मकैकरूपवस्तुरूपाद्यनेकरूपाध्यारोपाद्वा रूपान्तरसामान्यरूपविषयत्वात् तदतद्विषयवृत्तत्वादन
पोहादपोहाद्वाऽग्न्यनुमानवत् तत्सामान्यात्मकतैव परमार्थस्थितसञ्चयप्रज्ञप्तिनीलाणुभेदपरिग्रहात्मकत्वात्
साधारणार्थविविक्तकल्पनात्मकत्वान्न प्रत्यक्षम1429प्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत् । संवृत्य
तीन्द्रियत्वाभ्यां हि न नीलादिषु न च सञ्चये कारणता तथाप्रतिपत्तिं प्रति । अनुमानज्ञानमपि च तन्न
प्रतिपूर्यते, सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, विरुद्धा1430दिज्ञानवदिति समानमेतत् कल्पनात्मकत्वात् ।
अन्यदपि यथासम्भवं तत्प्रक्रियापतितं मुक्त्वा यदुभयोः सामान्यं तत् सर्वं योज्यम् । एवं तावद्विशेषाविशेषै
कान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वाल्लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं कल्पितम1431पि त्वयुक्तमित्युक्तम् ।
नानात्वैकान्तवादेऽपि सामान्यविशेषयोःअयुक्तं प्रत्यक्षम् इति वर्तते । कीदृशं वा तत् कार्यतदतत्पदार्थानेकान्तस्वतत्त्वान्यतमैकान्तकल्पनात् कल्पनात्मकत्वादिभ्यो अतः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्य एष च वेदवादिभिरपि लोकप्रमाणक आज्ञानिकवाद उपजीव्यते यस्याय-
प्रत्यक्षं कथमयुक्तं वा ? इति, आ1432त्मेन्द्रियमनोर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्, आत्मा मनसा
७८-२ मन इन्द्रियेण इन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि नानात्वैकान्तवा1433दिमतं
द्रव्यादिनिर्मूलत्वात् 1434किमात्मादि ? इति न प्रत्यक्षम्, द्रव्यमादिर्येषां त इमे द्रव्यादयो द्रव्यगुणकर्म
सामान्यविशेषसमवाया अद्रव्यत्वात् द्रव्येभ्योऽन्ये खपुष्पवन्न स्युः, एवं गुणेभ्योऽन्ये न स्युरगुणत्वात्,
अकर्मत्वात् कर्मणोऽन्ये, असामान्यत्वात् सामान्यतोऽन्ये, अविशेषत्वाद् विशेषेभ्योऽन्ये, असमवायत्वात्
समवायादन्ये, निर्मूलत्वाच्च खपुष्पवत् सर्वे । तस्य निर्मूलत्वं चापरिणामित्वाद् वन्ध्यापुत्रवत् । अतोऽसत्त्वा
दात्मादीनामात्ममनोऽक्षार्थाभावे किमात्मादि, यत्सन्निकर्षाज्ज्ञानमुत्पद्येत ? कस्य तत्, आत्मद्रव्या
भावात् ? किं तत्, गुणाभावात् ? इतिशब्दो हेत्वर्थे, राजपुरुषोऽस्मीति न बिभेमि इति यथा तथा
इति न प्रत्यक्षम्, आत्मादिद्रव्याणां ज्ञानादिगुणानां चा1435भावान्नास्ति प्रत्यक्षमित्यर्थः । तेषां चात्मादीना
मन्यथा परमार्थतो विद्यमानानामनेकान्तात्मकानामेका1436न्तात्मतया कल्पनादन्यथाध्यारोपात् कल्पनात्मकत्वा
दिभ्यो हेतुभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति पूर्वोक्तं तदेव व्याचष्टे --द्रव्यरूपादीत्यादि यावत्कल्पनात् ।
111
भ्रान्त्यादिवत् ।
विशेषौ घटादिविषयाविति विधिः ।
द्रव्यग्रहणेन पृथिव्यादीनां तत्कल्पितानां सर्वगुणानां गुणग्रहणेन भवनग्रहणेन सत्तायाः विशेषग्रहणेन
गोत्वादीनां यावदन्त्यविशेषस्य कारणग्रहणेनावयवादिद्रव्याणां संयोगादिगुणानां कर्मणां च ग्रहणम् । ७९-१
कार्यग्रहणेन द्व्यणुकाद्यवयविद्रव्याणां चित्रादिगुणानां च ग्रहणम् । तत्र परमार्थतः स च असश्च पदार्थो
ऽनन्त1437रोक्तो द्रव्यादिः, तस्यानेकान्तः स्वतत्त्वं द्रव्यमपि रूपाद्यपि भवनमपि विशेषोऽपि कारणमपि
कार्यमपीति । तस्य तस्यान्यतमैकान्तकल्पनादतत्त्वं द्रव्यमेव गुण एव कर्मैव भवनमेव विशेष एव
1438नेतरस्वतत्त्वमपीति । तस्मात् कल्पनात्मकत्वं सिद्धम् । ततः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिव
दप्रत्यक्षम् । कल्पनात्मकत्वादयः प्रा1439गुक्ताध्यारोपात्मकालम्बनविपरीतप्रत्ययत्वादयः ।
अतः सर्वप्रमाणाविरोधीत्यादि यावद्विधिरिति । अत इत्यनन्तरोक्तसर्वोपपत्तिप्रपञ्चतो यत्
प्राक्1440 प्रतिज्ञातं यथालोकग्राहमेव वस्तु इति तन्निगमयति सोपपत्तिकं सर्वप्रमाणाविरोधितत्त्वव्यव
हारसमवस्थ1441लोकपरिग्रहवदेवेति, प्रत्यक्षानुमानागमप्रमाणैरनवधारितकारणकार्योभयानुभयात्मकं तस्य
तस्य वस्तुनो भावस्तत्त्वमविरोधि, तस्मिंस्तत्त्वे तत्त्वस्य तत्त्वेन वा व्यवहारः, तस्मिन् समवस्था यस्य
लोकस्य तस्य लोकस्य परिग्रहः स सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थ1442लोकपरिग्रहः, तद्वत् तेन तुल्यं
वर्तत इति । एवेत्यवधारणे, तादृग्लोकपरिग्रहवदेव सामान्यविशेषौ, न तु सामान्यमेव विशेष एव
परस्प1443रतो भिन्नावभिन्नावेवेति वा यथा शास्त्रेषु कल्पिताविति । अथवा सर्वप्रमाणाविरोधिनि तत्त्वव्यवहारे
समवस्था यस्य स लोकः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थः1444, तस्य परिग्रहवदेव सामान्यविशेषौ
नान्यथेति यथा प्रतिपादितं लोकवदेव घटादिविषयाविति, यथा लोके घटादिभवनमेव सामान्यं विशेषश्च७९-२
द्रव्यक्षेत्रकालभावरूपभवनाविशेषविशेषा1445भ्यामुक्तविधिना कार्यकारणादिभेदेन वा नियतौ सर्वत्र न मर्यादये
त्यनवधृ1446तस्वभावौ । इति 1447विधिः, इति प्रदर्शने, एष विधिरित्थं विचारितो यः पृ1448थगुद्दिष्टः ।
एष च 1449वेदवादिभिरपि लोकप्रमाणक आज्ञानिकवाद उपजीव्यत इति । नयानामेकैकस्य मन्यो भेदः--सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादि । इन्द्रियाण्यपि च तन्म
शतधा भेदात् सप्तनयशतानि आ1450र्षे व्याख्यायन्ते, तेषां पुनश्चतुर्धा स1451ङ्क्षेपः क्रिया-ऽक्रिया-ऽज्ञान-विनय
112
यान्येवाचेतनानि । तत्करणत्वात् तैः प्रकाशितं स्थूलमज्ञं प्रतिपद्येत ज्ञः । तस्यापि
चेन्द्रियसन्निकृष्टस्यासाधारणस्वरूपस्य न निरूपणोपायोऽस्ति, प्रत्येकं समुदाये वा
वादसमवसरणवचनात् त1452त्रोक्तः, आज्ञानिकवादः किञ्चिन्न ज्ञायते, 1453को ह वैतद् वेद ? किं वाऽनेन
ज्ञातेन ? इत्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्त्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयान् इति
लेशेनाभ्यु1454पगतत्वात् । यस्यायम1455न्यो भेद इति त1456स्यैवाज्ञानवादस्यान्योऽयं भेदः । कतमोऽसौ भेदः ?
सर्वमिद1457मज्ञानप्रतिबद्धमेव जगत् पृथिव्यादीति । कथम् ? रूपादिमत्त्वाद् घटादिवत् । आदि
ग्रहणात् पृथिव्यप्तेजोवायवः । नन्वेते पदार्था अ1458ज्ञा एव, किमर्थमज्ञानप्रतिबद्धं जगत् पृथिव्यादीत्युच्यते ?
उच्यते--आकाशकालदिगात्मेन्द्रियमनःप्रभृतीनामपि तद्व्यतिरेकेणानुपलब्धेर्न सन्ति तन्मयत्वादेव च
तद्वदचेतनान्यत आह --इन्द्रिया1459ण्यपि च तन्मयान्येवाचेतनानीति । तन्मयत्वानुमानं च भूयस्त्वाद्
८०-१ गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । त1460थापस्तेजो वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शविशेषात्
वै॰ सू॰ ८ । २ । ५-६ इति ।
स्यान्मतम्--प्रत्यभिज्ञानाहङ्कारेच्छादिविशेषलिङ्गदर्शनादात्मा तद्गुणस्तद्व्यतिरिक्तोऽस्तीति । एतच्चा
युक्तम्, गुणगुणिनोर्भेदमिच्छतां ज्ञानादन्यत्वसाम्यात् पृथिव्यादिगुणत्वेऽपि तुल्यानुमानत्वात् । अभ्यु
पेत्यापि आत्मादिव्यतिरेकं तत्करणत्वात् तेषामिन्द्रियाणां करणत्वात् तानि वाऽस्य करणानि तत्क1461रणो
ज्ञः, तैः करणैः प्रकाशितं घटादिस्थूलमज्ञं प्रकाश्यत्वादेव चान्यमप्यर्थं प्रकाश्य प्र1462तिपद्यमानोऽपि
प्रतिपद्येत ज्ञः, सम्भाव्यमानप्रतिपत्तिरपि पुरुषः स्थूलमेवार्थं प्रतिपद्येताज्ञानात्मकम् । कर1463णानि
चाज्ञानि । अचेतनकरणप्रकाशितमप्यचेतनं प्रदीपप्रकाशितघटादिवदेव स्यात् स्थूलं च, न परमाण्वादि
सूक्ष्मं शुद्धं चेतनस्वरूपपुरुषादि वा स्यादज्ञा1464नाप्रतिबद्धम् । तस्यापि चेन्द्रियसन्निकृष्टस्येत्यादि ।
सत्यपि च तस्य स्थूलस्य ग्राह्यत्वे तत्स्वरूपाज्ञानादज्ञानसम्बद्धमेव । तस्येन्द्रियसन्निकृ1465ष्टस्य द्रव्यान्तर
व्यतिरिक्तमसाधारणं यत् स्वरूपमात्मादेर्वातीन्द्रिय1466स्य तस्य क्वचित् कदाचिददृष्टत्वात् इदमिदम् इति
न निरूपणोपायोऽस्ति । निरूपणं निर्णयज्ञानमिष्टम् । किं कारणं न निरूपणोपायोऽस्ति इदमिदम् इति
चेत्, उच्यते --प्रत्येकं समुदाये वा तद्दृष्ट्य1467नुपपत्तेः, तस्यासाधारणरूपस्यापूर्वस्यापूर्वत्वादेव दृष्ट्य1468नुप
पत्तिर्निर्णयानुपपत्तिश्च । प्रत्येकं ता1469वन्न हि घट एकैकः कृष्णादिरूपोऽपूर्वत्वाद्दृश्यते स्वरूपतः, तत एव
प्रत्येकमनिरूपितस्वरूपाणां कुतो निरूपणं समुदाये, सिकतासु प्रत्येकमनिरूपितस्य समुदाये तैलस्य निरू
पणाभाववत् ? निश्चयेन रूपणं निरूपणम्, तदुपायाभावात् अज्ञानप्रतिबद्धमेव सर्वम् इति साधूक्तम् ।
113
तद्दृष्ट्यनुपपत्तेः । स्वसंवेदनेनोच्छ्वसनाभ्यवहृतपरिणतिसुप्तादिचलनकण्डूयनस्फुरण
घ्राणरसनादिक्रिया असञ्चेतिताः । इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेर
ज्ञानानुविद्धमेव सर्वं ज्ञानम् । परिच्छेदार्थश्च प्रमाणव्यापारः । न चेत्थं तत्परि
च्छेदोऽस्ति ।
न च अज्ञानम् इत्युक्तविरोधः, राधकपूर्णकमातृव्यपदेशवद्विशेष्यप्राधान्या
दनवधारणाज्ज्ञानाज्ञानयोरविशेषात् संशयविपर्ययानध्यवसायनिर्णयावगमाव
बोधार्थत्वात् ।
स्यान्मतम्--अनुभवितुर्बाह्यविषयम् इदमिदम् इति निरूपणं मा भूद् यदि न भवति, स्वसंवेदनं८०-२
त्वान्तरं सुखदुःखादिषु किं निरूपणं न भवति ? इति । उच्यते --स्वसंवेदनेनोच्छ्वसना1470भ्यवहृतपरिणती
त्यादि, व्यभिचारान्न भवति, प्राणापा1471नावसञ्चेतयन्नेव हि कुरुते सर्वो लोकः, अभ्यवहृतमपि खलरसभावेन
रसरुधिरादिभावेन च परिणमयन्न सञ्चेतयति स्वयमेव । तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रियाः
कुर्वतामसञ्चेतयमानानामेव ताः क्रिया दृश्यन्ते । सुप्त-मत्त-मूर्च्छित-गर्भाः सुप्तादयः । तथान्यमनसाम
व्यक्तचलनकण्डूयनमशकदंशस्पर्शसंवेदनं गन्धादिज्ञानं सुप्तादीनां चाम्लद्रव्यास्वादनमसञ्चेतितम् । र1472सन
मास्वादनमित्यर्थः । आदिग्रहणात् क्षुतजृम्भितका1473सितादयः । यथैताः क्रिया असञ्चेतितास्तथा स्वसंवेदन
मपि । इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेः, कल्पितस्तावत् कल्पितत्वादेव तथाभूतो न
भवति प्रत्ययः, अकल्पितोऽपीत्थमुक्तविधिना नोपपद्यते तथाभूतः प्रत्ययः शुद्ध इत्यर्थः । तस्मात् कल्पिता
कल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति । परिच्छेदार्थश्च प्रमाणव्यापारः,
प्रमाणं हि व्याप्रियमाणं यथार्थपरिच्छेदार्थमिष्यते, न चेत्थं तत्परिच्छेदोऽस्तीति वैधर्म्यं दर्शयति ।
स्यान्मतम्--अज्ञानप्रतिबद्धम् इत्यज्ञानशब्दोच्चारणादेव ज्ञानाभ्युपगमः कृतो भवति प्रतिषेधस्या
ऽब्राह्मणवदन्यत्र प्रसिद्धविषयत्वात्, अन्यथा प्रतिषेधानुपपत्तेः स्ववचनविरोधाच्च । तदपि न चाज्ञानमि
त्युक्तविरोधः । 1474किमिव ? राधकपूर्णकमातृव्यपदेशवत् । कुतः ? विशेष्यप्राधान्याद1475नवधारणात्,८१-१
का भावना ? य1476था रा1477धकस्य पूर्णकस्य वैकैव माता विवक्षिता भवति तदा राधकमाता इति राधकेन
विशिष्यमाणा पूर्णकमाता इति पूर्णकेन वा अथ राधकपूर्णकमाता इत्युभाभ्यां वा, सर्वथा राधकस्यैव
पूर्णकस्यैव वा मातेत्यवधारणं नास्ति, विशेष्यप्राधान्यात्, तथा ज्ञा1478नाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति
विशेष्यप्राधान्यान्नोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् । न तु यथा विशेषणप्राधान्यादवधारणं नीलमुत्प
लम् इति । अतस्तेषामवबोधार्थाभेदाज्ज्ञानत्वमज्ञानत्वं चाविशिष्टमिति तत् प्रदर्शयन्नाह --संशयविपर्यया
नध्यवसायनिर्णयावगमावबोधार्थत्वात् । गमॢ सृपॢ गतौ पा॰ धा॰ ९८२--९८३, अव पूर्णगमनमव
गमः, अवगमश्चावबोधः, अबुध वगमने पा॰ धा॰ ८५८, ११७२ इति वचनात् । सर्वेषां संशयविपर्यय
निर्णयानध्यवसायानामवगमार्थत्वादवगम1479स्य चावबोधपर्यायत्वात् ।
114
तस्मादेतस्मिन्नयभङ्गेऽज्ञात एव शब्दस्यार्थः । यथा चाहुः—
सर्वाणि च पदानि वाक्यार्थः ।
व्यवहारदेशत्वाच्चास्य द्रव्यार्थता । द्रव्यशब्दो द्रुर्गतिर्यात्रा व्यवहारो लोकस्य
तस्मादेतस्मिन् नयभङ्गेऽज्ञात एव शब्दस्यार्थः । भङ्गग्रहणं भङ्गान्तरसूचनार्थम्, प1480रस्परनिर
पेक्षाणां भङ्गानां वृत्तेर्मृषात्वात् त1481द्विपर्ययायाः सत्यत्वात् तेषां च विधिनियमयोरेव भङ्गत्वान्नयानाम् ।
तस्मादस्मिन्नेव नयभङ्गे शब्दस्याज्ञातोऽर्थः, नान्येषु, तेष्वप्यन्येऽन्येऽर्था इति । एतस्य दर्शनस्य ज्ञापकमाह—
य1482था चाहुः--अस्त्यर्थः सर्वशब्दानामिति श्लोकः । सत्तामात्रमर्थः सर्वशब्दानाम्, कोऽप्यस्यार्थोऽस्ति,
न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्यः अयमयम् इति, एतत् प्रत्याय्यलक्षणम् । तत्र दृष्टा
न्तोऽपूर्वदेवतास्वर्गशब्दानामर्थाः, यथा तेषामत्यन्ताप1483रिदृष्टत्वात् ईदृशोऽपूर्वः स्वर्गो देवता वेदृशी इति न
८१-२ प्रतिपद्यामहे निरूपणेन तथा गवादिशब्दानाम1484प्यर्थैस्तत्समैरेव भवितव्यम्, न हि ग1485मनगदनगर्जनादि
ष्वर्थव्यवस्था विशेषरूपेति कश्चिदस्त्यर्थः इत्येतावत् प्रतिप1486त्तव्यम् । एतस्मिन्नेव नयभङ्गे सर्वाणि च
पदानि वाक्यार्थः । तद्यथा--देवदत्त ! गामभ्याज शुक्लां दण्डेन इत्यत्र परस्पराविवेकेन सङ्कीर्णरूपाणि
पदानि एकार्थानि अन्वयव्यतिरेकाभ्यामनुगम्यमानं सम्पिण्डितमेवा1487र्थं ब्रूयुर्न पृथग्भूतम् । तस्मात् सर्वाणि
प1488दानि वाक्याय वाक्यार्थः, पदान्येव वाक्यार्थः, नैकैकं न तद्व्यतिरिक्तम् । यथोक्तम् --अर्थैकत्वादेकं
वाक्यं साकाङ्क्षं चेद्विभागे स्यात् मीमांसासू॰ २ । १ । ४६ इति । न तु यथान्यैः कल्प्यतेऽन्यथा—
इति, अलौकिकत्वादशक्यप्राप्त्यफलत्वाभ्यामेव ।
क्व पुनरयं नयोऽन्तर्भाव्यते, किं द्रव्यनयभेदे ? प1490र्यायनयभेदे ? उच्यते --व्यवहारदेशत्वाच्चास्य तस्या अवयव एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् । लोके हि तदेकदेशवृत्तिता तस्मादन्यत्त्ववस्तु, अलौकिकत्वात्, खकुसुमवत्, व्यतिरेके घटवत् । निबन्धनं चास्य--आता भंते ! णाणे, अण्णाणे ? गोतमा ! णाणे णियमा आता, आता पुण
द्र1491व्यार्थता, लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः तत्त्वार्थभा॰ १ । ३५ इति वचनात् तस्य
115
मृद्घटादिसामान्यविशेषत्वद्रव्यत्वानामिति दिक् ।
सिया णाणे सिया अण्णाणे । भगवतीसू॰ १२ । ३ । ४६७
द्र1492व्यार्थभेदत्वात् । लोकव्यवहारविषयो हि व्यवहारः, तदेकदेशो विधिनयः, तस्माद्द्रव्यार्थभेदः । यथा—
तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह --द्रव्यशब्द इति, द्रोरवयवो द्रव्यम् इति व्युत्पादितत्वात् अथ द्रुः
कः ? दु द्रु गतौ पा॰ धा॰ ९४४, ९४५, तत्तुल्यार्थमव्युत्पन्नं प्रातिपदिकम्, द्यु1495द्रुभ्यां मः पा॰
५ । २ । १०८ इति निपातितत्वात्, तस्यार्थो द्रुर्गतिर्यात्रा1496 व्यवहारो लोकस्येति । तस्या यात्राया अवयव८२-१
एकदेश इत्यर्थकथ1497नम् । स एकदेशः क इति चेत्, उच्यते--एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात्,
समस्तलोकव्यवहारविप1498रीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः । सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता कुतः परिच्छि
द्यत इति चेत्, लोकत एव परिच्छिद्यत इत्यर्थः । यस्माल्लोके तदेकदेशवृत्तिता मृद्घटादिसामान्य
विशेषत्वद्रव्यत्वानाम्, मृत् सामान्यम्, घटो विशेषः, मृदः सामान्यं द्रव्यत्वम्, घटविशेषश्छिद्रबुध्न
खण्डौष्ठ-सम्पूर्ण-रक्त-कृष्णतादिः । सर्व एवैषोऽपरित्याज्योऽर्थकलापः समस्तवृत्तौ नयानां य1499थास्वं च
प्रमाणवशाद्व्यवस्थाप्यः । तस्याज्ञानानुविद्धत्वैकान्ताद्वक्ष्यमाणदोषसम्बन्धाच्च लौकिकस्या1500प्यस्याऽयुक्तिः ।
इति परिसमाप्तौ, विधिनयश1501तभेदे दिगिति ।
तस्मादन्यत् त्ववस्तु, अलौकिकत्वात्, खकुसुमवदिति गतार्थम् । अभिप्रायार्थः--स तु
मन्यते 1502लोकोऽलौकिकैकान्तं साङ्ख्यादिपरिकल्पितमवस्त्विति । व्यतिरेके घटवदिति, यद्वस्तु तल्लौकिक
मेव यथा घटः का1503र्यं वा कारणं वा सामान्यं वा विशेषो वा यो वा स वास्तु यथालोकप्रसिद्धि पृथु
बुध्नादिप्रागुक्तसामान्यविशेषभ1504वनात् स च लौकिक इति । व्यतिरेके वैधर्म्ये ।
सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात् किमस्य निबन्धनमिति चेत्, उच्यते, निबन्धनं चास्य—
आ1505ता भंते ! णाणे, अण्णाणे ? इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति 1506गोतमा ! णाणे
116
८२-२ णियमा आता, ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेकेण वृत्त्यदर्शनात् । आ1507ता पुण सिया णाणे
सिया अण्णाणे, आत्मा पुनः स्याज्ज्ञानम्, स्यादज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संशय
विपर्ययानध्यवसायबाहुल्यादित्यस्मात् सूत्रादेतद् मिथ्यादर्शनं निर्गतमज्ञानोक्तिविरोधसमाधिम1508दिति ।
-
The notes present the Ṭippaṇa (critical notes) by Jambūvijaya.
टिप्पणम्
सिद्धचक्रं नमस्कृत्य हृदये प्रणिधाय च ।नयचक्रमहाशास्त्रे टिप्पणं क्रियते मया ॥ -
भगवन्तः श्रीमल्लवादिक्षमाश्रमणपूज्यपादाः विधि-नियमभङ्गवृत्तीत्यादिवक्ष्यमाणैककारिकामात्रं मूलभूतमतिसङ्क्षिप्तार्थं गाथासूत्रं व्याचिख्यासवः सर्वमिदं भाष्यात्मकं विवरणं विरचयामासुः । अस्यापि च विवरणस्यातिगभीरस्य बोधागाधस्य महासमुद्रभूतस्य दुरवगाहत्वात् तदुत्तितीर्षूणामुपकारार्थं श्रीसिंहसूरिगणिवादिक्षमाश्रमणपूज्या नौयानभूतां न्यायागमानुसारिणीं टीकां प्रणीतवन्तः । एवं च श्रीमल्लवादिक्षमाश्रमणविरचितभाष्यात्मकविवरणस्य अनुव्याख्यानरूपत्वादस्य टीकाग्रन्थस्य अनुव्याख्यास्यामः इत्यमिहितं टीकाकृद्भिः । अनु पश्चादर्थे, भगवान् मल्लवादी व्याख्यास्यति, अयं च टीकाकृदनुव्याख्यास्यति इति भावः ॥
↩ -
अत्र लोपोऽभ्यासस्यपा॰ ७ । ४ । ५८ इति सूत्रेण आरिप्सुः इति सिद्धम् ॥
↩ -
अनेकान्त एव परमार्थः, तत्प्रतिपादकत्वाच्च जैनमेव शासनं सत्यम् इति वक्ष्यमाणं वस्तु ॥
↩ - ↩
-
व्याप्नोति व्याप्तुं शील॰य॰ । व्याप्नोतीति व्याप्तिः शील॰ भा॰ ॥
↩ -
व्याप्तुं शीलमस्येति ताच्छील्ये द्योत्ये सुप्यजातौ णिनिस्ताच्छील्ये पा॰ ३ । २ । ७८ इति सूत्रेण व्यापि इति सिध्यति । अद्योत्ये तु ताच्छील्ये औणादिकं रूपम् ॥
↩ -
॰श्रसिकैः प्र॰ ॥
↩ -
॰दवि+अम्मिभा॰ ॥
↩ -
॰गयभूता ताव+इयं हो+इ तं दव्वंभा॰ ॥
↩ - ↩
- ↩
-
सत्यपितिसन्मुग्ध॰भा॰ ॥
↩ -
॰रनिश्चय॰भा॰ ॥
↩ -
एवात्मस्थम्य॰ ॥
↩ - ↩
-
॰वशाद् व्यापि चैकमेव तत्भा॰ । अत्र समग्रादेशवशाद् व्यापि चैकस्थं चैकमेव तत् इति पाठः साधुरिति प्रतीयते । द्रव्यार्थादेशाद् व्यापि, पर्यायार्थादेशादेकस्थम्, समग्रादेशवशात्-- द्रव्यार्थ-पर्यायार्थोभयादेशवशात् तद् व्यापि च एकस्थं च इत्यभिप्रायः ॥
↩ -
एकंभा॰ ॥
↩ -
॰अं य॰ । एवमग्रेऽपि य॰ प्रतिषु ॰यं इत्यस्य स्थाने ॰अं इति पाठोऽवसेयः ॥
↩ -
काल+उ उसप्पि+उसप्पिणी+उ भा॰ ॥
↩ -
॰सप्पि॰ प्र॰ । एवमग्रेऽपि ॥
↩ -
॰सप्पिणि-णुसप्पि॰भा॰ ॥
↩ -
भा॰ विनाऽन्यत्र --॰सया गोयमा सि+अ वि॰ । ॰सया गो सिय पा॰ डे॰ लीं॰ रं॰ ही॰ ॥
↩ -
सि+अय॰ । एवमग्रेऽपि ॥
↩ -
॰यत्तिय॰ ॥
↩ -
गो दव्वट्ठया+ए सासयाय॰ ॥
↩ -
॰सयाय॰ ॥
↩ -
पाटवे इत्यत्र निमित्तसप्तमी, तेन धियां पाटवस्य हेतुरिति भावः । एवं व्यामोहे न इत्यस्याऽपि वक्ष्यमाणमूलग्रन्थस्य न व्यामोहहेतुः इत्यर्थः ॥
↩ -
॰णिबोधियणाणंभा॰ । एवमग्रेऽपि ॥
↩ -
सुतणाणंभा॰ । एवमग्रेऽपि ॥
↩ -
अत्र जत्थ आभिणिबोहियणाणं तत्थ सुयणाणं । जत्थ सुयणाणं तत्थाभिणिबोहियणाणं । दोऽवि एया+इं अण्णमण्णमणुगया+इं--इति नन्दिसूत्रे पाठः । अस्य व्याख्या--जत्थेत्यादि । यत्र पुरुषे आभिनिबोधिकज्ञानं तत्रैव श्रुतज्ञानमपि । तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञानम् । आह--यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव, ततः किमनेनोक्तेन ? इति; उच्यते--नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यत इत्यदोषः । नियमावधारणमेव स्पष्टयति--द्वे अप्येते आभिनिबोधिक-श्रुते अन्योन्यानुगते परस्परप्रतिबद्धे । --नन्दिसूत्रमलय॰ वृ॰ ॥
↩ -
इतेः स्वरात् तश्च द्विःप्रा॰ व्या॰ १ । ४२ इति सूत्रेण इतिशब्दस्य आदेरिकारस्य लुक् ॥
↩ -
श्रुतज्ञानसंस्कृतधियाम् इत्यस्य वक्ष्यमाणेन प्रवादिनाम् इत्यनेन सम्बन्धः प्रतिभाति ॥
↩ -
नत्वतय॰ ॥
↩ -
दैवथेरयदृ॰य॰ ॥
↩ -
॰तारवि॰य॰ ॥
↩ -
र व्यत्या॰य॰ ॥
↩ -
॰णत्वे य॰ ॥
↩ -
॰र्न चाददोषभा॰ ॥
↩ -
॰जीविनवै॰य॰ ॥
↩ -
सुसिद्धतात्यागात्भा॰ ॥
↩ -
॰मतनु॰वि॰ । विषयानुगामिनी प्रज्ञा अनु