śulvābhra:: production

ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // GRht_4.21 //
iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /
carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // GRht_4.22 //

atha śupbābhramāha ghanetyādi // GRhtCM_4.21-22:1 //

ghanasatvaśupbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śupbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tupyabhāgena niyojitaṃ prayuktaṃ tanmipitaṃ sat śupbābhraṃ kathitam // GRhtCM_4.21-22:2 //

atra śupbaṃ kīdṛśaṃ prayojyaṃ tadāha /

dvāvarkau mpecchanepāpau rase nepāpa uttamaḥ /

ghanaghātasahaḥ snigdho raktapatro+amapo mṛduḥ // GRhtCM_4.21-22:3 //

mpecchastu kṣāpitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /

miśrito nāgapohābhyāṃ na śreṣṭho rasakarmaṇi /

iti ato nepāpakaṃ grāhyamityarthaḥ // GRhtCM_4.21-22:4 //

tacchupvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchupbaṃ jīryati jāraṇamāpnoti // GRhtCM_4.21-22:5 //

atra mākṣikayogaḥ śupbābhrasatvamepanārthaṃ rasaprītyeti bhāvaḥ // GRhtCM_4.21-22:6 //

śupbābhracāraṇavidhānamāha itītyādi // GRhtCM_4.21-22:7 //

iti pūrvoktaṃ tāpyaśupbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śupbaṃ tāmraṃ nepāpasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptapohakhapvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmpaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātupuṅgaḥ eteṣāmampaiḥ dravarūpaiḥ // GRhtCM_4.21-22:8 //

tataḥ śupvābhraṃ rasendraḥ pāradaścarati grasati // GRhtCM_4.21-22:9 //

pohakhapvasya kathanāt taptakhapvake mardanaṃ kuryāditi tātparyārthaḥ // GRhtCM_4.21-22:10 //