bīja:: for rañjana

evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // GRht_14.18 //

mahābījānāṃ bījānāṃ ca viśeṣavidhānamāha evamityādi // GRhtCM_14.18:1 //

evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam // GRhtCM_14.18:2 //

tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ // GRhtCM_14.18:3 //