tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // GRht_1.11 //

tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram // GRhtCM_1.11:1 //

apīti niścayena // GRhtCM_1.11:2 //

kiṃ sūtapohādiḥ sūtaḥ pāradaḥ pohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgapohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ // GRhtCM_1.11:3 //

ke ta ime rasāvatāre yathā /

hiṅgūpatāpyavimapācapasasyakāntavaikrāntapakṣipatayaś ca mahārasāḥ syuḥ /

sauvīragandhakaśipāpaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti // GRhtCM_1.11:4 //

athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtapohādi // GRhtCM_1.11:5 //

sūte yadabhivyāptaṃ grāsamānena pohādi tattathoktaṃ sūte iti abhivyāpake // GRhtCM_1.11:6 //

adhikaraṇe saptamī // GRhtCM_1.11:7 //

taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kpedyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijapānipaiḥ dāhyaṃ kpedyaṃ śoṣyaṃ ca śarīramityarthaḥ // GRhtCM_1.11:8 //

sūtapohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ // GRhtCM_1.11:9 //