tadanu pātanaśuddhaṃ sūtakam āroṭam aśnīyāt /
svedanamūrcchotthāpanapātanarodhāśca niyamaśca // GRht_19.16 //
abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena // GRht_19.17 //
ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam / GRht_19.18ab

atha rasayogamāha tadityādi // GRhtCM_19.16-18ab:1 //

tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet // GRhtCM_19.16-18ab:2 //

ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ // GRhtCM_19.16-18ab:3 //

prasaṅgataḥ pātanamāha abhraketyādi // GRhtCM_19.16-18ab:4 //

sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ // GRhtCM_19.16-18ab:5 //

kena vidhānena ḍamarukayantrādinā // GRhtCM_19.16-18ab:6 //

punastāvadyāvatsthiro bhavati // GRhtCM_19.16-18ab:7 //

athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati // GRhtCM_19.16-18ab:8 //

rasāyane sūtasya āroṭādividhānamāha itītyādi // GRhtCM_19.16-18ab:9 //

āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti // GRhtCM_19.16-18ab:10 //

athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā // GRhtCM_19.17:1 //