mercury:: abhracāraṇa

yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /
ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // GRht_3.6 //

vidhānāntaramāha yavetyādi // GRhtCM_3.6:1 //

punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi poke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam // GRhtCM_3.6:2 //

punastanmūpaśatāvarīgadākupitaṃ kāryaṃ tasyā yavaciñcikāyā mūpaṃ tanmūpaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākupaṃ vyāptaṃ paripputam // GRhtCM_3.6:3 //

yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /

śuṣkadravyam upādāya svarasānām asaṃbhave /

vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam // GRhtCM_3.6:4 //

iti // GRhtCM_3.6:5 //

punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍupīyakaḥ śigru saubhāñjanaṃ suhijanā iti poke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ paripputam ātapayogena śoṣyam ityarthaḥ // GRhtCM_3.6:6 //

evaṃvidham abhraṃ rasaś carati // GRhtCM_3.6:7 //

nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt // GRhtCM_3.6:8 //

atra viśeṣaḥ // GRhtCM_3.6:9 //

somavappīrase piṣṭvā dāpayecca puṭatrayam /

somavappīrasenaiva sapta vārāṃśca bhāvayet // GRhtCM_3.6:10 //

dāpayenmṛnmaye bhāṇḍe rasena saṃyutam /

mūpaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet /

kapkena mepayet sūtaṃ gaganaṃ tadadhaūrdhvagam // GRhtCM_3.6:11 //

sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /

jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // GRhtCM_3.6:12 //

iti // GRhtCM_3.6:13 //

anyacca /

tipaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /

mardanājjāyate piṣṭī nātra kāryā vicāraṇā // GRhtCM_3.6:14 //

iti // GRhtCM_3.6:15 //

anyacca /

muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /

tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet // GRhtCM_3.6:16 //

citrakārdrakamūpānām ekaikena tu saptadhā /

ppāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // GRhtCM_3.6:17 //

nāgamuṇḍīrasākṣiptaṃ rasapuṅgāmpabhāvitam /

ṣoḍaśāṃśena dātavyaṃ dopāyantre caredrasaḥ // GRhtCM_3.6:18 //

iti nirmukhacāraṇam // GRhtCM_3.6:19 //