59
तथा एककालस्थ एव भिन्नकालानि कार्याणि करोतीत्यप्राप्यैव कार्यकालं940 देशवत् ।
ततश्च कदाचिज्जातनष्टोऽपि सहकार्यपेक्षया सकलकालकलितानि941 कार्याणि कुर्यादिति
स्थाने संभूयैकार्थकरणप्रतिज्ञानिर्वाहः ।

अथ देशमपि कार्यस्य प्राप्यैव जननान्न देशदृष्टान्तसिद्धिरिति चेत्—न, पुरुषा
न्तर्भुवो942 ज्ञानस्य देशप्राप्तेरभावाद् दीपस्य ज्ञानाधिकरणस्यात्मनः प्रदीपसंयोगेऽपि
न ज्ञानसुखादिसंभवदेशे 943देहान्तःप्रभाप्रवेशावकाश इति काशकुशावलम्बनमेतत् ।
यश्चायं तद्देशत्वसाधनस्तत्कार्यत्वहेतुरुपन्यस्तः, स न स्वतन्त्रः, प्रतिबन्धाभावाद् ।
भावेऽपि नास्माकं क्षतिरित्युक्तम् ॥

न च प्रसङ्गो भवितुमर्हति, तत्कार्यतायाः प्रमाणसिद्धत्वेन परोपगममात्रा
भावात्, विपर्ययपर्यवसायिताविरहाच्च944 । तदाहि 945न च तद्देशत्वमतस्तत्कार्यत्व
मपि नास्तीति स्यात्, न चैवं शक्यम् । शक्यत्वेऽपि नास्माकं मूलप्रसङ्गयोः क्षतिः ।
न चोक्तदोषः, यतो जननसामर्थ्यमन्यदा परोपगममात्रेणैव, न प्रमाणात् । विपर्यये
च जननाभावः प्रमाणसिद्धः946 क्षणान्तरे तत्का

  1. प्राप्यै कार्यकारणं र

  2. ०कलिकलितानि र

  3. पुरुषान्तभवो र

  4. देश देहा० अ

  5. विरहात् र

  6. न वदेदतद्दे० अ

  7. प्रसिद्धः र