542
न शुद्धिसंगृहीतोऽपि संभोगो गणितो गणे ।
पृथक्कायो हि वाच्योऽसौ धर्मस्तस्य कथं तदा ॥ १५३ ॥
मुख्यत्वान्न तु तस्यैव शेषः परिकरोऽस्य हि ।
एकज्ञानात्मकत्वेन तद्ग्रहेणैव गृह्यते ॥ १५४ ॥
भोगः प्रतिष्ठाकारौ च ततो भिन्नौ न यद्यपि ।
अन्यवद्व्यवहारस्तु सांवृतः पुरुषाद्भिदा ॥ १५५ ॥
इति धर्मकायस्वरूपचिन्तापर्यन्तप्रवचन
मार्यासङ्गयुवराजोक्तिनिर्णयो
द्वितीयः ॥