129a दुच्यते बुद्धो नोज्ज्वलैर्लक्षणादिभिः ।
न तदालम्बनं हित्वा सर्वशुक्लगुणप्रियः ॥ २ ॥
तद्वोधः सर्वबुद्धानां सामान्यो नापरस्य सः ।
तत्स्मृतिस्तायिनां पूजा तन्निश्चयफले प्रमे ॥ ३ ॥
तस्मात् स्वलक्षणं बुद्धो धर्मः सामान्यलक्षणम् ।
तत्प्राधान्ये न बुद्धत्वं भिन्नो राशिरतः कुतः ॥ ४ ॥
अत एवोच्यते बुद्धो धर्म एवेति तद्यथा ।
प्रताप एव राजेति तादात्म्यं तत्त्वतस्तयोः ॥ ५ ॥
यच्चोक्तमाद्याचार्येण बुद्धशब्दस्य गोचरः ।
विशुद्धश्चित्तसन्तानो धर्माख्यापि महामुनेः ॥ ६ ॥
तत्रापि धर्मकायस्य साक्षात्कारेण स ध्वनिः ।
धर्म एव जिनो यद्वज्जिन एव तथा 2614स च ॥ ७ ॥
आर्येशनीतिविवृतेररूप्यनाभासवर्णनारीतेः ।
द्वयमात्रहानिगीतेरपि शङ्का नास्त्यनाकृतिनः ॥ ८ ॥
आलयज्ञानयत्नेऽपि न तदेव निराकृति ।
तस्य व्यावृत्तिरर्हत्त्वे कथ्यते कथमन्यथा ॥ ९ ॥
व्यावृत्तिश्चेद् दशाभेदोऽनाभासः साध्यनिर्धुतिः ।
अकनिष्ठे हि संबोधिरुक्तानारूप्यधातुजा ॥ १० ॥
टीकाप्याहागमे क्वापि नोक्ता नाकारधीरिति ।
ख्याताचार्यस्थिरमतेरागमस्यानुसारिणी ॥ ११ ॥
  1. तथा सच्चेति मातृकायाम् ।