5b प्रत्यक्षेणैव स्थितिविपर्ययाभावस्य सिद्धत्वादिति । न
चायमेकताग्रहः पूर्वापरकालयोरप्रमाणम्, संवादित्वात् । तथा च न्यायभूषणः, यथा
चेदमसत्कार्यमित्यस्याः प्रतीतेर्विसंवादाभावादेव प्रामाण्यं, 163तथाऽनेनैतानि क्रमेण
कृतानि न युगपदिति प्रतीतेः, स एवाहं164 स एवायं स्फटिक इत्येवमादिप्रत्यभिज्ञायाश्च
विसंवादाभावादेव प्रामाण्यमेष्टव्यम्, तुल्ययोगक्षेमत्वादिति । तदेतदसंगतम् ।
अलिङ्गस्य हि विकल्पस्या165 विसंवादो नामार्थक्रियाप्राप्तिः, 166प्रमाणान्तरसंगतिर्वा167 स्यात् ।
तत्र स एवेत्यध्यवसायमात्रान्नापरप्रमाणवृत्तिरत्र । अर्थक्रियापि नैकप्रतिबद्धा 168सिद्धा
काचित्169, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात्, तथाहि
यथैको घटो वारि धारयतीति तत्कालभाविनोऽप्यन्यस्य न वारिधारणम्, तथा द्वितीय
क्षणेऽप्यन्यो यदि वारि धारयति तदा170 कीदृशो दोषः स्यात् ? विसदृशक्रियायां तु
चिन्तैव नास्ति । तस्मात् यथा पावकादेः पाकादिक्रिया प्रतिबद्धा सिद्धानुभूयमाना

  1. तथा ताने० र


  2. एवाहमिति नास्ति र

  3. स्य वि० अ

  4. नासार्थक्रियाशक्तिः र

  5. ०ति वा अ

  6. ०बन्धा र

  7. कारितः अ

  8. तदेति नास्ति र