106

एवं दृष्टान्तधर्मिणोऽपि असिद्धिपरिहारः । व्याप्यव्यापकाभावौ च सिद्धावेव,
नित्यवत् तत्र विमतेरभावात् । ततः सपक्षे सत्त्वनिषेधोऽपि ध्वस्तः । अथ मञ्चानेकान्त
क्रान्तिः1616 कृतेति, तदनेन सिद्धसाध्यप्रतिबन्धात् सत्त्वहेतोः सिद्धः साध्यधर्मिणां
क्षणभङ्गाङ्गीकार इति ॥

॥ व्यतिरेकाधिकारो नाम तृतीयः पादः ॥
  1. क्लान्तिः र, अनेन चानेकान्त० ?