2

नन्वेवमव्यापिनी क्षणिकतासिद्धिरिति चेत्—न, यत्किञ्चित् कदाचित् क्वचिदर्थ
क्रियायामुपयोगि, तस्य सर्वस्य तद्भावसाधनायेष्टत्वाच्च11 क्वचिदुपयोगिन्येव, विशेष
चिन्तायाः प्रक्रमार्हत्वात् । तस्मान्नानिष्टरूपपरिहारेण । न च हेतुनिरूपणाशक्तौ । नापि
सर्वत्र साध्यधर्मवति धर्मिणि सकृदनुमानप्रवृत्तिविरहकृतं प्रादेशिकत्वं साध्यसिद्धेरीश्वरा
द्यनुमानवत् । एतेन निश्चितार्थक्रियाशक्तयो भावभेदाः 12धर्मिणोऽर्थक्रियासामर्थ्यसामान्यं
हेतुरिति दर्शितम् । अथवा इमे प्रत्यक्षादिगोचराः सर्व एव भावा धर्मिणोऽर्थक्रियासामर्थ्यं
हेतुः13, तत्र प्रमाणाविषयस्य क्वचिदपि विधिसाधनानुमाने धर्मीकर्तुमशक्यत्वात्, प्रमाण
विषये च सर्वत्रानुमानप्रवृत्तेः, का अपरा व्याप्तिः साध्यसिद्धेः ? प्रमाणगोचरतया धर्मिणो
नाश्रयासिद्धिः साधनस्य । नापि स्वरूपासिद्धिः, यतो येषु तावदविवादेन बहिरर्थक्रियो
पलम्भः, तेषु चिन्तैव नास्ति । येष्वपि न साक्षात् तदवधारणम्, तत्रापि प्रमाणजनना
देवार्थक्रियासामर्थ्यव्यवस्थापनमनवद्यम् । अध्यक्षे साक्षादनुमाने च कार्ये पारम्पर्येणेति ।

अत्र केचिदाचक्षते—यत्कार्यकारिणः कारणस्य सामर्थ्यव्यवस्थापनं तस्यैव कथं
सत्त्वसिद्धिः ? तदसिद्धौ मूलस्यापि नार्थसामर्थ्यम् । अथ यथाङ्कुरापेक्षया बीजस्य14
सामर्थ्यम्, तथा अङ्कुरस्यापि पत्रकाण्डाद्यपेक्षयास्तु । बुद्धेरपि बुद्ध्यन्तरस्मृत्यभिलाप
प्रवृत्त्याद्यपेक्षया15 स्वपरोपकाराद्यपेक्षया वेति ।

स्यादेतत् । केवलं कार्यपरम्परानुसरणपर्यवसानाभावे

  1. साधनादिष्ट० र

  2. धर्मिणि र

  3. सामर्थ्यहेतुः अ

  4. बीजस्येति नास्ति अ

  5. ०त्यभिलास० र