1b

॥ नमो बुद्धाय ॥

आदित्यबन्धोः किरणैरिवान्यैरातन्यमाने क्षणभाजि लोके ।
सुप्ता इवानिष्टविलापिनो1ऽतस्तलप्रहारादिव चेतयध्वम्2 ॥ १ ॥
यत् सत् तत् क्षणिकं यथा जलधरः सन्तस्तु3 भावा इमे
सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न4 सा ।
नाप्येकैव5 विधान्यदापि परकृन्नैव क्रिया वा भवेद्
द्वेधापि क्षणभङ्गसंगतिरतः6 साध्ये च विश्रास्यति ॥ २ ॥

अत्र प्रथमपादोपदर्शितः स्वभावहेतुः । अयं न तावदसिद्धः । तथा हि यदि नाम
प्रतिदर्शनं 7सत्त्वलक्षणभेदः, तथापि इहाथंक्रियासामर्थ्यमेव सत्त्वमभिप्रेतं हेतुतयोपात्तम् ।
तत्र नासंभवि सर्वथा शक्यमभिधातुमभिमतं वा केषाञ्चित् । तल्लक्षणासहिष्णवो हि
यदि परमव्याप्तमस्मद्दूषणमभिदध्युः, तत्र य एवैते भावाः प्रमाणसमधिगतार्थक्रियाविशेष
व्यापाराः, त एव पक्षीकृता इति स्वरूपेणाश्रयद्वारेण वा नासिद्धिशङ्का । ये पुनरर्थ
क्रियासामर्थ्यसंभवेऽपि तत्त्वतोऽनवधारिततद्भावाः, तेषामिदानीं पक्षाद् बहिर्भावेऽपि
पश्चान्निरूपयतो8 यद्यर्थक्रियोपलम्भो भविष्यति, 9भविष्यत्येवानुमानान्तरम् । तदभावे
तु साध्याप्रतिपत्तिरिष्टैव लिङ्गान्तरवत्10

  1. ०विलोपि र आ.

  2. वेपन्तां र

  3. सन्तश्च र

  4. च र

  5. नोत्येकैव र

  6. ०सङ्गिति० र

  7. सत्वेन लक्षण० आ

  8. ०पतो आ र

  9. ०ष्यत्थे अनु० अ

  10. ०वतः र