5a द्वयग्रहणं145 नाम, न्यायविरुद्धमेतत् । द्वयग्रहणमेव न्याय्यम् । तथा
च सति 146कार्यकारणभावग्रहणस्य न व्याघातः । क्षणभङ्गवाद्यपि तथोपगच्छन् 147कियतीं
क्षतिमासादयेत् । न ह्यदृष्टमनिष्टमेवास्य ।

पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
कथञ्चिदन्यं स पुनर्ग्रहीतुं लभते न किम् ॥
148

अथ कथञ्चिदद्वयग्रहणमेव न्याय्यम्, तदा तद्विपरीतं कार्यकारणभावग्रहणप्रवण
मपि149 त्वदिष्टिमात्रं कुत्रोपयोगि ?

अथ क्षणभङ्गवादे कार्यकारणभावग्रहणमपि न प्राप्नोतीत्याकूतम्150, तर्ह्यस्ति
कार्यकारणभाव इति विरोध उद्भाव्यताम्, नासिद्धिः । तत्र च वक्ष्यामः । यदपीदमुक्तम्—
अनादिवासनात एवेयं प्रतीतिरिति चेत्—न, अत्रापि प्रमाणाभावादिति, तत्रापि काय
चित्तव्यतिरिक्तात्मद्रव्यसमवाये151 वस्त्वन्तरधर्माधर्मलक्षणगुणप्रसाधकमयं152 प्रमाण
मुपन्यसितुं शक्तो नापरश्चेतःशक्तिविशेषः कर्मेत्यस्य प्रसाधकमिति महती श्रद्धा ।
चित्तशक्तिरेव हि वासनेत्यभिधीयते । तस्मादसंसृष्टक्षणमात्रवेदनवादिनो हि व्यवहार
स्यानादिरभ्यासः । ततो वासना । ततो मिथ्या प्रतीतिरिति । एतत्153 सर्वमन्धपरम्परा
वदप्रमाणकमित्यपि धन्धान्धविलसितमिति मन्तव्यम्154 । असंसृष्टक्षणमात्रवेदनवादी हि
प्रस्तुतः क्षणभङ्गवादी155 सौत्रान्तिक इत्यर्थः । तस्य156 कार्यकारणभावप्रतीतिः मिथ्या
प्रतीतिरिति महती भ्रान्तिः । कार्यकारणभावापलापी तु योगाचारः स्वसंविन्मात्रवेदन
वादीति वदितुमुचितम्157 । न च तस्य दूषणेन क्षणभङ्गवादिनः किञ्चित् । हेतुफलापला
पिनोऽपि 158यदि तदपलापाय न्यायसंभवः तदा तदपि न दूरमिति किमत्र 159निर्बन्धेन ? इति ।
स्थितमेतत् यदि कार्यक्रियाशक्तिस्तात्त्विकी, तदितरा वा, उभयथापि नासिद्धिदूषणा
वतार इति ॥

॥ पक्षधर्मताधिकारो नाम प्रथमः पादः ॥
  1. ०णादुषण० अ

  2. ०ताव० अ

  3. कियता० र

  4. प्र० वा० ४. ७४
  5. प्रवण इति
    नास्ति र

  6. ग्रहणमेव प्राप्नोतीत्वाद्भुतं अ

  7. समवायि० र

  8. प्रसा...नय० अ

  9. ०रित्येव
    तत् र

  10. मन्वये अ

  11. हि प्रस्तुतः क्षणभङ्गवादीति नास्ति र

  12. तस्य च कार्यस्य प्रभावः र

  13. उचितः अ

  14. यद्येत० अ

  15. निर्बन्धो नास्थित० र