151

Book 5: Secret Conduct

K tr. 338-363, K2 tr. 292-313

Chapter 1 (Section 89): Infliction of Secret Punishment

K tr. 338, K2 tr. 292

KAZ05.1.01 durga.rāṣṭrayoḥ kaṇṭaka.śodhanam uktam | 1 |

KAZ05.1.02 rāja.rājyayor vakṣyāmaḥ | 2 |

KAZ05.1.03 rājānam avagṛhya-upajīvinaḥ śatru.sādhāraṇā vā ye mukhyās teṣu gūḍha.puruṣa.praṇidhiḥ kṛtya.pakṣa.upagraho vā siddhiḥ yathā.uktaṃ purastād, upajāpo 'pasarpo vā yathā pāragrāmike vakṣyāmaḥ | 3 |

KAZ05.1.04 rājya.upaghātinas tu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśam aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma.rucir upāṃśu.daṇḍaṃ prayuñjīta | 4 |

KAZ05.1.05 dūṣya.mahā.mātra.bhrātaram asat.kṛtaṃ sattrī protsāhya rājānaṃ darśayet | 5 |

KAZ05.1.06 taṃ rājā dūṣya.dravya.upabhoga.atisargeṇa dūṣye vikramayet | 6 |

KAZ05.1.07 śastreṇa rasena vā vikrāntaṃ tatra-eva ghātayed "bhrātṛ.ghātako 'yam" iti | 7 |

KAZ05.1.08 tena pāraśavaḥ paricārikā.putraś ca vyākhyātau | 8 |

KAZ05.1.09 dūṣyaṃ.mahāmātraṃ vā sattri.protsāhito bhrātā dāyaṃ yāceta | 9 |

KAZ05.1.10 taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hantā brūyād "hato 'yaṃ dāya.kāmukaḥ" iti | 10 |

KAZ05.1.11 tato hata.pakṣam upagṛhya-itaraṃ nigṛhṇīyāt | 11 |

KAZ05.1.12 dūṣya.samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ | 12 |

KAZ05.1.13 taṃ rātrau iti samānam | 13 |

KAZ05.1.14 dūṣya.mahā.mātrayor vā yaḥ putraḥ pituḥ pitā vā putrasya dārān adhicarati, bhrātā vā bhrātuḥ, tayoḥ kāpaṭika.mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ | 14 |

KAZ05.1.15 dūṣya.mahā.mātra.putram ātma.sambhāvitaṃ vā sattrī "rāja.putras tvam, śatru.bhayād iha nyasto 'si" ity upajapet | 15 |

KAZ05.1.16 pratipannaṃ rājā rahasi pūjayet "prāpta.yauvarājya.kālaṃ tvāṃ mahā.mātra.bhayān na-abhiṣiñcāmi" iti | 16 |

KAZ05.1.17 taṃ sattrī mahā.mātra.vadhe yojayet | 17 |

KAZ05.1.18 vikrāntaṃ tatra-eva ghātayet "pitṛ.ghātako 'yam" iti | 18 |

KAZ05.1.19 bhikṣukī vā dūṣya.bhāryāṃ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena-atisandadhyāt | 19 |

152

KAZ05.1.20 ity āpya.prayogaḥ | 20 |

KAZ05.1.21 dūṣya.mahā.mātram aṭavīṃ para.grāmaṃ vā hantuṃ kāntāra.vyavahite vā deśe rāṣṭra.pālam anta.pālaṃ vā sthāpayituṃ nāgara.sthānaṃ vā kupitam avagrāhituṃ sārtha.ativāhyaṃ pratyante vā sa-pratyādeyam ādātuṃ phalgu.balaṃ tīkṣṇa.yuktaṃ preṣayet | 21 |

KAZ05.1.22 rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka.vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti | 22 |

KAZ05.1.23 yātrā.vihāra.gato vā dūṣya.mahā.mātrān darśanāya-āhvayet | 23 |

KAZ05.1.24 te gūḍha.śastrais tīkṣṇaiḥ saha praviṣṭā madhyama.kakṣyāyām ātma.vicayam antaḥ.praveśana.arthaṃ dadyuḥ | 24 |

KAZ05.1.25 tato dauvārika.abhigṛhītās tīkṣṇāḥ "dūṣya.prayuktāḥ sma" iti brūyuḥ | 25 |

KAZ05.1.26 te tad.abhivikhyāpya dūṣyān hanyuḥ | 26 |

KAZ05.1.27 tīkṣṇa.sthāne ca-anye vadhyāḥ | 27 |

KAZ05.1.28 bahir.vihāra.gato vā dūṣyān āsanna.āvāsān pūjayet | 28 |

KAZ05.1.29 teṣāṃ devī.vyañjanā vā duḥstrī rātrāv āvāseṣu gṛhyeta-iti samānaṃ pūrveṇa | 29 |

KAZ05.1.30 dūṣya.mahā.mātraṃ vā "sūdo bhakṣa.kāro vā te śobhanaḥ" iti stavena bhakṣya.bhojyaṃ yāceta, bahir vā kvacid adhva.gataḥ pānīyam | 30 |

KAZ05.1.31 tad.ubhayaṃ rasena yojayitvā pratisvādane tāv eva-upayojayet | 31 |

KAZ05.1.32 tad.abhivikhyāpya "rasadau" iti ghātayet | 32 |

KAZ05.1.33 abhicāra.śīlaṃ vā siddha.vyañjano "godhā.kūrma.karkaṭaka.kūṭānāṃ lakṣaṇyānām anyatama.prāśanena manorathān avāpsyasi" iti grāhayet | 33 |

KAZ05.1.34 pratipannaṃ karmaṇi rasena loha.musalair vā ghātayet "karma.vyāpadā hataḥ" iti | 34 |

KAZ05.1.35 cikitsaka.vyañjano vā daurātmikam asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya.āhāra.yogeṣu rasena-atisandadhyāt | 35 |

KAZ05.1.36 sūda.ārālika.vyañjanā vā praṇihitā dūṣyaṃ rasena-atisandadhyuḥ | 36 |

KAZ05.1.37 ity upaniṣat.pratiṣedhaḥ | 37 |

KAZ05.1.38 ubhaya.dūṣya.pratiṣedhas tu | 38 |

KAZ05.1.39 yatra dūṣyaḥ pratiṣeddhavyas tatra dūṣyam eva phalgu.bala.tīkṣṇa.yuktaṃ preṣayet, gaccha, amuṣmin durge rāṣṭre vā sainyam utthāpaya hiraṇyaṃ vā, vallabhād vā hiraṇyam āhāraya, vallabha.kanyāṃ vā prasahya-ānaya, durga.setu.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karmaṇām anyatamad vā kāraya rāṣṭra.pālyam anta.pālyaṃ vā-yaś ca tvā pratiṣedhayen na vā te sāhāyyaṃ dadyāt sa bandhavyaḥ syāt" iti | 39 |

KAZ05.1.40 tathaiva-itareṣāṃ preṣayed "amuṣya-avinayaḥ pratiṣeddhavyaḥ" iti | 40 |

KAZ05.1.41 tam eteṣu kalaha.sthāneṣu karma.pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ | 41 |

KAZ05.1.42 tena doṣeṇa-itare niyantavyāḥ | 42 |

153

KAZ05.1.43 purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā.kṣetra.khala.veśma.maryādāsu dravya.upakaraṇa.sasya.vāhana.hiṃsāsu prekṣā.kṛtya-utsaveṣu vā samutpanne kalahe tīkṣṇair utpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante ye 'munā kalahāyante: iti | 43 |

KAZ05.1.44 tena doṣeṇa-itare niyantavyāḥ | 44 |

KAZ05.1.45 yeṣāṃ vā dūṣyāṇāṃ jāta.mūlāḥ kalahās teṣāṃ kṣetra.khala.veśmāny ādīpayitvā bandhu.sambandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti | 45 |

KAZ04.4.46 tena doṣeṇa-itare niyantavyāḥ | 46 |

KAZ05.1.47 durga.rāṣṭra.dūṣyān vā sattriṇaḥ parasparasya-āveśanikān kārayeyuḥ | 47 |

KAZ05.1.48 tatra rasadā rasaṃ dadyuḥ | 48 |

KAZ05.1.49 tena doṣeṇa-itare niyantavyāḥ | 49 |

KAZ05.1.50 bhikṣukī vā dūṣya.rāṣṭra.mukhyaṃ "dūṣya.rāṣṭra.mukhyasya bhāryā snuṣā duhitā vā kāmayate" ity upajapet | 50 |

KAZ05.1.51 pratipannasya-ābharaṇam ādāya svāmine darśayet "asau te mukhyo yauvana.utsikto bhāryāṃ snuṣāṃ duhitaraṃ vā-abhimanyate" iti | 51 |

KAZ05.1.52 tayoḥ kalaho rātrau iti samānam | 52 |

KAZ05.1.53 dūṣya.daṇḍa.upanateṣu tu - yuva.rājaḥ senā.patir vā kiñcid apakṛtya-apakrānto vikrameta | 53 |

KAZ05.1.54 tato rājā dūṣya.daṇḍa.upanatān eva preṣayet phalgu.bala.tīkṣṇa.yuktān iti samānāḥ sarva eva yogāḥ | 54 |

KAZ05.1.55 teṣāṃ ca putreṣv anukṣiyatsu yo nirvikāraḥ sa pitṛ.dāyaṃ labheta | 55 |

KAZ05.1.56 evam asya putra.pautrān anuvartate rājyam apāsta.puruṣa.doṣam | 56 |

KAZ05.1.57ab sva.pakṣe para.pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet |
KAZ05.1.57cd āyatyāṃ ca tadātve ca kṣamāvān aviśaṅkitaḥ || 57 ||