153

KAZ05.1.43 purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā.kṣetra.khala.veśma.maryādāsu dravya.upakaraṇa.sasya.vāhana.hiṃsāsu prekṣā.kṛtya-utsaveṣu vā samutpanne kalahe tīkṣṇair utpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante ye 'munā kalahāyante: iti | 43 |

KAZ05.1.44 tena doṣeṇa-itare niyantavyāḥ | 44 |

KAZ05.1.45 yeṣāṃ vā dūṣyāṇāṃ jāta.mūlāḥ kalahās teṣāṃ kṣetra.khala.veśmāny ādīpayitvā bandhu.sambandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti | 45 |

KAZ04.4.46 tena doṣeṇa-itare niyantavyāḥ | 46 |

KAZ05.1.47 durga.rāṣṭra.dūṣyān vā sattriṇaḥ parasparasya-āveśanikān kārayeyuḥ | 47 |

KAZ05.1.48 tatra rasadā rasaṃ dadyuḥ | 48 |

KAZ05.1.49 tena doṣeṇa-itare niyantavyāḥ | 49 |

KAZ05.1.50 bhikṣukī vā dūṣya.rāṣṭra.mukhyaṃ "dūṣya.rāṣṭra.mukhyasya bhāryā snuṣā duhitā vā kāmayate" ity upajapet | 50 |

KAZ05.1.51 pratipannasya-ābharaṇam ādāya svāmine darśayet "asau te mukhyo yauvana.utsikto bhāryāṃ snuṣāṃ duhitaraṃ vā-abhimanyate" iti | 51 |

KAZ05.1.52 tayoḥ kalaho rātrau iti samānam | 52 |

KAZ05.1.53 dūṣya.daṇḍa.upanateṣu tu - yuva.rājaḥ senā.patir vā kiñcid apakṛtya-apakrānto vikrameta | 53 |

KAZ05.1.54 tato rājā dūṣya.daṇḍa.upanatān eva preṣayet phalgu.bala.tīkṣṇa.yuktān iti samānāḥ sarva eva yogāḥ | 54 |

KAZ05.1.55 teṣāṃ ca putreṣv anukṣiyatsu yo nirvikāraḥ sa pitṛ.dāyaṃ labheta | 55 |

KAZ05.1.56 evam asya putra.pautrān anuvartate rājyam apāsta.puruṣa.doṣam | 56 |

KAZ05.1.57ab sva.pakṣe para.pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet |
KAZ05.1.57cd āyatyāṃ ca tadātve ca kṣamāvān aviśaṅkitaḥ || 57 ||

Chapter 2 (Section 90): Replenishment of the Treasury

K tr. 343, K2 tr. 296

KAZ05.2.01 kośam akośaḥ pratyutpanna.artha.kṛcchraḥ saṅgṛhṇīyāt | 1 |