157

Chapter 3 (Section 91): The Salaries of State Servants

K tr. 350, K2 tr. 302

KAZ05.3.01 durga.jana.pada.śaktyā bhṛtya.karma samudaya.pādena sthāpayet, kārya.sādhana.sahena vā bhṛtya.lābhena | 1 |

KAZ05.3.02 śarīram avekṣeta, na dharma.arthau pīḍayet | 2 |

KAZ05.3.03 ṛtvig.ācārya.mantri.purohita.senā.pati.yuva.rāja.rāja.mātṛ.rāja.- mahiṣyo 'ṣṭa.catvāriṃśat.sāhasrāḥ | 3 |

KAZ05.3.04 etāvatā bharaṇena-anāspadyatvam akopakaṃ ca-eṣāṃ bhavati | 4 |

KAZ05.3.05 dauvārika.antar.vaṃśika.praśāstṛ.samāhartṛ.sannidhātāraś catur.viṃśati.sāhasrāḥ | 5 |

KAZ05.3.06 etāvatā karmaṇyā bhavanti | 6 |

KAZ05.3.07 kumāra.kumāra.mātṛ.nāyaka.paura.vyāvahārika.kārmāntika.mantri.- pariṣad.rāṣṭra.anta.pālāś ca dvādaśa.sāhasrāḥ | 7 |

KAZ05.3.08 svāmi.paribandha.bala.sahāyā hy etāvatā bhavanti | 8 |

KAZ05.3.09 śreṇī.mukhyā hasty.aśva.ratha.mukhyāḥ pradeṣṭāraś ca-aṣṭa.sāhasrāḥ | 9 |

KAZ05.3.10 sva.varga.anukarṣiṇo hy etāvatā bhavanti | 10 |

KAZ05.3.11 patty.aśva.ratha.hasty.adhyakṣā dravya.hasti.vana.pālāś ca catuḥ.sāhasrāḥ | 11 |

KAZ05.3.12 rathika.anīkastha.cikitsaka.aśva.damaka.vardhakayo yoni.poṣakāś ca dvi.sāhasrāḥ | 12 |

KAZ05.3.13 kārtāntika.naimittika.mauhūrtika.paurāṇika.sūta.māgadhāḥ purohita.puruṣāḥ sarva.adhyakṣāś ca sāhasrāḥ | 13 |

KAZ05.3.14 śilpavantaḥ pādātāḥ saṅkhyāyaka.lekhaka.ādi.vargaś ca pañca.śatāḥ | 14 |

KAZ05.3.15 kuśīlavās tv ardha.tṛtīya.śatāḥ, dvi.guṇa.vetanāś ca-eṣāṃ tūrya.karāḥ | 15 |

KAZ05.3.16 kāru.śilpino viṃśati.śatikāḥ | 16 |

KAZ05.3.17 catuṣpada.dvipada.paricāraka.pārikarmika.aupasthāyika.pālaka.- viṣṭi.bandhakāḥ ṣaṣṭi.vetanāḥ, ārya.yukta.ārohaka.māṇavaka.śaila.khanakāḥ sarva.upasthāyinaś ca | 17 |

KAZ05.3.18 ācāryā vidyāvantaś ca pūjā.vetanāni yathā.arhaṃ labheran pañca.śata.avaraṃ sahasra.param | 18 |

KAZ05.3.19 daśa.paṇiko yojane dūto madhyamaḥ, daśa.uttare dvi.guṇa.vetana ā.yojana.śatād iti | 19 |

KAZ05.3.20 samāna.vidyebhyas tri.guṇa.vetano rājā rāja.sūya.ādiṣu kratuṣu | 20 |

158

KAZ05.3.21 rājñaḥ sārathiḥ sāhasraḥ | 21 |

KAZ05.3.22 kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ sāhasrāḥ | 22 |

KAZ05.3.23 grāma.bhṛtaka.sattri.tīkṣṇa.rasada.bhikṣukyaḥ pañca.śatāḥ | 23 |

KAZ05.3.24 cāra.sañcāriṇo 'rdha.tṛtīya.śatāḥ, prayāsa.vṛddha.vetanā vā | 24 |

KAZ05.3.25 śata.varga.sahasra.vargāṇām adhyakṣā bhakta.vetana.lābham ādeśaṃ vikṣepaṃ ca kuryuḥ | 25 |

KAZ05.3.26 avikṣepo rāja.parigraha.durga.rāṣṭra.rakṣa.avekṣaṇeṣu ca | 26 |

KAZ05.3.27 nitya.mukhyāḥ syur aneka.mukhyāś ca | 27 |

KAZ05.3.28 karmasu mṛtānāṃ putra.dārā bhakta.vetanaṃ labheran | 28 |

KAZ05.3.29 bāla.vṛddha.vyādhitāś ca-eṣām anugrāhyāḥ | 29 |

KAZ05.3.30 preta.vyādhita.sūtikā.kṛtyeṣu ca-eṣām artha.māna.karma kuryāt | 30 |

KAZ05.3.31 alpa.kośaḥ kupya.paśu.kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam | 31 |

KAZ05.3.32 śūnyaṃ vā niveśayitum abhyutthito hiraṇyam eva dadyāt, na grāmaṃ grāma.sañjāta.vyavahāra.sthāpana.artham | 32 |

KAZ05.3.33 etena bhṛtānām abhṛtānāṃ ca vidyā.karmabhyāṃ bhakta.vetana.viśeṣaṃ ca kuryāt | 33 |

KAZ05.3.34 ṣaṣṭi.vetanasya-āḍhakaṃ kṛtvā hiraṇya.anurūpaṃ bhaktaṃ kuryāt | 34 |

KAZ05.3.35 patty.aśva.ratha.dvipāḥ sūrya.udaye bahiḥ sandhi.divasa.varjaṃ śilpa.yogyāḥ kuryuḥ | 35 |

KAZ05.3.36 teṣu rājā nitya.yuktaḥ syāt, abhīkṣṇaṃ ca-eṣāṃ śilpa.darśanaṃ kuryāt | 36 |

KAZ05.3.37 kṛta.nara.indra.aṅkaṃ śastra.āvaraṇam āyudha.agāraṃ praveśayet | 37 |

KAZ05.3.38 aśastrāś careyuḥ, anyatra mudrā.anujñātāt | 38 |

KAZ05.3.39 naṣṭaṃ.vinaṣṭaṃ vā dvi.guṇaṃ dadyāt | 39 |

KAZ05.3.40 vidhvasta.gaṇanāṃ ca kuryāt | 40 |

KAZ05.3.41 sārthikānāṃ śastra.āvaraṇam anta.pālā gṛhṇīyuḥ, samudram avacārayeyur vā | 41 |

KAZ05.3.42 yātrām abhyutthito vā senām udyojayet | 42 |

KAZ05.3.43 tato vaidehaka.vyañjanāḥ sarva.paṇyāny āyudhīyebhyo yātrā.kāle dvi.guṇa.pratyādeyāni dadyuḥ | 43 |

KAZ05.3.44 evaṃ rāja.paṇya.yoga.vikrayo vetana.pratyādānaṃ ca bhavati | 44 |

KAZ05.3.45 evam avekṣita.āya.vyayaḥ kośa.daṇḍa.vyasanaṃ na-avāpnoti | 45 |

KAZ05.3.46 iti bhakta.vetana.vikalpaḥ | 46 |

KAZ05.3.47ab sattriṇaś ca-āyudhīyānāṃ veśyāḥ kāru.kuśīlavāḥ |
KAZ05.3.47cd daṇḍa.vṛddhāś ca jānīyuḥ śauca.aśaucam atandritāḥ || 47 ||