Chapter 2 (Section 97): Concerning Peace and Activity

K tr. 368, K2 tr. 317

KAZ06.2.01 śama.vyāyāmau yoga.kṣemayor yoniḥ | 1 |

KAZ06.2.02 karma.ārambhāṇāṃ yoga.ārādhano vyāyāmaḥ | 2 |

KAZ06.2.03 karma.phala.upabhogānāṃ kṣema.ārādhanaḥ śamaḥ | 3 |

KAZ06.2.04 śama.vyāyāmayor yoniḥ ṣāḍguṇyam | 4 |

KAZ06.2.05 kṣayaḥ sthānaṃ vṛddhir ity udayās tasya | 5 |

KAZ06.2.06 mānuṣaṃ naya.apanayau, daivam aya.anayau | 6 |

KAZ06.2.07 daiva.mānuṣaṃ hi karma lokaṃ yāpayati | 7 |

KAZ06.2.08 adṛṣṭa.kāritaṃ daivam | 8 |

KAZ06.2.09 tasminn iṣṭena phalena yogo 'yaḥ, aniṣṭena-anayaḥ | 9 |

KAZ06.2.10 dṛṣṭa.kāritaṃ mānuṣam | 10 |

KAZ06.2.11 tasmin yoga.kṣema.niṣpattir nayaḥ, vipattir apanayaḥ | 11 |

KAZ06.2.12 tac cintyam, acintyaṃ daivam | 12 |

KAZ06.2.13 rājā ātma.dravya.prakṛti.sampanno nayasya-adhiṣṭhānaṃ vijigīṣuḥ | 13 |

KAZ06.2.14 tasya samantato maṇḍalī.bhūtā bhūmy.anantarā ari.prakṛtiḥ | 14 |

KAZ06.2.15 tathā-eva bhūmy.eka.antarā mitra.prakṛtiḥ | 15 |

KAZ06.2.16 ari.sampad.yuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbala.āśrayo vā-ucchedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo vā | 16 |

KAZ06.2.17 ity ari.viśeṣāḥ | 17 |

166

KAZ06.2.18 tasmān mitram ari.mitraṃ mitra.mitram ari.mitra.mitraṃ ca-ānantaryeṇa bhūmīnāṃ prasajyante purastāt, paścāt pārṣṇi.grāha ākrandaḥ pārṣṇi.grāha.āsāra ākranda.āsāraḥ | 18 |

KAZ06.2.19 bhūmy.anantaraḥ prakṛti.mitraḥ, tulya.abhijanaḥ sahajaḥ, viruddho virodhayitā vā kṛtrimaḥ | 19 |

KAZ06.2.20 bhūmy.eka.antaraṃ prakṛti.mitram, mātā.pitṛ.sambaddhaṃ sahajam, dhana.jīvita.hetor āśritaṃ kṛtrimam | 20 |

KAZ06.2.21 ari.vijigīṣvor bhūmy.anantaraḥ saṃhata.asaṃhatayor anugraha.samartho nigrahe ca-asaṃhatayor madhyamaḥ | 21 |

KAZ06.2.22 ari.vijigīṣu.madhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhata.asaṃhatānām ari.vijigīṣu.madhyamānām anugraha.samartho nigrahe ca-asaṃhatānām udāsīnaḥ | 22 |

KAZ06.2.23 iti prakṛtayaḥ | 23 |

KAZ06.2.24 vijigīṣur mitraṃ mitra.mitraṃ vā-asya prakṛtayas tisraḥ | 24 |

KAZ06.2.25 tāḥ pañcabhir amātya.jana.pada.durga.kośa.daṇḍa.prakṛtibhir eka.ekaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bhavati | 25 |

KAZ06.2.26 anena maṇḍala.pṛthaktvaṃ vyākhyātam ari.madhyama.udāsīnānām | 26 |

KAZ06.2.27 evaṃ catur.maṇḍala.saṅkṣepaḥ | 27 |

KAZ06.2.28 dvādaśa rāja.prakṛtayaḥ ṣaṣṭir dravya.prakṛtayaḥ, saṅkṣepeṇa dvi.saptatiḥ | 28 |

KAZ06.2.29 tāsāṃ yathā.svaṃ sampadaḥ | 29 |

KAZ06.2.30 śaktiḥ siddhiś ca | 30 |

KAZ06.2.31 balaṃ śaktiḥ | 31 |

KAZ06.2.32 sukhaṃ siddhiḥ | 32 |

KAZ06.2.33 śaktis trividhā - jñāna.balaṃ mantra.śaktiḥ, kośa.daṇḍa.balaṃ prabhu.śaktiḥ, vikrama.balam utsāha.śaktiḥ | 33 |

KAZ06.2.34 evaṃ siddhis trividhā-eva - mantra.śakti.sādhyā mantra.siddhiḥ, prabhu.śakti.sādhyā prabhu.siddhiḥ, utsāha.śakti.sādhyā utsāha.siddhiḥ | 34 |

KAZ06.2.35 tābhir abhyuccito jyāyān bhavati, apacito hīnaḥ, tulya.śaktiḥ samaḥ | 35 |

KAZ06.2.36 tasmāt-śaktiṃ siddhiṃ ca ghaṭeta-ātmany āveśayitum, sādhāraṇo vā dravya.prakṛtiṣv ānantaryeṇa śauca.vaśena vā | 36 |

KAZ06.2.37 dūṣya.amitrābhyāṃ vā-apakraṣṭuṃ yateta | 37 |

KAZ06.2.38 yadi vā paśyet "amitro me śakti.yukto vāg.daṇḍa.pāruṣya.artha.dūṣaṇaiḥ prakṛtīr upahaniṣyati, siddhi.yukto vā mṛgayā.dyūta.madya.strībhiḥ pramādaṃ gamiṣyati, sa virakta.prakṛtir upakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati, vigraha.abhiyukto vā sarva.sandohena-ekastho 'durgastho vā sthāsyati, sa saṃhata.sainyo mitra.durga.viyuktaḥ sādhyo me bhaviṣyati, "balavān vā rājā parataḥ śatrum ucchettu.kāmaḥ tam ucchidya mām ucchindyād" iti balavatā prārthitasya me vipanna.karma.ārambhasya vā sāhāyyaṃ dāsyati", madhyama.lipsāyāṃ ca, ity evaṃ.ādiṣu kāraṇeṣv amitrasya-api śaktiṃ siddhiṃ ca-icchet | 38 |

KAZ06.2.39ab nemim eka.antarān rājñaḥ kṛtvā ca-anantarān arān |
KAZ06.2.39cd nābhim ātmānam āyacchen netā prakṛti.maṇḍale || 39 ||
KAZ06.2.40ab madhye hy upahitaḥ śatrur netur mitrasya ca-ubhayoḥ |
KAZ06.2.40cd ucchedyaḥ pīḍanīyo vā balavān api jāyate || 40 ||