Chapter 6 (Sections 111; 112): March of two Allied Kings; Treaties with Stipulations, without Stipulations and with Deserters

K tr. 391, K2 tr. 338

KAZ07.6.01 vijigīṣur dvitīyāṃ prakṛtim evam atisandadhyāt | 1 |

KAZ07.6.02 sāmantaṃ saṃhita.prayāṇe yoja-178 yet "tvam ito yāhi, aham ito yāsyāmi, samāno lābhaḥ" iti | 2 |

KAZ07.6.03 lābha.sāmye sandhiḥ, vaiṣamye vikramaḥ | 3 |

KAZ07.6.04 sandhiḥ paripaṇitaś ca-aparipaṇitaś ca | 4 |

KAZ07.6.05 "tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita.deśaḥ | 5 |

KAZ07.6.06 "tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita.kālaḥ | 6 |

KAZ07.6.07 "tvam etāvat.kāryaṃ sādhaya, aham idaṃ kāryaṃ sādhayiṣyāmi" iti paripaṇita.arthaḥ | 7 |

KAZ07.6.08 yadi vā manyeta "śaila.vana.nadī.durgam aṭavī.vyavahitaṃ chinna.dhānya.puruṣa.vīvadha.āsāram ayavasa.indhana.udakam avijñātaṃ prakṛṣṭam anya.bhāva.deśīyaṃ vā sainya.vyāyāmānām alabdha.bhaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita.deśaṃ sandhim upeyāt | 8 |

KAZ07.6.09 yadi vā manyeta "pravarṣa.uṣṇa.śītam ativyādhi.prāyam upakṣīṇa.āhāra.upabhogaṃ sainya.vyāyāmānāṃ ca-auparodhikaṃ kārya.sādhanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita.kālaṃ sandhim upeyāt | 9 |

KAZ07.6.10 yadi vā manyeta "pratyādeyaṃ prakṛti.kopakaṃ dīrgha.kālaṃ mahā.kṣaya.vyayam alpam anartha.anubandham akalyam adharmyaṃ madhyama.udāsīna.viruddhaṃ mitra.upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita.arthaṃ sandhim upeyāt | 10 |

KAZ07.6.11 evaṃ deśa.kālayoḥ kāla.kāryayor deśa.kāryayor deśa.kāla.kāryāṇāṃ ca-avasthāpanāt sapta.vidhaḥ paripaṇitaḥ | 11 |

KAZ07.6.12 tasmin prāg eva-ārabhya pratiṣṭhāpya ca sva.karmāṇi para.karmasu vikrameta | 12 |

KAZ07.6.13 vyasana.tvara.avamāna.ālasya.yuktam ajñaṃ vā śatrum atisandhātu.kāmo deśa.kāla.kāryāṇām anavasthāpanāt "saṃhitau svaḥ" iti sandhi.viśvāsena parac.chidram āsādya prahared ity aparipaṇitaḥ | 13 |

KAZ07.6.14 tatra-etad bhavati | 14 |

KAZ07.6.15ab sāmantena-eva sāmantaṃ vidvān āyojya vigrahe |
KAZ07.6.15cd tato 'nyasya hared bhūmiṃ chittvā pakṣaṃ samantataḥ || 15 ||

KAZ07.6.16 sandher akṛta.cikīrṣā kṛta.śleṣaṇaṃ kṛta.vidūṣaṇam avaśīrṇa.kriyā ca | 16 |

KAZ07.6.17 vikramasya prakāśa.yuddhaṃ kūṭa.yuddhaṃ tūṣṇīṃ.yuddham | 17 |

KAZ07.6.18 iti sandhi.vikramau | 18 |

179

KAZ07.6.19 apūrvasya sandheḥ sa.anubandhaiḥ sāma.ādibhiḥ paryeṣaṇaṃ sama.hīna.jyāyasāṃ ca yathā.balam avasthāpanam akṛta.cikīrṣā | 19 |

KAZ07.6.20 kṛtasya priya.hitābhyām ubhayataḥ paripālanaṃ yathā.sambhāṣitasya ca nibandhanasya-anuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmān na bhidyeta" iti kṛta.śleṣaṇam | 20 |

KAZ07.6.21 parasya-apasandheyatāṃ dūṣya.atisandhānena sthāpayitvā vyatikramaḥ kṛta.vidūṣaṇam | 21 |

KAZ07.6.22 bhṛtyena mitreṇa vā doṣa.apasṛtena pratisandhānam avaśīrṇa.kriyā | 22 |

KAZ07.6.23 tasyāṃ gata.āgataś catur.vidhaḥ - kāraṇād gata.āgato, viparītaḥ, kāraṇād gato 'kāraṇād āgato, viparītaś ca-iti | 23 |

KAZ07.6.24 svāmino doṣeṇa gato guṇena-āgataḥ parasya guṇena gato doṣeṇa-āgata iti kāraṇād gata.āgataḥ sandheyaḥ | 24 |

KAZ07.6.25 sva.doṣeṇa gata.āgato guṇam ubhayoḥ parityajya akāraṇād gata.āgataḥ cala.buddhir asandheyaḥ | 25 |

KAZ07.6.26 svāmino doṣeṇa gataḥ parasmāt sva.doṣeṇa-āgata iti kāraṇād gato 'kāraṇād āgataḥ tarkayitavyaḥ "para.prayuktaḥ svena vā doṣeṇa-apakartu.kāmaḥ, parasya-ucchettāram amitraṃ me jñātvā pratighāta.bhayād āgataḥ, paraṃ vā mām ucchettu.kāmaṃ parityajya-ānṛśaṃsyād āgataḥ" iti | 26 |

KAZ07.6.27 jñātvā kalyāṇa.buddhiṃ pūjayed, anyathā.buddhim apakṛṣṭaṃ vāsayet | 27 |

KAZ07.6.28 sva.doṣeṇa gataḥ para.doṣeṇa-āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati, ucito 'yam asya vāsaḥ, paratra-asya jano na ramate, mitrair me saṃhitaḥ, śatrubhir vigṛhītaḥ, lubdha.krūrād āvignaḥ śatru.saṃhitād vā parasmāt" iti | 28 |

KAZ07.6.29 jñātvā yathā.buddhy avasthāpayitavyaḥ | 29 |

KAZ07.6.30 "kṛta.praṇāśaḥ śakti.hānir vidyā.paṇyatvam āśā.nirvedo deśa.laulyam aviśvāso balavad.vigraho vā parityāga.sthānam" ity ācāryāḥ | 30 |

KAZ07.6.31 bhayam avṛttir amarṣa iti kauṭilyaḥ | 31 |

KAZ07.6.32 iha-apakārī tyājyaḥ, para.apakārī sandheyaḥ, ubhaya.apakārī tarkayitavya iti samānam | 32 |

KAZ07.6.33 asandheyena tv avaśyaṃ sandhātavye yataḥ prabhāvas tataḥ pratividadhyāt | 33 |

KAZ07.6.34ab sa.upakāraṃ vyavahitaṃ guptam āyuḥ.kṣayād iti |
KAZ07.6.34cd vāsayed ari.pakṣīyam avaśīrṇa.kriyā.vidhau || 34 ||
KAZ07.6.35ab vikramayed bhartari vā siddhaṃ vā daṇḍa.cāriṇam |
KAZ07.6.35cd kuryād amitra.aṭavīṣu pratyante vā-anyataḥ kṣipet || 35 ||
180
KAZ07.6.36ab paṇyaṃ kuryād asiddhaṃ vā siddhaṃ vā tena saṃvṛtam |
KAZ07.6.36cd tasya-eva doṣeṇa.adūṣya para.sandheya.kāraṇāt || 36 ||
KAZ07.6.37ab atha vā śamayed enam āyaty.artham upāṃśunā |
KAZ07.6.37cd āyatyāṃ ca vadha.prepsuṃ dṛṣṭvā hanyād gata.āgatam || 37 ||
KAZ07.6.38ab arito 'bhyāgato doṣaḥ śatru.saṃvāsa.kāritaḥ |
KAZ07.6.38cd sarpa.saṃvāsa.dharmitvān nitya.udvegena dūṣitaḥ || 38 ||
KAZ07.6.39ab jāyate plakṣa.bīja.āśāt kapotād iva śālmaleḥ |
KAZ07.6.39cd udvega.janano nityaṃ paścād api bhaya.āvahaḥ || 39 ||
KAZ07.6.40ab prakāśa.yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ |
KAZ07.6.40cd vibhīṣaṇam avaskandaḥ pramāda.vyasana.ardanam || 40 ||
KAZ07.6.41ab ekatra tyāga.ghātau ca kūṭa.yuddhasya mātṛkā |
KAZ07.6.41cd yoga.gūḍha.upajāpa.arthaṃ tūṣṇīṃ.yuddhasya lakṣaṇam || 41 ||